Tirukkaccūr, Kaccāpēśvara temple, time of Jatāvārman alias Tribhuvanachakravartin Sundarapāṇdyadēva, 13th regnal year author of digital edition Dorotea Operato DHARMA Paris DHARMA_INStfaSIIv26p0i0333

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Emmanuel Francis.

2019-2025
DHARMAbase Records the misbehavious of three Brahmanas, accused to behave badly 'in the manner of lower jātis'.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file on the repository
svasti śrī

śrīmaṟ-kiṟtikkumel śrī-koccaṭapaṉmarāṉa tiripuvaṉa-c-cakkaravatrtikaḷ śrī-cuṉtara-pāṇṭiya teēvar- y-āṇṭu 110 3 patiṉ-muṉṟ’ āvatu kumbha-nāyaṟṟu pūrva-pakṣattu pañcamiyum pu tan-kiḻamaiyum peṟṟa Aśvati nāḷ

jayaṅkoṇṭa-coōḻa-maṇṭalattu Iraṇṭ’ āyira velippaṟṟil Akara-brahma-deśaṅkaḷil Uḷḷārum veḷāṉ Ūrkaḷil Uḷḷārum nakara ṅkaḷil Uḷḷārum I-ṉ-ṉāṭṭu Āmuṟkoṭṭattu tamuḻa-ṉāṭṭu Uttipākkam Āṉa Ātiṉāyaka-c-catur-veti-maṅkalattu Uṭaiyār tiru-vakatticuram uṭaiya nāyaṉār koōyil tāṉattāṟku Uṭaiyār śrī-kaiyilāyam uṭaiya nāyaṉār koōyil tānattāṟkūm pramāṇam paṇṇi-k kuṭutta paric’ āvatu

Iṉta Uttipākkattil brāhmaṇaril Āvaṇi-c ceṭṭu Aiyaṉ-makkaḷil Āṭkoṇṭavil liyum pāmpaṇaiyāṉum sahasra-kiraṇaṉum varataṉum celvanum brāhmaṇarum veḷāḷarum varttikkum muṟaimaikaḷ Oḻiya kiḻ-cātikaḷ ceyyum muṟaimaikaḷileē Āy taṅkaḷ kaṭṭiyum brā hmaṇarai veṭṭiyum cevi Aṟuttum brāhmaṇikaḷai-t tūṣittum kaḷavu-kaṇṭum kaṉṟu kālkaḷai Aḻittu viṟṟum ceytu poōṉata-paṭikaḷāleē

muṉpu nāṭu ceyta vikkirama-coōḻa teēvar āna Iru ṅkoṉācaniyaṉ vāṇarāyar tiru-malai-tantār Āṉa muṉaiya-taraiya Uḷḷiṭṭa mutalikaḷ palarum Ivarkaḷai-p piṇaittum Aṭittum teṇṭaṅ-koṇṭum viīṭukaḷ Iṭittum vaṇṇārpa ciṟai Iṭṭum ceyta

Iṭattum Ivarkaḷai Aṟa-c ceytu paṭāta paṭiyālum piṉpum Ivarkaḷ kūṇa-kanaṅkaḷ paṭāta paṭiyālum piḷḷai pottappiyarāyarā Oṭukka-k kaṭavat’ āy Eḻunt’ iruppāṉata Aḷavileē I-ṉ- ṉāṭṭil Akara jaṉaṅkaḷum nāṭṭavarum Ivarkaḷ ceytikaḷum viṇṇappañ ceytu Itaṉai-c cātittu tara-veēṇum eṉṟu viṇṇappañ ceyta Aḷavileē

piḷḷai pottappiyarāyarum Ivarkaḷai-k kaṭṭi-k-koṇ ṭu varuvat’ āka vaḷḷuva-nāṭāḷvān Iruṅkoḷarum Aṭaippalviṭai Iṭṭa malaiyāḷarai-p poōka viṭṭa Aḷavil poōṉavarkaḷai veṭṭiyum kuttiyum Ampi-ṭ-ṭeytum Āytam paṟittum malaiyileē Eṟinavaṉ

le piṉ piṭittu Āṭkoṇṭa vilviyaiyum pāmpanaṇaiy ānaiyum kai-k koṇṭuvantu tirukkaccūr taṇṭalileē puvaṇattu vaittu Ivarkaḷaiyum kāṭṭileē pala ciṟaikaḷaiyum kaṇṇattūrāṟ Ulakuṭaiyaperumāḷ cipāta ta-t teṟ-k-koṇṭu poōka-c ceyte

vaṭa-piṭākaiyil cāṉūr Araca-pākkattil kāṭṭileē Ivarkaḷ tampimār Āyttappiṉa muūvarum maṉittarai-k kūṭṭi-k koṇṭuvantu Ivarkaḷaiyum Ivarkaḷ Uṭaṉ poōkiṟa pala ciṟaikaḷaiyum veṭṭi viṭuvittu-k koṇṭu poōṉa paṭiyāle

