Larger Leiden plates, time of Rajakesarivarman Rājarāja / Kōneriṉmaikoṇṭāṉ, year 21 author of digital edition Emmanuel Francis DHARMA Paris DHARMA_INSTamilNadu01008

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by G. Vijayavenugopal

2019-2025
DHARMAbase

Two hands (?): hand #1 (p1v, p2r) and hand #1 (p2v, p3rv).

No distinction between e and ē, nor between o and ō.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file on the repository
Seal Etad rājendra-coḷasya para-kesari-varmmanaḥ rājad-rājanya-makuṭa -śreṇi-ratneṣu śāsanaM
Ring

Āṉai-maṅkalam .

Plates: Sanskrit portion svasti śrī .. lakṣmī-pīna-payodhara-dvaya-taṭī-kāśmīra-paṃk-āṃkitā bhrāmyan-mandara-tuṃga-śṛṃga-kaṣaṇa-bhrājiṣṇu-hem-āṃgadaḥ rakṣanto hari-nīlanīla-vapuṣo loka-trayaṃ śarṅgiṇaś śārṅg-ādy-āyudha-śobhinaś śriyam alaM pūṣṇantu vo bāhavaḥ .

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...

yatas sa rājā nija-pā da-bhājāṃ rājñām udāro bahudh-āśrayo ’bhūt· Ataḥ pṛthivyām amita -prabhāvaṃ rājāśrayan tan nigadanti santāḥ

so ’yam akhila-kalā-kalāpa pārāvāra-pāradṛśv āśeśa-nṛpa-cakra-cāru-cāmīkara-kirīṭa-koṭi-gha ṭitāneka-māṇikya-marīci-puñja-piñjarīkṛta-pāda-pīṭho rājarājo rājakesari -varmmā sva-sāmrājya-varṣe Eka-viṃśatitame nikhila-dharaṇi-tilakāyamāne kṣa triya-śikhāmaṇi-vaḷanāḍu-nāmni mahati janapada-nivahe paṭṭana-k-kūṟṟa-nāmni janapa de ’neka-sura-sadana-satra-prapārāmābhirāme vividha-saudhāa-rāji-rājamāne nā gī-pattane nija-mati-vibhava-vijita-suraguruṇā budha-jana-kamala-vana-marīcimālinā rtthi-jana-kalpapādapena śailendra-vaṃśa-saMbhūtena śrīviṣayādhipati nā kaṭāhādhipatyam ātanvatā makara-ddhvajenādhigata-sakalāa-rāja-vidyasya cūḷā -maṇi-varmmaṇaḥ putreṇa śrī-māra-vijayottuṃga-varmmaṇā sva-pitur nnāmā nirmmāpitam adha rīkṛta-kanaka-girīi-samunnati-vibhavam atiramaṇīyañ cūḷā-maṇi-varmma-vihāram-adhiva sate buddhāya tasminn eva janapada-nivahe paṭṭaṉa-k-kūṟṟa-nāmni janapa de kariṇī-parikramaṇa-vispaṣṭa-sīmā-catuṣṭayam aṉaimaṃgal-ābhi dhānaṃ grāmam adāt· .

Itthan devena dattasya sva-pitrā cakravarttinā grāmasy-āsya ga⌈te tasmin devabhūyam mahaujasi . tat-siṃhāsanam ārūḍhas tat-putro madhurāntakaḥ śāsanaṃ śāsvatan· dhīmān kārayitvādiśan nṛpaḥ . śeṣo śeṣam mahīṃ yāvad dhatte śeṣorageśvaraḥ stheyāt tāvan vihāro yaM vibhavena sah-āvanau . so ’yam kaṭāh-ādhipatir gguṇānān nivāsa-bhūmir mmahita-pra bhāvaḥ Āgāminaḥ prārtthayate narendrān dharmmaṃ sad emam mama rakṣat-eti .

... ... ... ... ... ... ... ...

kaṭāh-ādhipates tasya niyogāt tuvavūravan· Aṇukka Iti vikhyataś śrīman atikaḷ ātmajāḥ . vinīto guṇa-saMpannas svāmi-kāryya-hite rataḥ śāsanaṃ śāśvatam idam acīkarad udāra-dhīḥ .

... ...

Plates: Tamil portion svasti śrī .
Seal °varmmanaḥ °varmmanaḥ °varmanaḥ
Plates: Sanskrit portion
Plates: Tamil portion

Edited and translated in , in (EI 22.34).

Later reported in (ARIE/1961-1962/A/1961-1962/39).

This edition by Emmanuel Francis.

204-224 41 A/1961-1962 38