Utayēntiram plates, time of Parāntaka I Cōḻa, year 15 author of digital edition Emmanuel Francis DHARMA Paris DHARMA_INSTamilNadu01001

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by G. Vijayavenugopal

2019-2025
DHARMAbase

No distinction between e and ē, nor between o and ō.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Creation of the file on the repository
Seal

prabhumeru

Plates svasti śriī yasyāṣṭa-mūrttir abhavat· svayam-arddha-mūrttir yyan-nābhi-paṁ kaja-bhūavoā jagatām· prasūtiḥ yasyāniśam· prathama-vāg vivṛ ṇoti tatvaṁ sa śriī-dharo diśatu viśva-pati śriya va

... ṇā nṛipeṇa .

puṇyaṁ samaṁ kṛitavatāM parirakṣatāñ ca tad raksateti sa parāntaka Ekavīra Āgāmina kṣitipatin· praṇamaty ajasram mūrddhnā smāarāricaraṇāM bujaśekhareṇa . bhūmiṁ sa dattavān asmai kaaikkoṭṭūr iti śrutām· Udayenducaturvvedi maṁgalāya ca pārtthiva Atra vidyādhiarīpaṭṭir ddevapaṭṭir iti śrutam· Etat paṭṭi-dvayaṁ pūrvvaṁ bhujyamānan digampbaraiḥ dvayam etad vihāyātra dattavāṁś ca sa pārtthivaḥ Etad dvayaṁ prasiddhaṁ hi pūrvvaṁ kṣapaṇakānvitam·

matirai koṇṭa kō-p-parakēsarivarmmaṟku yāṇṭu patiṉ aint-āvataṟku

cempiyaṉ māvalivāṇarāyar viṇṇappattā ṟ perumāṉaṭikaḷ tam pēerāṟ ceyta brahmadeyam paṭuvūr-k-kōṭṭattu mēl-aṭai yāṟu-nāṭṭu-k kaṭai-k-koṭṭūrai Udayacantira-maṅkalattoṭēy kūṭa vīra-nārāyaṇa-c-ceri y-eṉṟu brahmadeyañ ceytamaiyill itaṟku-k kīḻ-pāṟk' ellai pālāṟṟiṉ ki ḻakkil iṭaiyāṟṟukkollaiyiṉ kīḻai yālamumm itaṉ teṟku nōkki-c ce lla marutumm itaṉ ṟeṟku nōkki-c cella viṇṇamaṅkalattār-ērik ku-p pāynta vayirakkālun teṉ-kīḻ-pāṟk' ellai pālāṟun teṉ-pāṟk' el lai Eṭṭippuñciyumm itaṉ mēṟku nōkki y-ēṟi-c ciṟṟariyūr-p-pāḻiṉ vaṭa kkiṟ paḷḷamumm itaṉ mēṟku nōkki y-ēṟa viṇṇa-p-puliyaṉ-ēriyiṉ kīḻ kaṭaikkompiṉ ālamumm itaṉ mēṟku nōkki y-ēṟa neṭuṅ-kaḷar muṭa-vempu mm itaṉ mēṟk' ēṟap puṉaṟceṭumm itaṉ mēṟk' eṟa Iṇṭaṅkuṟukkiyiṉ teṟkiṟ pūutalumm itaṉ mēṟk' ēṟa periya malai-y-aḷavum mēl-pāṟk' e llai Olikkum pāṟaiyumm itaṉ vaṭakku nōkki-c ceṉṟu mu-p-peṇ ṭirkuṟukkiyumm itaṉ vaṭakku nōkki-c ceṉṟu kutirai-vaṭiyumm i taṉ vaṭa-pāṟk' ellai y-atiyamāṉ-muṇṭaiyumm itaṉ kiḻakku nōkki y-iḻiyap piṭāmpuḻaiyumm itaṉ kiḻakku nōkki y-iḻiya -k kurāṅkuṭṭaiyumm itaṉ kiḻakku nokki y-iḻiya v-or-erumai-c-cariyumm i taṉ kiḻakku nōkki y-iḻiya kaṅkāyaṉ-ēri vaṭakkil ālattōṭ' aṭai mēṭumm i taṉ kiḻakku nōkki y-iḻiya periya kaṉṉarampumm itaṉ kiḻakku nōkki y-iḻiya-k kallāli-y-ōṭ' aṭai-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya periya turi ñcilumm itaṉ kiḻakku nōkki y-iḻiya-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya turiñcilōṭ' aṭai-k kaṟkuṟumpumm itaṉ kiḻakku nōkki y-iḻiya moṭṭai -k-kuṟukkiyiṉ vaṭa-mēṟkiṟ ṟaṇa-k-koṭṭai-k-kuṭṭaiyum moṭṭai-k-kuṟukkiyiṉ mattakattu-p paṭar pāṟaiyumm itaṉ kiḻakku nōkki y-iḻiya-k kārai kaṭaṟumm ita ṉ kiḻakku nōkki y-iḻiya-p pālāṟṟ' aḷavum

Ip-paricu nāṭṭaikkūṭṭi nila naṭappittu-k kalluṅ kaḷḷiyu nāṭṭi paḻam paḷḷiccantam-āṉa viccā tiripaṭṭiyun tēvarpaṭṭiyum-āṉa Ivv-iraṇṭu paṭṭiyu nīkki In-nāṟ-pāl-el laiyuḷḷum Uṇṇilam oḻiv' iṉṟi Āyirappuraviṉāl Utayacantiramaṅka lattāṟkey kūṭa Ip-paricēy Aṟai-y-ōlai-p-paṭi śāsaṉañ ceyvittu-k kuṭuttēṉ cempiyaṉ māvalivāṇarāyaṉ-ēṉ

On namo nārāyaṇāya .

Edited and translated in (SII 2.76), with visual documentation.

This edition by Emmanuel Francis.

375-390 76