This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Margherita Trento.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
śrī-cālivākaṉa-cakāṟṟam
llā niṉṟa kollam
rkaḷi
cāka-naṭcettiramum cupa-yōka-cupa-karaṇamum peṟṟa
cupatiṉattil
mēruviṉ cuṟṟuṭaittāṉa navakaṇ
ṭap piṟitivilp pārata kaṇṭattilp pirinta kumarikka
ṇṭattilc cēra cōḷa pāṇṭiyar pūmiyilp pā
ṇṭi maṇṭalattilt teṭṣaṇattil Akattiya mā
muṉikkuk kāṭci kuṭuttaruḷiya cuvāmi Aṉavarata nāya
kar kāntimatiyammaṉ tiruvōlakkamāka yeḻuntaru
ḷi yirukkiṟa tiru
cintu pūntuṟaikkuk kīḷ ticaiyākiya cuppiṟamaṇi
yat talattukku mikkuḷḷa tāṉa cantaṉācalam vaḷa
r tiruccentūrilt
tillai naṭārayarukku matalai-y ā
ṉavar tiruppārk kaṭalil-t tuyilum tirumāluk
ku naṉmarukar cūra caṅkĀRa tēvar ciṟai mīṭṭavar A
ṭiyār payan tīttavar Amara payaṅkarar kumarakurupa
ra murukar kuṉṟuruva vēl toṭṭavar tēvar cēṉā
patiy ākiya kiṟupākarar teyvāṉai paṅkar vaḷḷimaṇa
vāḷar naṟpuḷḷi mayil vākaṉar centil-atipatiy ā
kiya Āṟumuka nayiṉār cuppiṟamaṇiya cuvāmi yeḷun
t' aruḷi y-irukkiṟa caṉṉiytāṉat tirukkōpuṟat taṟ
mam civa puṇṇiyattukku
Ācūrvaḷa ṉāṭaṉ mukkū
ṭal natikkuk kiḷakku Ēḷu kiṟāmam mēltaṭṭap
pāṟai-k kīḷ-t taṭṭappāṟai Umurikkōṭṭai ce
kkālai-k kuṭi kāricēri ciṅkattā kuṟucci pū
vāṇikompāṭi murampaṉcaṅkampaṭṭi vākai
kkuḷam cēkaram Acēṣa vittuva makācaṉaṅkaḷu
m tāṉattār talattĀR mutalimār piḷḷaimār ṉā
yakkarmār kavaṇṭamār reṭṭiyāḷ talavamār
Iṭaiyar kaṇmāḷar kaikkaḷar Īḷuvar vāṇi
yār kucavar vaṇṇār kuṭimakkaḷ cāṇa nāṭarkkaḷ
paḷḷar paṟaiyar toṭṭi nāṉṅku cātikkuḷ paṭṭa
pērkaḷōm cakala caṉa cammatiyāka
Āṟumuka nayi
ṉār tirukkōpurat tiruppaṇikku tiruvuḷa cantō
ṣamākat taṟma cātaṉap paṭṭayam eḷuti-k kuṭutta paṭi taṟma
cātaṉam āvatu yeṅkaḷ vaṇita cēkarattukku-k kaṭṭi
ṉa vīṭṭukku vīṭoṉṟukku
m vītattukku vīṭṭuvari ōlaippaṭikkuḷḷa tavacamum
Araikkayttu nilamum caṉṉiyatāṉattu muttiri
maṉuṭar vantavarkaḷukk’ ēṟka-p piṟavattañ ceyki
ṟa makācaṉaṅkaḷ nāṭṭāṇmaikkārar kaṇakkap
piḷḷaimār taṇṭalkāṟar muṉṉiṉṟu Intat
tavacam cēkaram ceytu Aḷantu kuṭuppōm ā
kavum
yintat taṟmam cakala caṉa cammatiyāka-t taṟ