Ivarkaḷ ceyti tavira Ulakuṭaiya perumāḷ śrī-pātattileē viṇṇappañ ceytu Ivarkaḷ Irunta Iṭaṅkaḷileē kai-k-koṇṭu kiḻ-cātikaḷai-t teṇṭikkum muṟaimaikaḷileē teṇtippittu-k koḷḷa-k kaṭavoōm ākavum Ivarkaḷukku I-ṉ-ṉāṭṭil maṉaikaḷuyum kāṇiyum Uḷḷavai tiru-k koōyilkaḷukkum tiru-muṟṟaṅkaḷukkum tiru-nāmattu-k kāṇi y-āka viṟṟu viṟṟa paṇam Ivarkaḷai-t teṇṭam āka-k karu-v-ulakatteē Oṭukkuvat’ ākavum Aṟuti Iṭukaiyil Ivarkaḷ kāṇi y-āy Uṭaiyār tiru-vaktiśvaram uṭaiya nāyaṉārkkum Uṭaiyār śrī-kayi lāyam uṭaiya nāyaṉārkkum tiru-nāmattu-k kāṇi y-āka viṟṟa

Uttipāllattil Ivarkaḷ OŌti-paṅku nattamum putukkuḷam nāṉku Ellaikku-p paṭa viḷai-nilamum kollaiyum nattamu Uppaṭa-k-koṇṭu Ivar kaṭṭina naṟpaṇam 2 100 Irunūṟu I-p-paṇam Irunūṟum tiru-k-kacci Ūrkkaruvukalatteē Oṭukku vittu-k koḷkaiyil Ivarkaḷukku Uttipākkattil Uḷḷa prāpti Āṉa Ellaikaḷilum putu-k kuḷam Ūr Oṉṟ' āṉa nāṉku Ellaikaḷilum tiru-c-cūla stāpaṉamum tiru-k-koōyilkaḷileē cilaralekaiyum paṇṇi-k-koṇṭu cantirātitta varaiyum tiru-nāmattu-k kāṇi y-āka Aṉupavittu-k koḷḷa-k kaṭavat' āka pramāṉam paṇṇi-k kuṭuttoōm

Iraṇt' āyiram velippaṟṟil Akara-bhrahma-decaṅkaḷiḷārum veḷaḷāṉ Ūrkaḷilārum nakaraṅkaḷilārum I-vv-aṉaivoōm

I-p-paṭikku Ivai kuttanalluḻāṉ Ātittevaṉ Eḻuttu Ivai naṉti-maṅkalaṅkiḻāṉ Eḻuttu Iḷaṉtevan eḻuttu ceṅkaḻunirpiḷḷai Eḻuttu puṭo[vi]piḷḷai Eḻuttu vayirātarāyaṉ eḻuttu viraṉ Eḻuttu Ivai tarikai-k-kāttuḻān eḻuttu paṇikka-puṟa-t Aruḷāḷa bhaṭṭasya Aruḷāḷa bhaṭṭasya maṇṭala-puruṣa bhaṭṭasya Irāyan deva-rāja-bhaṭṭasya Aruḷāpa-bhaṭṭasya vināyaka bhaṭṭasya tiyāna bhaṭṭasya pāṇṭavatūta-bhaṭṭasya kāla-kāla bhaṭṭasya nārāyaṇa bhaṭṭasya sāra-dvājana-malai-kiniya niṉṟāṉ-bhaṭṭasya cintai Uṭaiyān bhaṭṭan Eḻuttu Ulakaṅkāttān eḻuttu Ukkira-k kaṇṇan Eḻuttu kaḷappāḷaṉ Eḻuttu kīraṉ kai eḻuttu

Itu śrī-māheśvara-rakṣai .

Reported in (ARIE/1909-1910/B/1909/315).

Edited in (SII 26.333).

This digital edition by Dorotea Operato, after

213-215 333 27 B/1909 315