Nāṭṭuccēri grant, Śaka year 1582 author of digital edition Margherita Trento DHARMA Aubervilliers DHARMA_INSTiruvavatuturai00016

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Margherita Trento.

2019-2025
DHARMAbase This plate records the additional endowment of a village to perform pūja in honor of Tirumalai Nāyak and Cētupati Kātta Tēvar and the mother and father of the donor, Tirumalaiya Cētupati Rakunātat Tēvar.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

svasti śrī

śakābdaM 1000 5 100 8 10 2 mēl-c cellā niṉṟa sārvvarī-saMva Tsarattu Uttarāyaṇattu māka-māsattu apara-pakṣattu catuṟteciyum Ātitya
 -vāramum Aviṭṭa-nakṣattiramum civa-nāma-yōkamum peṟṟa puṇṇiya-kālattu

tiruvā-vaṭu-tu⌈ ai Ampalavāṇa-paṇṭāram Avarkaḷukku

tēvai-nakarātipaṉ cētu-mūla-rakṣā-turantaraṉ Irāmanāta-cuvāmi-paṟuvata-vaṟtaṉi-y-ammai-kāriya-turantaraṉ cuppiramaṇiya-pātāravinta-⌈ cēvitaṉ pararāca-ciṅkam vpararāca-cūriyaṉ pararāca-cēkaraṉ Iravi-kula-cēkaraṉ corimuttu vaṉṉiyaṉ tuṭṭarāyira-kaṇṭaṉ cāṭikkāṟar kaṇṭaṉ cāmi-t-turōkiyaḷ miṇ ṭaṉ Antampara-kaṇṭaṉ Aṭiyār vēḷaikkāṟaṉ Aracarāvaṇa-rāmaṉ pañcattu māri pa ṉukkuvār kaṇṭaṉ paṭṭamāṉaṅ kāttāṉ paṭṭam param paṭittāṉ tālikku vēli Aivā y-p-puli Iḷañ-ciṅkan taḷañ-ciṅkam vīra-veṇpā-mālai vaikai-vaḷa-nāṭaṉ parataḷa-vipā ṭaṉ pañcavaṉṉa-rāyarāvuttaṉ pu-v-aṉēka-vīraṉ vētiyar kāvalaṉ koṭṭam aṭakki vaiyyāḷi nārāyaṇaṉ Ivuḷi pāvaṭi mititt’ ēṟuvār kaṇṭaṉ pakai maṉṉar ciṅkam Āttṟṟil-p pācci kaṭaliṟ pācci catturukkaḷ miṇṭaṉ mēvalar kōḷari vīra-kempīraṉ kīrtti-p-piratāpaṉ kapaṭa-nāṭa ka-cūttira-p-piratāpaṉ pattimutti-p-piriyaṉ vīra-lakṣmi-vicaiya-lakṣmi-pāykkiya-lakṣmi-kāntaṉ caṟpaṉṉa-p āṣā-vicakṣaṇaṉ cakala-kuṇa-cāmpaṉṉaṉ caṅkīta-cāhitya-vittyā-viṉōtaṉ tirumalai-narēntiraṉ miemamilēcciya-cāmi-t-turō kiyaḷ miṇṭaṉ vīraivaḷa-nāṭaṉ toṇṭiyan-tuṟai-kāvalaṉ Aṭaikkalaṅ kāttāṉ vaṉṉiyar ā ṭṭan tavirttāṉ mūvarāya-kaṇṭayam cāmi-t-turōka-veṇṭaiya-kāvalaṉ vīra-taṇṭai cēma ttalai viḷaṅkiya tāḷiṉāṉ turairāyaṉ ceya-tuṅka-rāyaṉ vaṃsādhipaṉāṉ tukavūr-k-kūṟṟattu-k kāttū r-āṉa kulōttuṅka-cōḻanallūr kīḻpāl viraiyāta kaṇṭaṉil irukkum taḷavāy-c cē tupati puttiraṉ śrī-tirumalaiya-cētupati rakunāta-t-tēvar kattākkaḷ

