Biyala Plate of Mahīpāla I, year 35 EpiDoc Encoding Ryosuke Furui intellectual authorship of edition Ryosuke Furui DHARMA Tokyo DHARMA_INSBengalCharters00026.xml

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Ryosuke Furui.

2019-2025
DHARMAbase

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_V01.xml file.

creation of the file revision
Seal śrī-mahīpāladevasya
Plate

svasti

maitrīṅ kūruṇya-ratna-pramudita-hr̥dayaḥ preyasīṁ saṁdadhānaḥ samyak-samvodhi-vidyā-sarid-amala-jala-kṣālitājñāna-paṅkaḥ| jitvā yaḥ kāma-kāri-prabhavam abhibhavaṁ śāśvatīm prāpa śāntiṁ sa śrīmal-lokanātho jayati daśavalo 'nyaś ca gopāladevaḥ|| lakṣmī-janma-niketanaṁ samakaro voḍhuṁ kṣamaḥ kṣmā-bharam pakśa-ccheda-bhayād upasthitavatām ekāśrayo bhūbhr̥tām·| maryādā-paripālanaika-nirataḥ śauryālayo 'smād abhūd dugdhāmbhodhi-vilāsa-hāsi-mahimā śrī-dharmmapālo nr̥paḥ|| rāmasyeva gr̥hīta-satya-tapasas tasyānurūpo guṇaiḥ saumittrer udapādi tulya-mahimā vākpāla-nāmānujaḥ| yaḥ śrīmān naya-vikramaika-vasatir bhrātuḥ sthitaḥ śāsane śūnyāḥ śatru-patākibhir akarod ekātapattrā diśaḥ|| tasmād upendra-caritair jagatīṁ punānaḥ putro vabhūva vijayī jayapāla-nāmā| dharmma-dviṣāṁ śamayitā yudhi devapāle yaḥ pūrvvaje bhuvana-rājya-sukhāny anaiṣīt·|| śrīmān vigrahapālas tat-sūnur ajātaśatrur iva jātaḥ| śatru-vanitā-prasādhana-vilopi-vimalāsi-jala-dhāraḥ|| dikpālaiḥ kṣiti-pālanāya dadhataṁ dehe vibhaktāṅ guṇān· śrīmataṁ janayām vabūva tanayaṁ nārāyaṇaṁ sa prabhum·| yaḥ kṣoṇīpatibhiḥ śiro-maṇi-rucā-śliṣṭāṅghri-pīṭhopalaṁ nyāyopāttam alañcakāra caritaiḥ svair eva dharmmāsanam·|| toyāśayair jaladhimūla-gabhīra-garvbhair ddevālayaiś ca kula-bhūdhara-tulya-kakṣaiḥ| vikhyāta-kīrttir abhavat tanayaś ca tasya śrī-rājyapāla Iti madhyama-loka-pālaḥ|| tasmāt pūrvva-kṣiti-dhrān nidhir iva mahasāṁ rāṣṭrakūṭānvayendos tuṅgasyottuṅga-mauler dduhitari tanayo bhāgyadevyāṁ prasūtaḥ| śrīmān gopāladevaś cirataram avaner eka-patnyā Ivaiko bharttā 'bhūn naika-ratna-dyuti-khacita-catuḥ-sindhu-citrāṁśukāyāḥ|| yaṁ svāminaṁ rāja-guṇair anūnam āsevate cārutayānuraktā| Utsāha-mantra-prabhu-śakti-lakṣmīḥ pṛthvīṁ sapatnīm iva śīlayantī|| tasmād vabhūva savitur vvasu-koṭi-varṣī kālena candra Iva vigrahapāladevaḥ| netra-priyeṇa vimalena kalāmayena yenoditena dalito bhuvanasya tāpaḥ|| hata-sakala-vipakṣaḥ saṅgare vāhu-darppād anadhikr̥ta-viluptaṁ rājyam āsādya pitryaṁ| nihita-caraṇa-padmo bhūbhujāṁ mūrddhni tasmād abhavad avanipālaḥ śrī-mahīpāladevaḥ|| deśe prāci pracura-payasi svaccham āpīya toyaṁ svairaṁ bhrāntvā tad-anu malayopatyakā-candaneṣu| kr̥tvā sāndrair mmaruṣu jaḍatāṁ śīkarair avbhra-tulyāḥ prāleyādreḥ kaṭakam abhajan yasya senā-gajendrā||