ma cātaṉamāka-t tāmmaṟa-cātaṉa-p paṭṭaiyam ye
ḷuti-k koṭutta paṭiyiṉālē Ippaṭikku Aṣcara
picak' illāmal naṭantu koḷvōm ākavu
m
y-inta-t taṟmam Ikaparamāṇṭukku natikaṭ
ṭāta kaṉiyāka-c cuvāmi valiyattaṭuttāḷ-k
koṇṭaruḷiṉa paṭiyiṉālē yātāmoru
var yintat tavacam niluvai y-illāmal c
cēkarañ ceytu kuṭuttu vicēṣamāka Ati
ya viravum paṇṇi kuṭuttu ttaṟmattai ppari
pāliṉam paṇṇiṉavarkaḷ puttira kaḷattira pa
vuttira pāramparaiyāka Ikattilē pākkiya
mum parattilē mōṭcamum peṟuvārkaḷ
Itaṟku vikkiṉañ ceytavarkaḷ tōcatti
lē pōvārkaḷ taṟmattaip paripāliṉam
paṇṇiṉavarkaḷ cirañcīviyāka yiruppār
kaḷ Intappaṭikkuc cakala caṉa cammatiyākat
tirukkōpura-t-tiruppaṇit taṟmattukku-t tar
mpiṟacātaṉap paṭṭaiyam Eḷutik koṭuttōm
Ēḷu kiṟāma vaṇitam mēl taṭṭappāṟai kīḷ t-
taṭṭappāṟai Umurikkōṭṭai cekkālaik
kuṭi kāricēri ciṅkattā kuṟicci, pūvāṇi ko
mpāṭi murampaṉ caṅkampaṭṭi vākaikkuḷam cē
karam Acēṣa vittuva makācaṉaṅkaḷum camucā
riyaḷ palapaṭṭaṟai Uḷḷiṭṭārōm Inta p
paṭikku yintat tāṉacācaṉap paṭṭaiyam Eḷu
tiṉēṉ taṭṭappāṟai vaṇitam nāṭṭukkaṇa
kkuc caṅkāṇāṟāyaṉ piḷḷai kumāraṉ kumāracu
vāmi
intappaṭikku Oppam mēl taṭṭappāṟai-p
mutalākiya
perumāḷ ṉāyakkarṣṇappa nāyakkar
camucariyaḷom
Intappaṭikkuk kīḷtaṭṭappā
ṟai
muta
lāki camucāriyaḷōm
Intappaṭikkuk cekkā
laikkuṭik
mutalākiya camucāriyaḷō
vīrapāṇṭiyat talaivaṉ
m
yintappaṭikku Umurikkōṭṭai reṅkakkavaṇṭaṉ
mutalākiya camucāriyaḷōm
intappaṭikkuk kāricēri
mutalākiya camucāriyaḷōm
Intappaṭik=ku c-ciṅkattā kuṟicci
mutalākiya camucāriyaḷō
la vāṭa
m
Intapaṭikkup
mutalākiya camucāriyaḷōm
Intappaṭikkuk
mutalākiya camu
mpāṭi-p pēraiya
cāriyaḷōm
Intap paṭikku
mutalākiya camucāriyaḷōm
Ellappa
Intap
paṭikkuc caṅkampaṭṭi
mutalākiya camucāriyaḷōm
r
Inta
ppaṭikku Intap paṭṭaiyam nayiṉār caṉṉiya tāṉattuk
ku vāṅkiṉēṉ kumāravēlup paṇṭāram
Inta-t
tāmpiṟa cātaṉa-p-paṭṭaiyam Eḻutiṉēṉ periya ayya
ṉ Ācāri kumāraṉ puṉṉaivaṉam
cekkālaik kuṭip paṇṇaic caṅkaraliṅkam
piḷḷai Oppam
....
Reported in
Edited in
This edition by Margherita Trento (2024), based on EFEO photographs (2015).