Plate
svasti
maitrīṅ kūruṇya-ratna-pramudita-hr̥dayaḥ pre
yasīṁ saṁdadhānaḥ
samyak-samvodhi-vidyā-sarid-amala-jala-kṣā
litājñāna-paṅkaḥ|
jitvā yaḥ kāma-kāri-prabhavam abhibha
vaṁ śāśvatīm prāpa śāntiṁ
sa śrīmal-lokanātho jayati
daśavalo 'nyaś ca gopāladevaḥ||
lakṣmī-janma-niketanaṁ
samakaro voḍhuṁ kṣamaḥ kṣmā-bharam
pakśa-ccheda-bhayād upasthitavatām ekāśrayo bhūbhr̥tām·|
maryādā-paripālanaika-nira
taḥ śauryālayo 'smād abhūd
dugdhāmbhodhi-vilāsa-hāsi-mahimā śrī-dharmmapālo nr̥paḥ||
rāmasyeva gr̥hīta-satya-tapasas tasyā
nurūpo guṇaiḥ
saumittrer udapādi tulya-mahimā vākpāla-nāmānujaḥ|
yaḥ śrīmān naya-vikramaika-vasatir bhrātuḥ sthitaḥ
śāsane
śūnyāḥ śatru-patākinībhir akarod ekātapattrā diśaḥ||
tasmād upendra-caritair jagatīṁ punānaḥ
putro vabhūva vijayī ja
yapāla-nāmā|
dharmma-dviṣāṁ śamayitā yudhi devapāle
yaḥ pūrvvaje bhuvana-rājya-sukhāny anaiṣīt·||
śrīmān vigrahapālas tat-sūnur a
jātaśatrur iva jātaḥ|
śatru-vanitā-prasādhana-vilopi-vimalāsi-jala-dhāraḥ||
dikpālaiḥ kṣiti-pālanāya dadhataṁ dehe vibha
ktāṅ guṇān·
śrīmataṁ janayām vabūva tanayaṁ nārāyaṇaṁ sa prabhum·|
yaḥ kṣoṇīpatibhiḥ śiro-maṇi-rucā-śliṣṭāṅghri-pīṭhopalaṁ
nyāyopā
ttam alañcakāra caritaiḥ svair eva dharmmāsanam·||
toyāśayair jaladhimūla-gabhīra-garvbhair
ddevālayaiś ca kula-bhūdhara-tulya-kakṣaiḥ|
vikhyāta-kīrttir abhavat tanayaś ca tasya
śrī-rājyapāla Iti madhyama-loka-pālaḥ||
tasmāt pūrvva-kṣiti-dhrān nidhir iva mahasāṁ
rāṣṭrakūṭānvayendos
tuṅgasyottuṅga-mauler dduhitari tanayo bhāgyadevyāṁ prasūtaḥ|
śrīmān gopāladevaś cirataram avaner eka-pa
tnyā Ivaiko
bharttā 'bhūn naika-ratna-dyuti-khacita-catuḥ-sindhu-citrāṁśukāyāḥ||
yaṁ svāminaṁ rāja-guṇair anūnam
āsevate cārutayā
nuraktā|
Utsāha-mantra-prabhu-śakti-lakṣmīḥ
pṛthvīṁ sapatnīm iva śīlayantī||
tasmād vabhūva savitur vvasu-koṭi-varṣī
kālena candra I
va vigrahapāladevaḥ|
netra-priyeṇa vimalena kalāmayena
yenoditena dalito bhuvanasya tāpaḥ||
hata-sakala-vipakṣaḥ
saṅgare vāhu-darppād
anadhikr̥ta-viluptaṁ rājyam āsādya pitryaṁ|
nihita-caraṇa-padmo bhūbhujāṁ mūrddhni tasmād
abhavad avanipālaḥ śrī-ma
hīpāladevaḥ||
deśe prāci pracura-payasi svaccham āpīya toyaṁ
svairaṁ bhrāntvā tad-anu malayopatyakā-candaneṣu|
kr̥tvā sāndrair mmaru
ṣu jaḍatāṁ śīkarair avbhra-tulyāḥ
prāleyādreḥ kaṭakam abhajan yasya senā-gajendrāḥ||
sa khalu bhāgīrathī-patha-pravarttamāna-nānā-vidha-nau-vā
ṭaka-sampādita-setuvandha-nihita-śaila-śikhara-śreṇī-vibhramāt·| niratiśaya-ghana-ghanāghana-ghaṭā-śyāmāyamāna-vāsara-la
kṣmī-samāravdha-santata-jalada-samaya-sandehāt·| Udīcīnāneka-narapati-prābhr̥tīkṛtāprameya-haya-vāhinī-khara-khuro
tkhāta-dhūlī-dhūsarita-digantarālāt·| parameśvara-sevā-samāyātāśeṣa-jamvudvīpa-bhūpālānanta-pādāta-bhara-namad-avaneḥ
samāvāsita-śrīmaj-jaya-skandhāvārāt·| paramasaugato mahārājādhirāja-śrī-vigrahapāladeva-pādānu
dhyātaḥ parameśvaraḥ paramabhaṭṭārako mahārājādhirājaḥ śrīmān mahīpāladevaḥ kuśalī|| śrī-purṇḍravarddhana-bhuktau |
koṭīvarṣa-viṣaye | Amalakī-maṇḍalāntaḥpāti-sva-samvaddhāvicchinna-talopeta
