svasti. catur-udadhi-salila-sīmāntāyām aneka-dvīpa-nagara-pattanādhiṣṭhānādri-sarovara-pravāha-siddha-devatāyatana-śreṣṭhamānyāṁ sva-dha
rmma-karmma-nirata-cātur-varṇyāsrama-prakr̥ti-janapada-samagrāyām aneka-dvija-gr̥heśvarāgnihottra-havana-havir-dhūma-surabhī-kr̥ta-pavana
-Arkkendu-mayūkhāvabhāsitāyām avirata-vedādhyayanāna-nyāsa-dhvani-nnirasta-dūritāyāṁ tr̥ri-bhūuvana-sādhāraṇān arkka-vipannasśasya sarvva
ttrāa-surabhi-svādu-kusuma-phala-bhārea-vividha-tarau-viṭapa-latā-pratānavatyāṁ sudr̥sśya-śsārasa-rūpa-gandha-guṇa-sampat-sisthitāyāṁ pr̥thivyāṁ catuḥ
-samudrātikrānta-yaśasām udāra-guṇa-samudayāruḍha-gauravāṇām asaṁbhinna-dhyāmaya-dānāvalī mā yad-ācāra-paroigraha
-pratyantāaśesṣa-kali-dosṣāc chrīmato dhanacandrāt sakala-jana-sādhāraṇa-dharmma-pratilabdhāvigrahāt sukṣattrāryyāḥ śrī-giridevyāṁ va
rṇṇāśrama-vyavasthā-hetuḥ sākṣād dharmma ivopātta-janmā samastābhikāmika-guṇa-yogā Amānasābhirmmāmānar iva pra
jābhir āropitādhirājyaḥ śakti-trayaopahatārātriti-pakṣe tv antāpakārāṣv api prāṇāddha-māttra-maddharotsāritāmarṣānuraktāpra
ti-dveśāsopanatāśeṣa-rāja-maṇḍalaḥ paropakāreṣu Abhiniviṣṭa-cetāḥ parama-māheśvaroe mahārājādhirāja-śrī-gopa
candre rājyaṁ praśāsatai pravarddhamāna-vijaya-rājya-samvatsare prathame phālguṇe māse viṁśatitame divase śvetavālikā
-vīthī-samupagatām varttamāna-bhaviṣyat-kālīyāṁ kārttākr̥tikoparika-kumārāmātya-rājānaka-vijayavarmma-viṣayapati-tad-āyuktakān anyāṁś ca rāja
-pāda-prasādopajīvino yathārhaṁ mānayitvā śirobhiś ca praṇamyāsmad-adhivāsa-viṁśatyāgrahāra-tāmra-paṭṭa-paṭa-śāsana-hiraṇya-lābha
-sāmudāyika-grāma-vāṭakebhyo mahāmahattara-mahattara-pradhāna-sītāla Adhikaraṇañ ca vijñāpayanti.
Astu vas samviditaṁ prārthitā
vayaṁ śrī-mahāsāmanta-mahārājācyutena yuṣmad-vīthyāṁ sādhubhir anekair ācandrārkka-kālīna-tāmra-paṭṭa-paṭa-śāsana-sthityā satā-mūlyena
grāma-kṣettra-vāstūni yuṣmat· krītvakr̥tvā deva-dvija-maṭha-vihārāvasathebhyo 'tisr̥ṣṭātny atisr̥jyamānāni tathaiva samyak prati
pālyamānāny etinīti samīkṣya mahati ca saṁsārārṇṇave sarvva-prāṇināṃ jala-budbudāvaśyāya-preṣita-gaja-kalāabha-kaṇṭhāgra-bhujaga-jihva-taḍi
t-sampāta-capalāni jīvitāni tyājavañ ca vibhāvañ ca dr̥ṣtvā mamāpi dharmma-nimittam utsāho jāta so 'ham icche ratna-caityodbhava-khyāpitāśeṣa-ttri-bhuvana-pratāpa
-māhātmyātiśaya-bhagavad-āryyāvalokiteśvarāddhyāsita-śrī-vodhipadraka-mahāvihāre vihāra-karaṇāya tasmiṁś ca vali-caru-gandha-puṣpa-pradīpā
di-kriyā-pravarttanāyāryya-saṁghāya ca yathākālaṁ cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārāyātisrar̥ṣṭuṁ tad arhatha
śvetavālikā-grāmaṁ krayeṇa dātuṁ tāmra-śāsanī-kr̥tyeti. yato 'smābhir yyuktamayā prārthayati sa ca grāmas samudraopasarppita-pratyantatvāt saha datto
guṇāddhyāsana te pratibhayānāstha-sañcitārtheya-deyārthāḥ kāś cāṭa-bhaṭa-dāsayituṁ naditthaṁ bhūtena tas tataḥ ko 'rthaḥ Asti cāsśuddha-nyāsāḥ U
tpadyamānātyaika-prayojana-prata-sama-dhāna-grāma-kṣettra-vāstunāṁ vā samasta-pravr̥tti-suddhāyatām asmai dīyamāna punaḥ paramabhaṭṭārakasyāpi
