Ēḻāyiram Paṇṇai grant, Śaka year 1721 author of digital edition Margherita Trento DHARMA Aubervilliers DHARMA_INSTiruvavatuturai00011

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Margherita Trento.

2019-2025
DHARMAbase This plate records a gift to the Murugan temple in Tirucchendur.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file
ēḻāyi ram paṇ ṇaip paṭ ṭaiyam

cuvattiṟi śrīmaṉ nārāyaṇamūrtti tirunāpiṟkkamala ttil-c ceṉitta pirammāvukkut taṟparai 6 10 koṇ ṭatu viṉāṭi viṉāṭi 6 10 koṇṭatu nāḷikai nāḷikai 6 10 nāḷ nāḷ muppatu koṇṭatu mātam mātam 10 2 koṇṭatu varucam varucam 100 koṇṭatu puruṣā yuttu maṉuṣāḷukku Orupaṭcam pitir tēvataiyaḷuk ku Orupakal paṭcam 2 koṇṭatu ritu ritu 3 koṇṭatu Ayaṉam Ayaṉam 2 koṇṭatu tēvataiyaḷukku Oru nāḷ tēvataiyaḷukku-p 10 2 1000 varucamum pitir tē vataiyaḷukku 100 1000 4 10 4 1000 varucamum nāraḷukku 4 10 3 100 1000 2 10 1000 varucamum koṇṭatu Oru catur yuka m catur yukam āvatu kirētāyukam 10 7 100 1000 2 10 2 10 8 1000 tirētā yukam 10 2 100 1000 9 10 6 1000 tuvāraparayukam 8 10 1000 6 10 4 1000 kaliyukam 4 100 1000 3 10 2 1000 Āka varucam 4 10 3 100 1000 2 10 1000 ...

... Ā kaiyāl vāṇṭa vārttam 4 1000 8 100 8 10 1 kali 4 1000 8 100 8 10 vikkiramārttārttam 100 8 100 2 10 9 pōca rācārtta 1000 7 100 4 10 9 cakārttam 1000 7 100 1 kollam 9 100 5 10 4 rāma tēvārttam 5 10 6 piṟatāpa ruttirāttam 4 100 9 10 1 kiṭṭiṉa rāyār ārttam 2 100 5 10 kku kaliyāti cutta tiṉam 7 100 1000 8 10 2 1000 4 100 6 10 vikāri cittirai 21 cukkiravāramum ticamiyum ckārtti kai nāma yōkamum vaṇita karaṇamum tiruvōṇa naṭcettira muṅ kūṭiya cupa tiṉattil tulā lakkaṇamum irācatavēḷai yum putavōraiyuṅ kūṭiya cupa mukūrttattil-t

tāṉa cātaṉa p-paṭṭaiyam Eḷutik kuṭuttapaṭi tāṉacātaṉap paṭṭai yamāvatu kuṭaṉāṭṭut tiruccentūrāṉa tiṟipuvaṉa makā- tēvi caturvēta maṅkalam nāyiṉār yiḷaiya nayiṉārāṉa ti ruṣṭṭi ttiticaṅkārar t-tirōpāva-v aṉukkiraka pañcaka ṟta viyāraṉ cūrar payaṅkarar Āṟiru ceṅkarar centil mapatiyār cintu naṉṉatiyār kukkuṭak koṭiyār mikka po ṉ muṭiyār mayil vākaṉattar Ayil cōkaṉattar koṉā cari maṇāḷa rañcita kuṇāḷar vaḷḷi taṉ mōkaṉa cuvāmi cuppiṟa maṇiya-k kaṭavuḷār caṉṉitāṉattukku Āccantirākkamāka-t tāṉa-cātaṉap-paṭṭaiyam Eḷuti-k kuṭuttapaṭi tāṉa cātaṉa-p paṭṭaiyamāvatu

