This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Margherita Trento.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
srīmaṉ-makā-maṇṭalēcuraṉ Ariyarāya
vipāṭaṉ pāṣaikku-t tappuvarāya kaṇṭaṉ kaṇṭa
nāṭu koṇṭu koṇṭa nāṭu koṭātāṉ pūṟuva
-paṣcima-Uttara-teṣaṇa-catta-camuttirātipati
rācātirācaṉ rāca-paramēcuraṉ rāca-māttāṇṭa
ṉ rāca-kempīraṉ rāca-p-piṟatāpaṉ pūlōka tēvē
ntiraṉ Aṉṉa-laṣcuṣcu
laṣcuṣcuṣcu
laṣcuṣcuṣcuṣṭ=ṭa-laṣcu
mi-p piṟacaṉṉarā
ta tīraṉ Acuva-pati keca-pati nara-pati navakōṭi-nāRĀya
ṇaṉ Oru kōṭaik=kuḷ Ulakam ellām Āṇṭu Aṟu
ḷiya Accutatēva-makāRĀyar rāmatēva makārāyar
kiṣṇatēva makāRĀyar srīraṅka-rāyar avarkaḷ
piṟitivi cāmpiṟācciyam paṇṇi Aruḷāniṉṟa
cālivākaṉa-cakāttam
yutti m· caturteciyum rōka
ṇi-naṭcet=tiramum· cūla nāma yōkamum· caturpāta yōkamu
yinta cupatiṉattil
uṟaiyūrpatiyil taṉmattai pari
pālaṉam paṇṇiyaruḷiya turai liṅkā reṭṭiyār a
yyaṉ avarkaḷ veṅkiṭācala-reṭṭiyār ayyaṉ avarka
ḷ piṟitivirācciyam paṇṇi Aruḷa Akkāriyattukku
kaṟttaRĀṉa muttu vacavā-reṭṭiyār avarkaḷ
vācal piṟatāṉi nantiyappa-piḷḷai-y-avarkaḷ
rācciya paripā
param reṟṟiṉa capai-y-ākiya tiruppaiññīliyil
nīlivaṉa nāta cuvāmi vicālā
cāma kaṭṭaḷai Apiṣēka
m maṭat=tu tanmattukkum tuṟaiyūril mukavaṉūr Uṟa
viṉ muṟaiyār Āyiravar kārkuṭi Uṟaviṉ muṟaiyār
rum kōmuṭṭi ceṭ=ṭimārum Ammaṉpēṭṭai Oṟa muṟai
yār Aṉavaruṅ kūṭi civappiṟakāca cuvāmiyār caṉṉa
tiyil caṭai Ampalavāṇa tampirāṉ avarkaḷ kaiyil maka
mai tāmpiracātaṉam Eḻuti koṭutta paṭi
naṭappittu koḷḷak kaṭavar ākavu=m
y-inta taṉmattuk=ku yātām ōru
var vākku-c cakāyam Aṟta cakāyam carīra cakāyam paṇṇiṉa pēr
kaḷ kāciyil keṅkā s
viruttācalam tiru-Aṇṇāmalai tiru-k=-kāḷatti tiru-v-ārūr
maturai RĀmēcuram piṉṉaiyu=m Aṉēkam kōṭi civastala
ṅkaḷilum viṣṇu stalaṅkaḷilum pōy-c civa-keṅkai mu
tal-ākiya puṇṇiya tīṟtaṅkaḷilē s
ricaṉam paṇṇiṉa palanum pe
kuru-pūcai-mayēcura-pūcai paṇṇiṉa palaṉum pe
kaḷ tirātiyaḷ-uṭaṉē makā-pākkiya-vāṉāy iruppārkaḷ y-in
ta tarmat=tuk=ku vikātam paṇṇi
raiyil kĀRām pacuvai koṉṟa tōṣat=tilēyum mātā
-pitāvai kuruvai koṉṟa tōṣat=tilē pōvārkaḷ
y-itaṟku taṟkuṟimukavaṉūr Uṟaviṉ muṟaiyĀR kōmuṭṭi
ceṭṭimār Aṉaivarum m· kārkuṭi Uṟavi
ṉ muṟaiyar Ammaṉ pēṭṭaiyār Aṉaivarum
Ampalavāṇar
....
Reported in
Edited in
This edition by Margherita Trento (2024), based on EFEO photographs (2015).