dharmma-ṣaḍ-bhāgopacayo nirdesśāyeti yataḥ pustapāla-bhogibhaṭenāvadhāraṇayā Ity avadhr̥tya daṇḍa-bhukty-ādhikr̥ta-mahāsāmanta-mahārāja-śrī-graha
varmma-viniyuktaka-kumārāmātya-rājānaka-vijayavarmmātrādhikr̥ta-śvetavālikā-vīthī-vyāvahāri-prāptavyam parivodhya deśācārārtha-
śvetavālikāgrāmas sakala-samudayaḥ krayenṇa viṣayādhikaraṇa-mahāmahattara-gr̥hasvāmyādibhiḥ yatra mahāmahattara-guhasvāmi-mahattara
-svāmi-mahattara-bhavaratasvāmi ta-mahattara-dharmmasvāmi-mahattara-devasvāmi-mahattarendrasvāmi-Aśunapadrakīya-pradhāna-yogrīdāsa-dharmma
-padrakīya-tanr̥ka-prathdhāna-maṇitapadrakīya-vauddhasvāmi-hulavaṇajeya-cittrakarmaṇi-mukhīya-prathdhānā-sāhu-śvetavālakīya-pratyakonarāḥ-
prabhūṣuṇḍa-dharmmaṣeṇa-pradhāna-dharmmagonamakaāya-bhavarāta-vantokaś ca karaṇika-datttanandi-karaṇika-Anudatta-karaṇikādityadāsa-pustastapāla-nāga-sthāyapāla
-prabhaveṣṭādibhiḥ vikrītena niṣpattnnaḥ krītvā mātā-pittror ātmanaś ca sarvva-satvānāṁ ca puṇyābhivr̥ddhaye dakṣakṣiṇāyayāṁ-diśi sa śrī-vodhipadrakīya--mahāyānika
bhikṣu-saṁghāya pratipāditaḥ yatra śrī-bhārolāṅgalā-vaitheya-pustapāla-candradharmmā-karaṇikājatāḍhya-sthāyapāla-khaghāś ceti sarvāde
ya-varjjitaḥ prativarṣañ cāripiṇḍaka-cūrṇṇikā-śatam ekaṁ deyam ity upanivaddhya śrī-mahāsāmantācyutasya dattam asya ca grāmasya sīmā-liṅgāni
Utkira-khāṭikā pūrvvataḥ dakṣiṇasyāṁ diśy aprameya-dyuti-velā-dharaḥ nāneā-nidhānāptāpamācintyāmr̥tādyayāparama-sthira-vanāptādi-pravala
m āhatoddhūta-kṣubhita-jala-taraṁṅga-saṁṭasaṭṭa-janita-kalakalā-rāva-pheṇna-puñjāṭṭahāsaḥ kari-makara-jhaṣa-vnakra-grāma-vanitādi-vivi
dha-vihaga-gaṇāa-virutopagīta-pulinas surāsura-muni-gaṇa-siddha-cāraṇa-manuja-mānujendrādibhis saṁstutānyānya-niveśācita-puṇya
-salila-kali-kalusṣāpahara-vividha-ratna-nicayo bhagavāñ jalanidhiḥ paścimato ḍaṅga-grāmiīya-guṇadeva-maṇḍala-vāstu paścimottattara
taḥ sr̥gālapadrikā-nāmoddeśaḥ tato py uttarataḥ gr̥hādhiṣṭhakādityadāsasya vr̥tti-kṣettraM yāvaT. tato 'pi bhagavato goveśvarasya maṇḍala-kṣettraṁ
pūrvvottarasyāṁ diśi vaṭa-vr̥kṣa-cchara-pota-dvayam āante pūrvvasyāṁ dig-bhāge vanara-puṣkiraṇyaḥ pūrvādir īiti. tad etad uddeśa-samudayañ ca pravitivibhajya ya
thā śarīram asmābhir voḍhavyaṁ tad yuṣmābhir api yathopari-likhitako dharmma-gauravāt viṣayādhikaraṇaṁ vijñāpyānya-pratipālanānugrahaparair tato tasya
Asmāṁś ca bhūmi-dāne yo ’smakt-kulyo ’nyatamo vā rāga-dveṣa-lobha-moha-prerito ’nyathā kuryyāt sa pañca-mahāpātakopapātakādi-saṁyuktas syād eva
cānuśrūyate dharmma-śaāstre.
ṣaṣṭiṁ varṣa-sahasrāṇi
svarge modati bhūmidaḥ
Ākṣeptā cānumantā ca
tāny eva narake vaseT
sva-dattāṁ paradattām vā
yo hareta vasundharāṁ
sa viṣṭhāyāṁ kr̥mir bhūtvā
pitr̥bhis saha pacyate.
pūrvva-dattāṁ dvijātibhyo
yatnād rakṣyakṣa yudhiṣṭhira
mahīm mahīmatāṁ śre
ṣṭha
dānāc chreyo 'nupālanaṁ.
vahubhir vasudhā dattā
rājabhis sagarādibhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā phalaṁ.
