This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Margherita Trento.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
svasti śrī sakābdaṃ sārvarī saṃva
tsarattu uttarāyaṇattu māka mā
tiruvā
ṟ
tēvai nakarātipaṉ cētumūlarakṣā turantaraṉ
Irāmanāta cuvāmi paṟuvatavaṟtaṉi-y ammai kāriya turantaraṉ cuppiramaṇiya pātāravinta
cēvitaṉ pararā
vaṉṉiyaṉ tuṭṭarāyira kaṇṭaṉ cāṭikkāṟar kaṇṭaṉ cāmittu rōkiyaḷ miṇ
ṭaṉ antampara kaṇṭaṉ aṭiyār vēḷaikkāṟaṉ aracarāvaṇa rāmaṉ pañcattu māri pa-
ṉukkuvār
y-p-puli Iḷañciṅka
ṭaṉ pañcavaṉṉa rāyarāvuttaṉ puvaṉēka vīraṉ vētiyar kāvalaṉ koṭṭam aṭakki
vaiyyāḷi nārāyaṇaṉ Ivuḷi pā
kaṭaliṟ pācci catturukkaḷ miṇṭaṉ mēvalar kōḷari vīra kempīraṉ kīrtti-p piratāpaṉ kapaṭa nāṭa
ka cūttira-p piratāpaṉ pattimuttip piriyaṉ vīralakṣmi vicaiya lakṣmi pāykkiya lakṣmi kāntaṉ caṟpaṉṉa p
āṣā vicakṣaṇaṉ hitya vittyā viṉōtaṉ tirumalai narēntiraṉ
kiyaḷ miṇṭaṉ vīr
ṭṭan tavi
ttalai viḷaṅkiya tāḷiṉāṉ turairāyaṉ cevaṃsādhipaṉāṉ tukavūrk kūṟṟattuk kāttū
rāṉa
kulōttuṅka cōḻanallūr kīḻpāl viraiyāta kaṇṭaṉil irukkum taḷavāyc cē
tupati puttiraṉ śrī tirumalaiya cētupati rakunāta-t tēvar kattākkaḷ
tirumalai nāyakkar aiyya
ṉ avarkaḷukkum taḷavāy-c cētupati kātta tēvaravarkaḷukkum Eṅkaḷ mātā-pitāviṉuṭai
ya vaṟkattukkum puṇṇiyamāka taṟmacātaṉap paṭṭayaṅ koṭutta paṭi cuvāmi citamparēcu
ra cuvāmiyār caṉṉatiyilē nittiyam māyēcura pūcai naṭakka vēṇum eṉṟu maṭappuṟam
ākak kaṭṭaḷaiyiṭṭatu muttattu nāṭṭu-c cērvaiyil kaṭṭiyēri kaṅkaṉi tērpōkki
nāṭṭuc cervaiyil nāñcivayal Arukātaṅkuṭic cērvaiyil nāṇākkuṭi inta nālē
ntalum curupam paṇṇikkoḷḷa-c colli-k kaṭṭaḷaiyiṭṭa paṭiyiṉālē nālēn
talum curupam paṇṇi-k kaṇṭatu taṭi cuvāmi caṉṉatiyilē paṇṭāramayēcura pūcai nam
muṭaiya mayēcura pūcaiyākac cantirātityavaraiyum naṭattikkoṇṭu nālēntalum
aṉupavittuk koḷḷavum Inta ēntalukaḷukku paḷvari mutalāy uḷḷa
Āḷ Amañci Uluppai Ūḻiya mutalāṉatum vēṇṭām eṉṟu caṟuvamaṉiyamāka
k-kaṭṭaḷaiyiṭṭōm
Ākaiyiṉālē nammuṭaiya Ātiyiṉa pāramparaiyāka uḷḷaṉ
llām Inta-t taṟma-cātaṉa-p paṭṭaya-p paṭikku oru cillaṟaiyaḷum varāmal Intap puṇ
ṇiyattai paripālaṉam ceytu naṭattivara-k kaṭavar ākavum intat taṟmattai yātāmoru
var paripālaṉam ceytu naṭattiṉa pērkaḷ keṅkaik karaiyilum cētukkaraiyilum Ā
yiram kapilaip pacuvum Āyiram brahma piratiṭṭaiyum Aṉēka kōṭi pūtāṉa kaṉṉik
ā tāṉamum Aṉēka civaliṅkap piratiṭṭaiyum Aṉēka civa-t talaṅkaḷilē aṉṉatā
ṉaṅkaḷ paṇṇiṉa palaṅkaḷaiyum peṟṟu makārācarkkaḷā
taṟmattiṉ perumai
Intat taṟmattukku yāt
k-karaiyilum cētukkaraiyilum kārām pacuvaiyum pirāmaṇaraiyum kuruvaiyum mātāpitā
vaiyum koṉṟa tōṣattilēyum Aṉēka civattalaṅkaḷilē civatturōkam paṇṇiṉa nara
kattilēyum pōkak kaṭavar ākavum
Ippaṭikku śrī tirumalaiya cētupati rakunātha tēvar tiru
vaṭutuṟai Ampalavāṇa paṇṭāram Avarkaḷukkut tā
nāṇākkuṭikkup patil nāṭṭicēriyaik kaṭṭaḷaiyiṭṭōm
svastir astu
....
Reported in
Edited in
This edition by Margherita Trento (2025), based on EFEO photographs (2015).