This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Margherita Trento.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
cālivākaṉa-cakāttam
niṉṟa vicuvāvacu
tiruvāva
tuṟai-p paṇṭāraccanniti Ampalavāṇa A
yar avarkaḷukku-t
tillaiyāḷiyil uḷḷa
takar civappu nūl veḷḷai nūl koḷḷa va
rukiṟa nālu tecattiluḷḷa vaṟttakar nāṅ
kaḷ Aṉaivarum kūṭi maṉappuṟuvamāy-t ta
ṉma-cātaṉaṅ koṭutta paṭi
Uḷ
piṟa nāṭṭār uḷpaṭa veḷḷainūl Iṭaikku
Araimāp paṇamum civappu nūl Iṭaikku
Araimāp paṇamum mākam koḷḷukiṟa vaṟ
ttakar Aṉaivarum taṉmacātaṉam paṇṇi-k
koṭuttōm
y-itaṟku yātām ōrutar vākku
-c-cakāyam aṟtta-cakāyam carīra-cakāyam paṇ
ṇiṉa peyarkaḷ civa-kṣkṣṣṇu
-kṣkṣṣkṣ
ā pāykkiyavāṉāka puttira-mittirakaḷatti
r-ātikaḷ-uṭaṉē mak
kaḷ eṉṟum yātām orutar Inta-t taṉma
ttukku vikātam paṇṇiṉa pērkaḷ keṅkai
-k-karaiyilē kār-ām-pacuvai-k kōṉṟa
tōṣattilum pañca-makā-pātakattilum
kuru-liṅka-caṅkamaṅkaḷai-k koṉṟa tōṣat
tilum pōvār ākavum eṉṟu cammatittu
y-inta-t taṉma-cātaṉam paṇṇi-k koṭuttu
Inta-t taṉmattai viṭāmal cantirātitti
raiyāka-k koṭuttuvar-k kaṭavōm āka
vum Eṉṟu paṇṭāra-c cannitikku nāṅkaḷ
Aṉaivarum paṭṭaiyam eḻuti-k koṭuttō
m
y-inta paṭṭaiyam eḻutiṉa na
ttiyār vaṭukañāṭupaṇṭāram Ūtiyūril vīrap
pa piḷḷai vīṭṭuttiṇṇaiyil māyūram
vayittiya liṅkattavatirāyar kaiye
tu caṭṭaiyapppa paṇṭāram cokkañātaṉ vayi
ttiyaṉātaṉ veṅkiṭecaṉ vayittiya
piḷḷai vaḷḷaṉkuruliṅkam māriyammaṉ
Amutaṉ tiyākappaṉ muttu Āṟumuka ceṭ
ṭi Oppilāmaṇi ceṭṭiyār taviṭapiḷ
ḷai kumaraṉ vīrappaṉ citamparam muṟtti ta
cayaṉ kurupātam vayittiyap paṭaiyācci na
lla tampiyāpiḷḷai civappu nūl cēlam
ṉāṭṭañ ceṭṭi tiruvappūru tāṇṭava ceṭ
ṭiyār makaṉ rāmaṉātaṉ Āviṭaiyā ce
ṭṭiyār cuvāmiṉāta ceṭṭiyār nallata
mpiyar piḷḷai vayittiyaṉātaṉ tiyākappa
ṉ muttu cokkaṉātaṉ taviṭa piḷḷai makaṉ
vīrappaṉ muṟtiñcayaṉ Āṟumuka ceṭṭi
Oppilāmaṇi ceṭṭiyār tiruppaḷi nāya
kkar tampi srī ceṭṭi kuḷḷa ceṭṭiyār ti
ru vēṅkiṭam caṭṭaiyappa paṇṭāram
nallatampi ceṭṭiyār vēṅkiṭa ceṭṭi
veṅkiṭēcaṉ vayittiyaṉāta piḷḷai
vaḷḷal kuruliṅkam māriyappaṉ A
mutaṉār yappuṉāyakkar muttukkaṟu
ppaṉ
....
Reported in
Edited in
This edition by Margherita Trento (2024), based on EFEO photographs (2015).