pāṇṭi-maṇṭala-t-tāpaṉācāriyaṉ cōḷama ṇṭalap piratiṣṭṭāpaṉācāriyaṉ kaṇṭa nāṭu koṇṭu koṇṭa nāṭu kuṭātāṉ Emmaṇṭalamum koṇṭu kecavēṭṭai yā ṭiy aruḷiya rācātirācaṉ rāca-paramēcuraṉ rāca-kempīraṉ rāca-māttāṇṭaṉ rāca-cārttūlaṉ tuṭṭarilttuṭṭaṉ tuṭ ṭa neṭṭūraṉk kaṭṭāric cāḷuvaṉ collukkariccantiraṉ villukku vicaiyaṉ parikku nakulaṉ mpalattukku vīmaṉ po ṟumaikkut tarumaṉ kuṭaikkuk kaṟṉaṉ Aṟivukkuc cakātē vaṉ tamiḷukku Akaṣttiyaṉ pukaḷilp pulaṣttiyaṉ Ēka can tira-p purōviṟttiyāṉ Upaiya kulatilakaṉ tiṟiyita cakāyaṉ catur taḷa tantiraṉ pañcalaṭcaṇa caṭcāttirap piracaṅkaṉ catta mēkap piṟatāpay intiraṉ Aṣṭṭa aicuriyan vācalaṅkāra tacara tarāmaṉ maruvalar kuṭōri tarukāpāri tarum vilācaṉ y-iravi kulē caṉ centamiḷkkutāraṉ cuntarak kumāraṉ cantaṉa-p puyattāṉ vintai miṉṉayattāṉ cempi nāṭāṇṭavaṉ nambiṉōr pāṇṭa vaṉ Ampaiyūrāḷvōṉ compuḷavāḷvōṉ ceppu-p-pari yāṉ naṟppu-k kuriyāṉ viṟpaṉ vipēkaṉ Aṟputaca mōkaṉa cat tip pūmālaiyaṉ cattira-c civālaiyaṉ cutta-p piratāpaṉ Ākkiṉā cukkirīpaṉ yōkkiyar paṟpaṉāpaṉ pākkiyar ati kka nēmaṉ tīrkkavāṉa uccita pūmaṉ potiya malaiyā ṉ vitura-c cilaiyāṉ vaikai y-āṟiṉāṉ ceykai mīṟiṉāṉ maṅkaiyar mōkaṉ yiṅkita pōkaṉ vaṅkārattuvacaṉ ci ṅkāra-k kavacaṉ teṉṉar cūraṉ maṉṉar vacīkaraṉ Iraṭṭai k-kuṭaiyāṉ tuṣṭṭa-p paṭaiyāṉ taṇṭuvār miṇṭaṉ mi ṇṭuvār kaṇṭaṉ vaṉṉik kōttirattāṉ maṉṉar nē ttirattāṉ Aṉṉa cattirattāṉ poṉ vicittirattāṉ Āṟu kōṭṭaiyiṉāṉ cūra vēṭṭaiyiṉāṉ kuvaḷaiyaṉ ka ṇṇiyaṉ tavamikum puṇṇiyaṉ yīḷamum koṅkum yāp pāṇamuntiṟai tarakkuratta kaṭaṟpaṭai cekavīrāvi vaṟma-k kōḻ rācēntira ciṅkam kulacēkara Āṇṭukoṇṭār rōm

tāṉa-cātaṉa-p-paṭṭaiyam y-eḷutik kuṭutta paṭi tāṉa- cātaṉa-p-paṭṭaiyam āvatu Eṉṉuṭaiya Ātikkattilc cērntak kirāmam Uppūttūr Allaikku mēṟku kāḷi kāttāṉ Ellaikkuk kiḷakku Uḷḷa Uṇmpaḷa-k kiṟāma m cīvitak kiṟāmam ciṟupāṭṭuk kiṟāmam Amar-k kiṟāmam muta l Ātiyantattukkum cakala cātikkum kavuḷatti-k kaṭṭi ṉa kirakam Oṉṟukku varucācalam kuṟuṇit tavacam vīta m kōvil-t tiruppaṇi maṉuṭar vacam yīram patart tūt ti Aḷantu koṭuttu varuvōm ākavum

y-inta taṟmam Ātikkattil Āccantirākkam cantati-p piṟavēcam Uḷḷa varaikkum puttira pavuttira pāramparaiyāp paripālia ṉam paṇṇikkoṇṭu varuvōm ākavum y-inta tarmat tukku vākkuc cakāyam catrīrac cakāyam artta cakāyam pa ṇṇiṉaperkaḷ cālōka cāmīpa cārūpa cāyuṭciya patamum teyvēntira pōka pōkkiyamum peṟuvar ā kavum

Intappaṭikkuc cammatitattut tāṉa-cātaṉa-paṭṭai yam cuvāmi cuppiramaṇiyak kaṭavuḷār caṉṉitāṉat tiruk kōpurat tiruppaṇi taṟmam civapuṇṇiyattukku tām pira-cātaṉam Eḷutit tāṉam paṇṇik kuṭuttēṉ kulacē cara Āṇṭu koṇṭārōm Intap paṭikku nāṭṭuk ka ṇakkuc caṅkaraliṅka makālikitam cuvāmi centil ā tipati kiṟupākiṭāṭṣattiṉālē nayiṉār caṉṉitāṉat ti rukkōpurat tiruppaṇi tarmattukkut tāmpira-cātaṉa m Eḷuti vāṅkiṉēṉ Aruṇācalattampirāṉ Ippaṭi kku yinta-t tāṉacātaṉap paṭṭaiyattai tāmpira cātaṉa p-paṭṭaiyamāka Eḷutiṉēṉ Iṟācciya Ayyapperumāḷ Ācāri kumāraṉ puṉṉaivaṉam kumarakuruparaṉ muṉṉiṟkka

....

Reported in (ARIE/1986-1987/A/1986-1987/68).

Edited in (no. 63). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento (2024), based on EFEO photographs (2015).

263-273 63 29 68