Nāṭṭuccēri grant, Śaka year 1582 author of digital edition Margherita Trento DHARMA Aubervilliers DHARMA_INSTiruvavatuturai00016

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Margherita Trento.

2019-2025
DHARMAbase This plate records the additional endowment of a village to perform pūja in honor of Tirumalai Nāyak and Cētupati Kātta Tēvar and the mother and father of the donor, Tirumalaiya Cētupati Rakunātat Tēvar.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

svasti śrī sakābdaṃ 1000 5 100 8 10 2 mēlc cellāniṉṟa sārvarī saṃva tsarattu uttarāyaṇattu māka māsattu aparapakṣattu catuṟteciyum ātitya
 vāramum Aviṭṭa nakṣattiramum civanāma-yōkamum peṟṟa puṇṇiya kālattu

tiruvāvaṭutu ai Ampalavāṇa paṇṭāram Avarkaḷukku

tēvai nakarātipaṉ cētumūlarakṣā turantaraṉ Irāmanāta cuvāmi paṟuvatavaṟtaṉi-y ammai kāriya turantaraṉ cuppiramaṇiya pātāravinta cēvitaṉ pararāca ciṅkam vpararāca cūriyaṉ pararāca cēkaraṉ Iravikula cēkaraṉ corimuttu vaṉṉiyaṉ tuṭṭarāyira kaṇṭaṉ cāṭikkāṟar kaṇṭaṉ cāmittu rōkiyaḷ miṇ ṭaṉ antampara kaṇṭaṉ aṭiyār vēḷaikkāṟaṉ aracarāvaṇa rāmaṉ pañcattu māri pa-
 ṉukkuvār kaṇṭaṉ paṭṭamāṉaṅ kāttāṉ paṭṭam param paṭittāṉ tālikku vēli aivā y-p-puli Iḷañciṅkan taḷañ ciṅkam vīraveṇpā mālai vaikai-vaḷa-nāṭaṉ parataḷa vipā ṭaṉ pañcavaṉṉa rāyarāvuttaṉ puvaṉēka vīraṉ vētiyar kāvalaṉ koṭṭam aṭakki vaiyyāḷi nārāyaṇaṉ Ivuḷi pāvaṭi mititt’ ēṟuvār kaṇṭaṉ pakai maṉṉar ciṅkam Āttṟṟil-p pācci kaṭaliṟ pācci catturukkaḷ miṇṭaṉ mēvalar kōḷari vīra kempīraṉ kīrtti-p piratāpaṉ kapaṭa nāṭa ka cūttira-p piratāpaṉ pattimuttip piriyaṉ vīralakṣmi vicaiya lakṣmi pāykkiya lakṣmi kāntaṉ caṟpaṉṉa p āṣā vicakṣaṇaṉ cakala kuṇa cāmpaṉṉaṉ caṅkīta cāhitya vittyā viṉōtaṉ tirumalai narēntiraṉ miemamilēcciya cāmitturō kiyaḷ miṇṭaṉ vīraivaḷa nāṭaṉ toṇṭiyantuṟai kāvalaṉ Aṭaikkalaṅ kāttāṉ vaṉṉiyar ā ṭṭan tavirttāṉ mūvarāya kaṇṭayam cāmitturōka veṇṭaiya kāvalaṉ vīrataṇṭai cēma ttalai viḷaṅkiya tāḷiṉāṉ turairāyaṉ ceyatuṅka rāyaṉ vaṃsādhipaṉāṉ tukavūrk kūṟṟattuk kāttū rāṉa

kulōttuṅka cōḻanallūr kīḻpāl viraiyāta kaṇṭaṉil irukkum taḷavāyc cē tupati puttiraṉ śrī tirumalaiya cētupati rakunāta-t tēvar kattākkaḷ

