This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Margherita Trento.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
cupa śrīmaṉ makāmaṇṭalēcuvaraṉ ātiya
t taḷavipāṭaṉ pāṣakki tappu varāta kaṇ
ṭaṉ kaṇṭa nāṭu koṇṭu koṇṭa nāṭu kuṭā
tāṉ pāṇṭi maṇṭala stāpaṉācāriyāṉ cō
ḻa maṇṭala stāpāṉācāriyaṉ toṇṭa
maṇṭala stāpaṉācāriyāṉ caṇṭa piṟacaṉ
ṭaṇ yemmaṇṭalamu koṇṭu īḷamum ke
koṅkum yāḷppāṇarāya paṭṭaṇamum aḷi
ttu kecavēṭṭai kaṇṭaruḷiya rācāti rā
caṉ rācapaṟamēsvaran rācamārttāṇṭa
ṉ rācakulatilakaṉ rācavēciyar puyaṅkaṟa
ṉ rācākkaḷ cirōmaṇi tālikki vēli ko
ṭṭa maṭakkiya vayyāḷirāyaṉ paṭṭamāṉaṅ
kāttāṉ paratēci kāvalaṉ tuṣṭaril tuṣṭa
ṉ tuṣṭaṟ taḷa vipāṭaṉ yetiriṭṭār mōkan
taviḷttāṉ civapūcā turantaraṉ cētumūla
raṭcā rāca turantaraṉ catakōṭi cūriya piṟa
kāca navakōṭi nārāyaṇaṉ teṉkōṭi kāva
laṉ poṉkōṭi utaviya pūlōka turantara
ṉ kavivāṇarkkutavi kalakkam taviḷttavaṉ
aṭuttavaṟkkaṉukūlaṉ yetuttavaṟkuṭōri
muṇṭarkku muṇṭaṉ caṇṭa piṟacaṇṭaṉ cāmi
turōkiyaḷ kaṇṭaṉ taṉatāra tāra piratārac
cakōtara caiyittiya cītaḷa cantira utaiya mu
ka vataṉaṉ cantira vaṅkuṣa cūriya vaṅkuṣa vi
llukku vicaiyaṉ mallukku vīmaṉ collu
kku ariccantiraṉ pōrukku rāmaṉ tēru
kku ticarataṉ kuṭaikki kaṟṉaṉ kutiraikki na
kulaṉ vicaiyanakara paṭṭaṇattil oṉpatu
vakai navarettiṉa cimmācaṉattil yeḻu.
nt’ aruḷiya ātimūla mēkavaṟṉaṉāṉā cūrāya vi
rupākṣi tēva makarāyaṟ āṉaikunti tēva maka
rāyar rāyarkāṟāyaṟ accutapparāyar vēṅ
kiṭapatirāyaṟ pujapilarāyaṟ kiṣṇarāyaṟ śrī
reṅkarāyaṟ accutappa ṉāyakkaravarkaḷ reku
nāta nāyakkaravarkaḷ śrī-reṅka kiṣṇama nāyakka
r avarkaḷ vicaiyarākava nāyakkar avarkaḷ ivāḷ
rācciya paripālaṉam paṇṇi yaruḷā niṉṟa piṉ
pōsla vaṅkuṣam yēkōji makarājā ca
Rayepu avarkaḷ cakaji makarājā cāyepu ava
rkaḷ carapōji makarājā cāyepu avarkaḷ, tu
kkōji makarājā cāyepu avarkaḷ, piṟatāpa
Cim'ma makārājā cāyepu avarkaḷ, tuḷaci makā
rajā cāyepu avarkaḷ piṟitivi rācciya paripa
ālaṇam paṇṇi yaruḷāniṉṟa cālivāha
na cakāptam 1651 kaliyaptam 48
itiṉmēlc cellāniṉṟa saumya nā
ma camvatsaram uttarāyaṇam vasanta rituvil
cittirai {mācam} 16 ucukkula pakṣam cukkuṟavāram
saptamiyum anuṣa nakṣettiramum cupayōka cupa
kaṟaṇamum kūṭina cupatinattil miḻalai kūttattil na
ṭuvil kūttam piṟammatēcam taṇiyūṟ tirupperu
nturai pavittiramāṇikkam catuṟvēta maṅkalat
til irukkum cuvāmi āḷuṭaiya parama cuvāmiyāruk
kum ammaṉ civayōka nāyakikkum rājarāja va
ḷanāṭu rājēntira cōḻa vaḷanāṭu poyyūṟ kūttattu
pāppākuṭi nāṭu ciṟunellik kōṭṭaiyil irukkum
kāraṇi Uṭaiya araiyaṟkaḷil cavvāy vijaya re
kuṉāta pāḷāci kiṣṇa kōpālaṉ avarkaḷ pūtāṉa c
ācaṉam paṇṇi kuṭuttapaṭi cācaṉamāvatu nammu
tāṉa kuṭikkāṇi kōvilk kōṭṭai mākāṇa
ttai cērnta ciṟupaṉaiyūṟ kirāmam nāṅke
llaiyāṉa kōraiyāttukku kiḻakku pi
ṉṉattūṟp paṭākai periya ciṟupaṉaiyūrukku
teṟkku nāccikuḷam mēlpāṟkk’ ellaikki mē
ṟkku muttup pēṭṭai pāṭṭaikkim uppūṟ kō
vil yellaikkum vaṭakku inta ṉāṅkellai
kki Uḷpaṭṭa ciṟupaṉaiyūṟ kirāmam inta kiṟāmat
tai kōpālar tuṇai uṣakkālat
ttil aṟccaṉai neyvētaṉam tiruviḷak
ku taṟmam naṭakka vēṇṭiyatukkāka am
palattāṭum paṇṭāram avarkaḷ pāṟcamāka
sahiraṇyōtaka tārāpūrvamāha tānam
paṇṇi kuṭuttapaṭiyiṉālē mēleḻutiya ki
ṟāmattiṉ nañcai puñcai māvaṭai maṟavaṭai
tiṭṭut tiṭal cakala camutāyaṅkaḷilum varappaṭā
niṉṟa varumāṉattil aṟamaṉai vāram piṟakku
ṭivāram pōka tuṇṭu vāra varumāṉattaik
koṇṭu mē leḻitiya taṟmmattai ācantiṟāṟ
kkastāyiyāka ātīṉa paramparaiyāka taṟmam pa
ripālaṉam paṇṇik koṇṭu varuvāṟākavum
tāna pālana yōrmmatīyē tānanācraiyō
nu pālaṉam tānā svarka mavāpnōti pāla
nāta acyutam patam svatattātvi kuṇam pu
ṇyam paratattānu pālam paratattāpah
ārēṇa svatattām niṣpalam pavēt
....
Reported in
Edited in
This edition by Margherita Trento (2024), based on EFEO photographs (2015).