palāśavr̥nde| sahasra-purāṇa-pramāṇe
samupagatāśeṣa-rāja-puruṣān·| raja| rā
janyaka| rājaputra| rājāmātya| mahāsāndhivigrahika| ma
hākṣapaṭalika| mahāsāmanta| mahāsenāpati| mahāpra
tihāra| daussādhasādhanika| mahādaṇḍanāyaka| mahāku
mārāmātya| rājasthānīyoparika| daśāparādhika| cauroddharaṇika| dāṇḍika| dāṇḍapāśika| śaulkika| gaulmika| kṣetra
pa| prāntapāla| koṭṭapāla| Aṅgarakṣa| tad-āyukta| viniyuktaka| hasty-aśvoṣṭra-nau-vala-vyāpr̥taka| kiśora-vaḍavā-mahiṣy-a
jāvikādhyakṣa| dūta-preṣaṇika| gamāgamika| Abhitvaramāṇa| viṣayapati| grāmapati| tarika| gauḍa| mālava| khaśa| hū
ṇa| kulika| karṇṇāṭa| lāṭa| cāṭa| bhaṭa| sevakādīn anyāṁś cākīrttitān·| rāja-pādopajīvinaḥ| prativāsino vrāhmaṇottarā
n· mahattamottama-kuṭumvi-puroga-medāndhra-caṇḍāla-paryantān·| yathārhaṁ mānayati vodhayati| samādiśati ca|
vidita
m astu bhavatām·| yathopari-likhito ’!yaṁ grāmaḥ | sva-sīmā-tr̥ṇa-puūti-gocara-paryantaḥ| sa-talaḥ| soddeśaḥ| sāmra-madhū
kāḥ| sa-jalasthalaḥ| sa-garttoṣaraḥ| sa-daśāpacāraḥ| sa-cauroddharaṇaḥ| paridhr̥ta|-sarvva-pīḍaḥ| A-cāṭa-bhaṭa-praveśaḥ
Akiñcit-pragrāhyaḥ| samasta-bhāga-bhoga-kara-hiraṇyādi-pratyāya-sametaḥ| bhūmicchidra-nyāyena| Ā-candrārkka-kṣiti-sama
-kālaṁ| mātā-pitror ātmanaś ca puṇya-yaśo ’!bhivr̥ddhaye| bhagavantaṁ vuddha-bhaṭṭārakam uddiśya| sagotrāya| Aṅgirasa
-Āmahīyavaurukṣaya-pravarāya| manoratha-savrahmacāriṇe| paippalāda-śākhādhyāyine| mīmāṁsā-vyākaraṇa-tarkka-vi
dyā-vide| smintā-maṇḍala-vinirggatāya| kamanāhāra-vāstavyāya| da-paubhaṭṭa-lakṣmīdhara-putrā
ya| bhaṭṭaputra-śrī-grahadevaśarmmaṇe| viśuvat-saṁkrāntau vidhivat·| gaṅgāyāṁ snātvā śāsanī-kr̥tya pradatto Asmābhiḥ|
A
to bhavadbhiḥ sarvvair evānumantavyam·|
bhāvibhir api bhūpatibhiḥ| bhūmer ddāna-phala-gauravāt·| Apaharaṇe ca mahānara
ka-pāta-bhayāt· dānam idam anumodyānupālanīyam·|
prativāsibhiś ca kṣetrakaraiḥ Ājñā-śravaṇa-vidheyī bhūya yathā
-kālaṁ samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaḥ| kārya Iti||
samvat· 35 Āṣāḍha-dine 1||
bhavanti cā
tra dharmmānuśansinaḥ ślokāḥ||
vahubhir vasudhā dattā rājabhis sagarādibhiḥ|
yasya yasya yadā bhūmis tasya tasya tadā phala
m·||
bhūmiṁ yaḥ pratigr̥hnāti yaś ca bhūmiṁ prayacchati|
Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau||
gām ekāṁ svarṇṇam eka
ñ ca bhūmer apy arddham aṅgulam·|
haran narakam āyāti yāvad āhūta-saṁplavam·||
ṣaṣṭim varṣa-sahasrāṇi svargge modati bhūmidaḥ|
Ā
kṣeptā cānumantā ca tāny eva narake vaset·||
svadattām paradattām vā yo hareta vasundharām·|
sa viṣṭhāyāṁ krimir bhūtvā pitr̥
bhiḥ saha pacyate||
sarvvān etān bhāvinaḥ pārthivendrān
bhūyo bhūyaḥ prārthayaty eṣa rāmaḥ|
sāmānyo 'yaṁ dharmma-setur nnr̥pāṇāṁ
kā
le kāle pālanīyaḥ krameṇa||
Iti kamala-dalāmvu-vindu-lolāṁ
śriyam anucintya manuṣya-jīvitañ ca|
sakalam idam u
dāhr̥tañ ca vuddhvā
na hi puruṣaiḥ parakīrttayo vilopyāḥ||
śrī-mahīpāladevena dvija-śreṣṭhopapādite|
mantri-śrī-pr̥
thivīsiṅha śāsane dūtakaḥ kr̥taḥ||
poṣalīgrāma-niryāta-śūdradevasya sūnunā|
Idaṁ śāsanam utkīrṇṇaṁ śrī-dāmā
ditya-śilpinā||