tirumalai nāyakkar aiyya ṉ avarkaḷukkum taḷavāy-c cētupati kātta tēvaravarkaḷukkum Eṅkaḷ mātā-pitāviṉuṭai ya vaṟkattukkum puṇṇiyamāka taṟmacātaṉap paṭṭayaṅ koṭutta paṭi cuvāmi citamparēcu ra cuvāmiyār caṉṉatiyilē nittiyam māyēcura pūcai naṭakka vēṇum eṉṟu maṭappuṟam ākak kaṭṭaḷaiyiṭṭatu muttattu nāṭṭu-c cērvaiyil kaṭṭiyēri kaṅkaṉi tērpōkki nāṭṭuc cervaiyil nāñcivayal Arukātaṅkuṭic cērvaiyil nāṇākkuṭi inta nālē ntalum curupam paṇṇikkoḷḷa-c colli-k kaṭṭaḷaiyiṭṭa paṭiyiṉālē nālēn talum curupam paṇṇi-k kaṇṭatu taṭi cuvāmi caṉṉatiyilē paṇṭāramayēcura pūcai nam muṭaiya mayēcura pūcaiyākac cantirātityavaraiyum naṭattikkoṇṭu nālēntalum aṉupavittuk koḷḷavum Inta ēntalukaḷukku paḷvari mutalāy uḷḷa cakala palavariyaḷum Āḷ Amañci Uluppai Ūḻiya mutalāṉatum vēṇṭām eṉṟu caṟuvamaṉiyamāka k-kaṭṭaḷaiyiṭṭōm

Ākaiyiṉālē nammuṭaiya Ātiyiṉa pāramparaiyāka uḷḷaṉa v-e llām Inta-t taṟma-cātaṉa-p paṭṭaya-p paṭikku oru cillaṟaiyaḷum varāmal Intap puṇ ṇiyattai paripālaṉam ceytu naṭattivara-k kaṭavar ākavum intat taṟmattai yātāmoru var paripālaṉam ceytu naṭattiṉa pērkaḷ keṅkaik karaiyilum cētukkaraiyilum Ā yiram kapilaip pacuvum Āyiram brahma piratiṭṭaiyum Aṉēka kōṭi pūtāṉa kaṉṉik ā tāṉamum Aṉēka civaliṅkap piratiṭṭaiyum Aṉēka civa-t talaṅkaḷilē aṉṉatā ṉaṅkaḷ paṇṇiṉa palaṅkaḷaiyum peṟṟu makārācarkkaḷāka Irukkak kaṭavar ākavum Inta taṟmattiṉ perumai .

civañāṉa-c ceyaluṭaiyōr kaiyilt tāṉam tilam aḷavē ceytiṭiṉum nilamalaipōṟ ṟikaḻntu pavamāyak kaṭaliliḻun tātavakai yeṭuttup parapōkan tuyppittup pācattai yaṟuttut tavamārum piṟappoṉṟiṟ cārap paṇṇic caritai kiriyā yōkan taṉṉil uñcārāmal navamārum tattuva ñāṉattai nalki nātaṉaṭik kamalaṅkaḷ naṇukuvikkun tāṉē .

Intat taṟmattukku yātoruttar Akitam ceytavarkaḷ keṅkai k-karaiyilum cētukkaraiyilum kārām pacuvaiyum pirāmaṇaraiyum kuruvaiyum mātāpitā vaiyum koṉṟa tōṣattilēyum Aṉēka civattalaṅkaḷilē civatturōkam paṇṇiṉa nara kattilēyum pōkak kaṭavar ākavum

Ippaṭikku śrī tirumalaiya cētupati rakunātha tēvar tiru vaṭutuṟai Ampalavāṇa paṇṭāram Avarkaḷukkut tāmpira cātaṉam koṭuttōm Ippaṭikku nāṇākkuṭikkup patil nāṭṭicēriyaik kaṭṭaḷaiyiṭṭōm

śrī subhramaṇya tirumalaiya sētupati raghunātha


svastir astu .

dānapālanayōr mmaddhyē tnāt cchreyo ’nupālanam· . dānāt· svargam avāpnōti pālanād acyutam· padam· . kurunamacivāyam tāḷam

....

Reported in ("ARIE/1986-1987/A/1986-1987/28).

Edited in (no. 17). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento (2025), based on EFEO photographs (2015).

77-81 17 21 28