Ciṟupaṇaiyūr grant, śaka 1651 author of digital edition Margherita Trento DHARMA Aubervilliers DHARMA_INSTiruvavatuturai00014

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Margherita Trento.

2019-2025
DHARMAbase This plate records a gift of the chief of the Kōpalas to the temple in Tirupperuntuṟai, via the mediation of a certain Ampalattāṭum Paṇṭāram.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

cupa śrīmaṉ makāmaṇṭalēcuvaraṉ ātiya t taḷavipāṭaṉ pāṣakki tappu varāta kaṇ ṭaṉ kaṇṭa nāṭu koṇṭu koṇṭa nāṭu kuṭā tāṉ pāṇṭi maṇṭala stāpaṉācāriyāṉ cō ḻa maṇṭala stāpāṉācāriyaṉ toṇṭa maṇṭala stāpaṉācāriyāṉ caṇṭa piṟacaṉ ṭaṇ yemmaṇṭalamu koṇṭu īḷamum ke koṅkum yāḷppāṇarāya paṭṭaṇamum aḷi ttu kecavēṭṭai kaṇṭaruḷiya rācāti rā caṉ rācapaṟamēsvaran rācamārttāṇṭa ṉ rācakulatilakaṉ rācavēciyar puyaṅkaṟa ṉ rācākkaḷ cirōmaṇi tālikki vēli ko ṭṭa maṭakkiya vayyāḷirāyaṉ paṭṭamāṉaṅ kāttāṉ paratēci kāvalaṉ tuṣṭaril tuṣṭa ṉ tuṣṭaṟ taḷa vipāṭaṉ yetiriṭṭār mōkan taviḷttāṉ civapūcā turantaraṉ cētumūla raṭcā rāca turantaraṉ catakōṭi cūriya piṟa kāca navakōṭi nārāyaṇaṉ teṉkōṭi kāva laṉ poṉkōṭi utaviya pūlōka turantara ṉ kavivāṇarkkutavi kalakkam taviḷttavaṉ aṭuttavaṟkkaṉukūlaṉ yetuttavaṟkuṭōri muṇṭarkku muṇṭaṉ caṇṭa piṟacaṇṭaṉ cāmi turōkiyaḷ kaṇṭaṉ taṉatāra tāra piratārac cakōtara caiyittiya cītaḷa cantira utaiya mu ka vataṉaṉ cantira vaṅkuṣa cūriya vaṅkuṣa vi llukku vicaiyaṉ mallukku vīmaṉ collu kku ariccantiraṉ pōrukku rāmaṉ tēru kku ticarataṉ kuṭaikki kaṟṉaṉ kutiraikki na kulaṉ vicaiyanakara paṭṭaṇattil oṉpatu vakai navarettiṉa cimmācaṉattil yeḻu. nt’ aruḷiya ātimūla mēkavaṟṉaṉāṉā cūrāya vi rupākṣi tēva makarāyaṟ āṉaikunti tēva maka rāyar rāyarkāṟāyaṟ accutapparāyar vēṅ kiṭapatirāyaṟ pujapilarāyaṟ kiṣṇarāyaṟ śrī reṅkarāyaṟ accutappa ṉāyakkaravarkaḷ reku nāta nāyakkaravarkaḷ śrī-reṅka kiṣṇama nāyakka r avarkaḷ vicaiyarākava nāyakkar avarkaḷ ivāḷ rācciya paripālaṉam paṇṇi yaruḷā niṉṟa piṉ pōsla vaṅkuṣam yēkōji makarājā ca Rayepu avarkaḷ cakaji makarājā cāyepu ava rkaḷ carapōji makarājā cāyepu avarkaḷ, tu kkōji makarājā cāyepu avarkaḷ, piṟatāpa Cim'ma makārājā cāyepu avarkaḷ, tuḷaci makā rajā cāyepu avarkaḷ piṟitivi rācciya paripa ālaṇam paṇṇi yaruḷāniṉṟa cālivāha na cakāptam 1651 kaliyaptam 48 itiṉmēlc cellāniṉṟa saumya nā ma camvatsaram uttarāyaṇam vasanta rituvil cittirai {mācam} 16 ucukkula pakṣam cukkuṟavāram saptamiyum anuṣa nakṣettiramum cupayōka cupa kaṟaṇamum kūṭina cupatinattil miḻalai kūttattil na ṭuvil kūttam piṟammatēcam taṇiyūṟ tirupperu nturai pavittiramāṇikkam catuṟvēta maṅkalat til irukkum cuvāmi āḷuṭaiya parama cuvāmiyāruk kum ammaṉ civayōka nāyakikkum rājarāja va ḷanāṭu rājēntira cōḻa vaḷanāṭu poyyūṟ kūttattu pāppākuṭi nāṭu ciṟunellik kōṭṭaiyil irukkum kāraṇi Uṭaiya araiyaṟkaḷil cavvāy vijaya re kuṉāta pāḷāci kiṣṇa kōpālaṉ avarkaḷ pūtāṉa c ācaṉam paṇṇi kuṭuttapaṭi cācaṉamāvatu nammu tāṉa kuṭikkāṇi kōvilk kōṭṭai mākāṇa ttai cērnta ciṟupaṉaiyūṟ kirāmam nāṅke

llaiyāṉa kōraiyāttukku kiḻakku pi ṉṉattūṟp paṭākai periya ciṟupaṉaiyūrukku teṟkku nāccikuḷam mēlpāṟkk’ ellaikki mē ṟkku muttup pēṭṭai pāṭṭaikkim uppūṟ kō vil yellaikkum vaṭakku inta ṉāṅkellai kki Uḷpaṭṭa ciṟupaṉaiyūṟ kirāmam inta kiṟāmat tai kōpālar tuṇai uṣakkālat ttil aṟccaṉai neyvētaṉam tiruviḷak ku taṟmam naṭakka vēṇṭiyatukkāka am palattāṭum paṇṭāram avarkaḷ pāṟcamāka sahiraṇyōtaka tārāpūrvamāha tānam paṇṇi kuṭuttapaṭiyiṉālē mēleḻutiya ki ṟāmattiṉ nañcai puñcai māvaṭai maṟavaṭai tiṭṭut tiṭal cakala camutāyaṅkaḷilum varappaṭā niṉṟa varumāṉattil aṟamaṉai vāram piṟakku ṭivāram pōka tuṇṭu vāra varumāṉattaik koṇṭu mē leḻitiya taṟmmattai ācantiṟāṟ kkastāyiyāka ātīṉa paramparaiyāka taṟmam pa ripālaṉam paṇṇik koṇṭu varuvāṟākavum tāna pālana yōrmmatīyē tānanācraiyō nu pālaṉam tānā svarka mavāpnōti pāla nāta acyutam patam svatattātvi kuṇam pu ṇyam paratattānu pālam paratattāpah ārēṇa svatattām niṣpalam pavēt

....

Reported in (ARIE/1986-1987/A/1986-1987/69).

Edited in (no. 61). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento (2024), based on EFEO photographs (2015).

248-54 61 29 69