sa khalu bhāgīrathī-patha-pravarttamāna-nānā-vidha-nau-vāṭaka-sampādita-setuvandha-nihita-śaila-śikhara-śreṇī-vibhramāt·| niratiśaya-ghana-ghanāghana-ghaṭā-śyāmāyamāna-vāsara-lakṣmī-samāravdha-santata-jalada-samaya-sandehāt·| Udīcīnāneka-narapati-prābhr̥tīkṛtāprameya-haya-vāhinī-khara-khurotkhāta-dhūlī-dhūsarita-digantarālāt·| parameśvara-sevā-samāyātāśeṣa-jamvudvīpa-bhūpālānanta-pādāta-bhara-namad-avaneḥ samāvāsita-śrīmaj-jaya-skandhāvārāt·| paramasaugato mahārājādhirāja-śrī-vigrahapāladeva-pādānudhyātaḥ parameśvaraḥ paramabhaṭṭārako mahārājādhirājaḥ śrīmān mahīpāladevaḥ kuśalī|| śrī-purṇḍravarddhana-bhuktau | koṭīvarṣa-viṣaye | Amalakī-maṇḍalāntaḥpāti-sva-samvaddhāvicchinna-talopeta palāśavr̥nde| sahasra-purāṇa-pramāṇe samupagatāśeṣa-rāja-puruṣān·| raja| rājanyaka| rājaputra| rājāmātya| mahāsāndhivigrahika| mahākṣapaṭalika| mahāsāmanta| mahāsenāpati| mahāpratihāra| daussādhasādhanika| mahādaṇḍanāyaka| mahākumārātya| rājasthānīyoparika| daśāparādhika| cauroddharaṇika| dāṇḍika| dāṇḍapāśika| śaulkika| gaulmika| kṣetrapa| prāntapāla| koṭṭapāla| Aṅgarakṣa| tad-āyukta| viniyuktaka| hasty-aśvoṣṭra-nau-vala-vyāpr̥taka| kiśora-vaḍavā-mahiṣy-ajāvikādhyakṣa| ta-preṣaṇika| gamāgamika| Abhitvaramāṇa| viṣayapati| grāmapati| tarika| gauḍa| mālava| khaśa| hūṇa| kulika| karṇṇāṭa| lāṭa| cāṭa| bhaṭa| sevakādīn anyāṁś cākīrttitān·| rāja-pādopajīvinaḥ| prativāsino vrāhmaṇottarān· mahattamottama-kuṭumvi-puroga-medāndhra-caṇḍāla-paryantān·| yathārhaṁ mānayati vodhayati| samādiśati ca|

viditam astu bhavatām·| yathopari-likhito ’!yaṁ grāmaḥ | sva-sīmā-tr̥ṇa-puūti-gocara-paryantaḥ| sa-talaḥ| soddeśaḥ| sāmra-madhūkāḥ| sa-jalasthalaḥ| sa-garttoṣaraḥ| sa-daśāpacāraḥ| sa-cauroddharaṇaḥ| paridhr̥ta|-sarvva-pīḍaḥ| A-cāṭa-bhaṭa-praveśaḥ Akiñcit-pragrāhyaḥ| samasta-bhāga-bhoga-kara-hiraṇyādi-pratyāya-sametaḥ| bhūmicchidra-nyāyena| Ā-candrārkka-kṣiti-sama-kālaṁ| mātā-pitror ātmanaś ca puṇya-yaśo ’!bhivr̥ddhaye| bhagavantaṁ vuddha-bhaṭṭārakam uddiśya| sagotrāya| Aṅgirasa-Āmahīyavaurukṣaya-pravarāya| manoratha-savrahmacāriṇe| paippalāda-śākhādhyāyine| mīmāṁsā-vyākaraṇa-tarkka-vidyā-vide| smintā-maṇḍala-vinirggatāya| kamanāhāra-vāstavyāya| da-paubhaṭṭa-lakṣmīdhara-putrāya| bhaṭṭaputra-śrī-grahadevaśarmmaṇe| viśuvat-saṁkrāntau vidhivat·| gaṅgāyāṁ snātvā śāsanī-kr̥tya pradatto Asmābhiḥ|

Ato bhavadbhiḥ sarvvair evānumantavyam·|

bhāvibhir api bhūpatibhiḥ| bhūmer ddāna-phala-gaurat·| Apaharaṇe ca mahānaraka-pāta-bhayāt· dānam idam anumodyānupālanīyam·|

prativāsibhiś ca kṣetrakaraiḥ Ājñā-śravaṇa-vidheyī bhūya yathā-kālaṁ samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaḥ| kārya Iti||

samvat· 35 Āṣāḍha-dine 1||

bhavanti cātra dharmmānuśansinaḥ ślokāḥ||

vahubhir vasudhā dattā rājabhis sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phalam·|| bhūmiṁ yaḥ pratigr̥hnāti yaś ca bhūmiṁ prayacchati| Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau|| gām ekāṁ svarṇṇam ekañ ca bhūmer apy arddham aṅgulam·| haran narakam āyāti yāvad āhūta-saṁplavam·|| ṣaṣṭim varṣa-sahasrāṇi svargge modati bhūmidaḥ| Ākṣeptā cānumantā ca tāny eva narake vaset·|| svadattām paradattām vā yo hareta vasundharām·| sa viṣṭhāyāṁ krimir bhūtvā pitr̥bhiḥ saha pacyate|| sarvvān etān bhāvinaḥ pārthivendrān bhūyo bhūyaḥ prārthayaty eṣa rāmaḥ| nyo 'yaṁ dharmma-setur nnr̥pāṇāṁ le kāle pālanīyaḥ krameṇa|| Iti kamala-dalāmvu-vindu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca| sakalam idam uhr̥tañ ca vuddhvā na hi puruṣaiḥ parakīrttayo vilopyāḥ|| śrī-mahīpāladevena dvija-śreṣṭhopapādite| mantri-śrī-pthivīsiṅha śāsane dūtakaḥ kr̥taḥ|| poṣagrāma-niryāta-śūdradevasya sūnunā| Idaṁ śāsanam utkīrṇṇaṁ śrī-dāmāditya-śilpinā||
samā Written in smaller characters.

First published by S. B. Bhattacharya in Bengali. Re-edited by Ryosuke Furui based on the photoprints acquired from Department of Archaeology, Govt. of Bangladesh, Dhaka. Now re-edited from the digital photograohs taken by Furui on 11/07/2013.