svasti śrī ḥ
kaṭal cūḻṉnta pār-mātarum kalai-mātarum
Aṭal cūḻṉnta pōr-mātaruñ ciīr-mātarum amarṉntu vāḻa
nāṟ-kaṭal cūḻ puvi-y ēḻum pāṟ-kaṭal pōṟ-pukaḻ parappa
Ātiyukam-ām eṉṉa-c cōti muṭi puṉaiṉnt’ aruḷi
Aṟu camaiyamum AIm-pūtamum neṟiyil niṉṟu pālippa
cēralarum teṉṉavaruñ ciṅkaḷaruṅ koṅkaṇarup
pēraracu peṟa vēṇṭi-p piriyātu cēvippa
tamm aracu tām peṟṟu tammuṭaṉē muṭi cūṭi
Am-maruṅkuṟa tēviyiarkaḷ Aṇimaṅkalam peṟṟ’ aruḷi
vāḻi vāḻi maṇam puṇarntu Ūḻi-y Ūḻi pala-v ōṅki-c
cem-poṉ-viīrasasiṅṅāsaṉattu
Ulak-uṭai-mukkō-k-kiḻāṉaṭikaḷoṭum
viīṟṟiruṉnt’ aruḷiya kō-v-irāca-kēcari
paṟmar-āṉa tiripuvaṉa-c-cakkaravattikaḷ śrī-Irājātirāja
tēvaṟku yāṇ
ṭu
patiṉ Oṉṟāvatu siṅṅa-nāyaṟṟu pūrvapakṣattu pañcamiyum putaṉkiḻamaiyum peṟṟa cōti nāḷ Uyyak-koṇṭṭār-vaḷa-nāṭṭu muḻaiyūr-nāṭṭu Uṭaiyār tiru-naḷḷāṟ-uṭaiyār kōyil muppatu vaṭṭattu kāṇi Uṭaiya civap pirāmaṇaṉ kautama-kōttirattu Uṇmai-coṉṉāṉum Āḷavantiyāṉ nāṟpatteṇṇāyira-paṭṭaṉum tēvarkaḷ cuntaraṉ-āṉa cāṉṟaruḷi ceyta paṭṭaṉum Umaiyāḻvāṉ-āṉa tirunaḷḷāṟṟu paṭṭaṉum maṇṭaiyāḻvāṉ-āṉa Ōti-nalla-vētiya-paṭṭaṉum kāciyapa-kōttirattu tēvarkaḷ cuṉntaraṉ-āṉa kolōttuṅka-cōḻa-paṭṭaṉum Āḻvāṉ-āṉa vikkirama-cōḻa-paṭṭaṉum nāṭuṭaip perumā
ṉ tillai-nāyaka-paṭṭanṉum kūttāṭuvāṉ-āṉa tiyāka-camuttira-paṭṭaṉum nāṭuṭai-p-perumāḷ-āṉa kalliyāṇa-cuntara-paṭṭaṉum naṉ-Uṭai-p-perumāḷ-āṉa nāṟṭpatteṇṇāyira-paṇṭitaṉum nāṭuṭai-p-perumāḷ-āṉa nāṭuṭai-nāyaka-paṇṭitaṉum kāciyavpa-kōttirattu tirucciṟṟampalām-uṭaiyāṉ-āṉa Ēḻ-kaṭalum cūḻntāṉum Āḻvāṉ-āṉa nāṭuṭai-nāyaka-paṭṭaṉum Umai-y-āḻvāṉāṉa poṟ-kōyil-paṭṭaṉum piccāṇṭāṉ-āṉa cōḻa-kēraḷa-paṭṭaṉum tiru-k-kaṟṟaḷi-p-piḷḷai-y-āṉa tirunaṉḷḷāṟṟu-p paṇṭitaṉum-kōttirattu mū-v-āyiratt-oruvaṉ-āṉa karilakāla
ṉ-āṉa pāñca-poṟ-pīṭa-paṭṭaṉum Iv-vaṉaivōm nitta-viṉōta-vaḷa-nāṭṭu Āḻvūr-k-kūṟṟattu viḻiyūr-uṭaiyar cennāṭ-uṭaiyāṉ Uṭaiya-nampiyār-āṉa toṇṭaimāṉār pakkal Upaiyatu koṇṭu kalveṭṭik kuṭutta paric-āvatu Iṉṉāyaṉār kōyililēy iṉṉāḷāl
The meykkīrtti portion (line 1: kaṭal cūḻnta etc.) is split cīr- and aṭi-wise in the Tamil edition (following the parsing in ) and word-wise in the transliteration.
The line (aṭi) 3 of the meykkīrtti (nāṟkaṭal cūḻ puvi-y ēḻum pāṟ-kaṭal pōṟ-pukaḻ parappa) has one more word (pōṟ) than in .
First edited in (PI 475).
First translated in (PI 475).
Re-edited in (Tirunaḷḷāṟu 26), with photos.
This edition revised by G. Vijayavenugopal (2019).
Curated by Emmanuel Francis (2024), based on photos (N. Ramaswamy, 2016).
475
page
475
page
26
72-73
39-45