tirumalai-nāyakkar aiyya ṉ avarkaḷukkum taḷavāy-c-cētupati-kātta-tēvar avarkaḷukkum Eṅkaḷ mātā-pitāviṉuṭai ya vaṟkattukkum puṇṇiyam-āka taṟmacātaṉa-p-paṭṭayaṅ koṭutta paṭi cuvāmi citamparēcu ra-cuvāmiyār caṉṉatiyilē nittiyam māyēcura-pūcai naṭakka vēṇum eṉṟu maṭappuṟam āka-k kaṭṭaḷaiyiṭṭatu muttattu nāṭṭu-c cērvaiyil kaṭṭiyēri kaṅkaṉi tērpōkki nāṭṭu-c cervaiyil nāñcivayal Arukātaṅkuṭi-c cērvaiyil nāṇākkuṭi Inta nālē ntalum curupam paṇṇi-k-koḷḷa-c colli-k kaṭṭaḷaiyiṭṭa paṭiyiṉālē nālēn talum curupam paṇṇi-k kaṇṭatu taṭi-cuvāmi-caṉṉatiyilē paṇṭāramayēcura-pūcai nam m-uṭaiya mayēcura-pūcai-y-āka-c cantirātityavaraiyum naṭatti-k koṇṭu nālēntalum Aṉupavittu-k koḷḷavum Inta Ēntalukaḷukku paḷvari mutalāy uḷḷa cakala- pala-variyaḷum Āḷ Amañci Uluppai Ūḻiya mutalāṉatum vēṇṭām eṉṟu caṟuva-maṉiyam-āka -k kaṭṭaḷaiyiṭṭōm

Ākaiyiṉālē namm-uṭaiya Ātiyiṉa pāramparai-y-āka Uḷḷaṉa v-e llām

Inta-t taṟma-cātaṉa-p paṭṭaya-p paṭikku Oru cillaṟaiyaḷum varāmal Inta-p puṇ ṇiyattai paripālaṉam ceytu naṭattivara-k kaṭavar ākavum

Inta-t taṟmattai yātām oru var paripālaṉam ceytu naṭattiṉa pērkaḷ keṅkai-k-karaiyilum cētu-k-karaiyilum Ā yiram kapilai-p-pacuvum Āyiram brahma-piratiṭṭaiyum Aṉēka-kōṭi-pū-tāṉa-kaṉṉik ā-tāṉamum Aṉēka-civaliṅka-p-piratiṭṭaiyum Aṉēka-civa-t-talaṅkaḷilē Aṉṉa-tā ṉaṅkaḷ paṇṇiṉa palaṅkaḷaiyum peṟṟu makā-rācarkkaḷ-āka Irukka-k kaṭavar ākavum

Inta taṟmattiṉ perumai . .

civañāṉa-c ceyaluṭaiyōr kaiyilt tāṉam tilam aḷavē ceytiṭiṉum nilamalaipōṟ ṟikaḻntu pavamāyak kaṭaliliḻun tātavakai yeṭuttup parapōkan tuyppittup pācattai yaṟuttut tavamārum piṟappoṉṟiṟ cārap paṇṇic caritai kiriyā yōkan taṉṉil uñcārāmal navamārum tattuva ñāṉattai nalki nātaṉaṭik kamalaṅkaḷ naṇukuvikkun tāṉē .

Inta-t taṟmattukku yāt' oruttar Akitam ceytavarkaḷ keṅkai -k-karaiyilum cētu-k-karaiyilum kār-ām-pacuvaiyum pirāmaṇaraiyum kuruvaiyum mātāpitā vaiyum koṉṟa tōṣattilēyum Aṉēka-civattalaṅkaḷilē civatturōkam paṇṇiṉa nara kattilēyum pōka-k kaṭavar ākavum

Ippaṭikku śrī-tirumalaiya-cētupati rakunātha-tēvar tiru vaṭutuṟai Ampalavāṇa-paṇṭāram Avarkaḷukku-t tāmpira-cātaṉam koṭuttōm

Ippaṭikku nāṇākkuṭikku-p patil nāṭṭicēriyai-k kaṭṭaḷaiyiṭṭōm .

śrī-subhramaṇya-tirumalaiya-sētupati-raghunātha


svastir astu .

dāna-pālanayōr mmaddhyē tnāc chreyo ’nupālanaM dānāT svarggam avāpnōti pālanād acyutaM padaM . kuru-nama-civāyam tāḷam

...

Reported in ("ARIE/1986-1987/A/1986-1987/28).

Edited in (no. 17). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento, based on EFEO photographs (2015). Reviewed by Emmanuel Francis.

77-81 17 21 28