svasti śrī ḥ
ti ti kōṉ-ēriṉmai-koṇṭāṉ Āryyāvart=tattu śrī-goḷaki-vamsattu śrīmal-lakṣādyāyi-santāṉattu śrī
-deśikēndra-pra varāvaḷaṟku tām puṟa-malai-nāṭṭu-t tiru-k-koṭuṅ-kuṉṟattu Uṭaiyār tiru-k-koṭuṅ-kuṉṟam-uṭaiyār
tiru-k-kāma-k taruvil ceyvitta śrī-pārvati-maṭattu vattikkum tam santāṉattu tapasvikaḷukku bhojaṉam Uḷḷuṭṭu vēṇ
ṭuvaṉavukku ṭṭu nāṭa-maṅkalam nāṉk' ellaikk' uṭ-paṭṭa nīr-nilamum nañ-cey puṉ-ceyyum nattamum tōṭṭamum kuḷa
muṅ kuḷa-p-parip til paḻan tēva-tāṉam paḷḷi-c-cantam nīkki nīkki Uḷḷa nilam muṉṉ-uṭaiyārum Uḻavu mutalun tavirttu
-k kārāṇ ntarāyamum viṉiyōhamum taruvatāṉa Accum kāriya-v-ārāycciyum veṭṭi pāṭṭam pañcupili sandhi-vi
graha-p-pēṟu ṟi-y-iṟaiyum maṟṟum Eppēṟpaṭṭaṉavum Uṭ-paṭa Eṭṭ-āvatiṉ etir-āmm āṇṭiṉ etir-ām
ṇṭu mutal pāka Iṭa-p peṟa vēṇum eṉṟu Aiyaṉ maḻava-rāyar namakku-c coṉṉamaiyil nām It-tiru-k-koṭuṅ
-kuṉṟam-uṭai āṭṭa-p perun teruviṟ ceyvitta śrī-pārvati-maṭattu varttikkum tam santāṉattu tapasvikaḷukku bho
jaṉam Uḷḷu vattukku vikrama-rāma-vaḷanāṭṭu nāṭa-maṅkalam nāṉk' ellaikk' uṭ_paṭṭa nīr-nilamum karuñ-cey puṉ
-ceyyum na m kuḷamum kuḷa-p-parippum Uṭ-paṭṭa nilattu-p paḻan tēva-tāṉam paḷḷi-c-cantam nīkki nīkki Uḷḷa nila
m muṉṉu talun tavittu-k kārāṇmai mīyāṭciyum Antarāyamum viṉiyōhamum taruvatāṉa Accum kāriya-v-ā
cciyum veṭa cu pīli sandi-vigraha-p pēṟum maṟṟum Eppēṟpaṭṭaṉavum Uṭ-paṭa Ivv-āṇṭu mutal maṭa-p-puṟa-Iṟai-y-i
li-y-āka iṭ ṭṭa Uḻ-variyum nam kēḻviyum tara-c coṉṉōm kai-k-koṇṭu Ip-paṭi candrāditvat celvat' āka kallilum
cempilum koḷka
Ivai Arum-poṟ-kūṟṟattu-p puta-p-pēr-k-kuḷattu Āḻvāṉ Āṇṭapirāṉ Aḻakaṉ-āṉa Aḻakiya pāṇṭiya
-viḻu-p-paraya e 2 10 8
- Ivai Aṇṭa nāṭṭu-p perumaṇalūr Arayaṉ muṭivaḻaṅkum perumāḷ-āṉa vikrama-pāṇṭiya-Uttarama
ntari Eḻuttu
- kai nāṭṭu-c cakkara-pāṇinallūr Arayaṉ virata-muṭittā(ṉ-āṉa) pallava-rāyaṉ eḻuttu
Reported in (ARIE/1923-1924/C/1924/210).
Edited in (Pirāṉmalai 14), with photos.
This edition by G. Vijayavenugopal (2022). Reviewed by Emmanuel Francis (2024), based on photos (N. Ramaswamy).
14
46-48
60
C/1924
210