Āsphoṭayanti
pitaraḥ
pravalganti pitāmahāḥ
bhūmi-do 'smat-kule jātaḥ
so 'smān vai ttārayiṣyati.
Ādityā vasavo rudrā
somo viṣṇur hutāśanaḥ
daṇḍapāṇiś ca bhagavān
abhinandanti bhūmi-daṁ.
bhūmy-upāsāyām āśrūuta-rasyāya dadyāt sasyavatī satī
sa cāvaddhate gr̥hītyaś ca punāmyty ubhayataḥ
śataṁ.
Ā-janman ā-sahasreṣu
pāpaṁ yat kr̥tavān naraḥ
Api go-carmma-mātreṇa
bhūmi-dānena śuddhyoati.
vr̥ṣa-graha-śataṁ yattra
gavān tiṣṭhaty ayan tritaṁ
vālavat sa prasūtānāṁ
go-carmmaṁ tad iti smr̥taṁ.
bhūmi-dātā yāti lokaṁ surāṇāṁ hatsstir
yyuktayā nāmānā-ratna-dānām alohe
kumbha-pakva-dhanaila-pūrṇṇa
-harttākaraḥ
kṣipyati kāla-dūter atraivam anucintya
yānīha dattāni purā narendrair ddānāni dharmmārtha-yaśas-karāṇi
Abhilāsāt nr̥pa-gauravāc ca mayā
py anujñāta-yphalāṇi tāni
Api ca Etāni dāridratayān manuṣyair dhanānī dharmmāyatanī-kr̥tāni
Utsr̥ṣṭavāN pratibhānaṁ loke kosāvanī
paḥ punar avadītaḥ
kṣiti-tala-jala-candra-lolāṁ śriyam anucintya manuṣya-dharmmatāṁ ca
nikhilam idam udāhr̥taṁ ca budhvā na hi nabayastamasā vilo
tanīyā
Iti etanyaetac ca śāsanaṁ tāpitaṁ pustapāla-bhogabhaṭṭena likhitaṁ kāyastha-mānadatteneti. saṁvvatsara 1 phālgu di 20
khattaṁ cillukena
And it is well-known in the treatise on Dharma:
The giver of land enjoys sixty thousand years in heaven; the one who challenges a donation as well as the one who approves of the challenge will reside as many years in hell.
This verse corresponds to the verse numbered 123 among the Stanzas on Bhūmidāna listed by Sircar see II170-200.
The one who would steal land given by himself or another becomes a worm in excrement and is cooked with his ancestors.
This verse corresponds to the verse numbered 132 among the Stanzas on Bhūmidāna listed by Sircar see II170-200.
You, Yudhiṣṭhira, most excellent of kings, must strenuously protect land previously given to brahmins. Safeguarding is even better than giving.
This verse corresponds to the verse numbered 131 among the Stanzas on Bhūmidāna listed by Sircar see II170-200.
Land has been given by several kings beginning with Sagara. Whoever holds land at a given time, to him does the fruit belong.
This verse corresponds to the verse numbered 23 among the Stanzas on Bhūmidāna listed by Sircar see II170-200.
The Fathers are agitating and the Grand-Fathers are bounding when they can say A giver of land is born within our lineage, sure, he will deliver us !
.
This verse corresponds to the verse numbered 20 among the Stanzas on Bhūmidāna listed by Sircar see II170-200, except for the final verb in the pāda d.
The Ādityas, the Vasus, the Rudras, Soma, Viṣṇu, Hutāśana Agni and the lord Daṇḍapāṇi Yama approve a giver of land.
This verse is almost the same as the verse numbered 20 among the Stanzas on Bhūmidāna listed by Sircar see II170-200.
If a virtuous wife with qualities makes a gift to someone whose blood is well-known and the one who applies it, by this perception, I purify both hundred times.
The text of this verse is very uncertain and I didn't find any occurrence of it. So here it is just an attempt of translation which needs to be improved.
The man who have committed sins since his first birth and for the next thousand births, is purified by a gift of land, even measuring the size of a gocarman literally a cow's skin, here it is a unit of measurement.
This verse corresponds to the verse numbered 159 among the Stanzas on Bhūmidāna listed by Sircar see II170-200m except for the two first pādas.
Where a triad of one bull, one hundred of milk cows with their calves firmly stands, this is called a gocarman.
The translation is based on the meaning given by 364, which seems to be found on the Gr̥hyasūtra. For the moment, I didn't find any occurrence of this verse.
No translation available for the moment.No parallel found. The state of preservation of this verse doesn't permit an appropriate translation.
No translation available for the moment.
No translation available for the moment.
No translation available for the moment.