Copper plates from Chikula — grant of Vikramendravarman, year 10 author of digital edition Arlo Griffiths Vincent Tournier DHARMA Paris DHARMA_INSEIAD00182

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by .

2019-2025
Copper plates from Chikula — grant of Vikramendravarman, year 10 Arlo Griffiths Arlo Griffiths Vincent Tournier Stefan Baums Ingo Strauch assistance with XML encoding and metadata verification Chloé Chollet assistance with XML encoding and metadata verification Marine Schoettel digital humanities consultant Emmanuelle Morlock digital humanities consultant Andrew Ollett

First digital edition made by École française d'Extrême-Orient (Paris, France), realized in collaboration with the HiSoMA Research Centre (Lyon, France) and hosted by TGIR Huma-Num (France) as Early Inscriptions of Āndhradeśa, in 2015-2017.

Early Inscriptions of Āndhradeśa DHARMA_INSEIAD00182

Copyright (c) 2017 by Arlo Griffiths and Vincent Tournier.

This work is licensed under the Creative Commons Attribution 3.0 Unported License. To view a copy of this license, visit http://creativecommons.org/licenses/by/3.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

DHARMAbase EFEO EIAD 182 CGM, acc. no. ???

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

EIAD file transformed to follow the DHARMA encoding structure. Metadata extracted to be checked and updated according DHARMA workflow. Done through XSLT.
siddham svasti vijayaḻenduḷūravāsakād bhagavataḥ śrīparvvata svāmipādānuddhyāto viṣṇukuṇḍināmm ekādaśāśvamedhāvabhritā vadhautajagadkalmaṣasya kratusahasrayājina sarvvamedhāvāptasarvvabhūtasvārājyasya bahusuvarṇṇapauṇḍarīkapuruṣamedha vājapeyayūdhyaṣoḍaśirājasūyaprādhirājyaprājāpatyā dyanekavividhapr̥thuguruvaraśatasahasrayājina kratuvarānuṣṭhātādhiṣṭhāpratiṣṭhitaparameṣṭhitvasya mahārājasya sakalajaga- nmaṇḍalavimalaguruprithukṣitipatimakuṭamaṇigaṇanikarāvanatapādayugaḷasya mādhavavarmmaṇa pranaptā viṣṇukuṇḍivākāṭakavaśadvayālaṁkr̥tajanmanaḥ śrīvikramendravarmma ṇa priyanaptā spuranniśitanistriṁśaprabhāvabhāvitāśeṣajaganmaṇḍa lādhiṣṭitasya bhrubhaṅgakaravinirdhūtasamagradāyādasya Anekacā turddantasamarasaṁghaṭṭadviradagaṇavipulavijayasya yathāvidhi viniryyāpitaghaṭikāvāptapuṇyasaṁcayasya satatabhumigo kanyāhiraṇyapradānapratilabdhapuṇyajīvitopabhogasya paramaheśvarasya mahārājasya śrīIndrabhaṭṭārakavarmmaṇa priya jyeṣṭhaputro gariṣṭa śaisava Eva sakalanr̥paguṇālaṁkr̥ta sya samyagadhyāropitasakalarājyabhāra paramamāheśvaro mahārāja śrīmān vikramendravarmmā Evam ājñāpayati natapaṭyāṁ kr̥ ṣṇabeṇṇātaṭe rāvirevagrāmasya dakṣiṇapūrvvasyāṁ diśi rego nṟannāma grāma sakalajagattrayanāthasya śiśuśaśikarāvadā taśubhrīkr̥tajaṭāmakuṭasya bhagavatas triyaṁmbhakasya bhavate somagireśvarānāthāya dattaṁ rājñā vacanād gāraveṇājñāṁ kā rayiti kaś cid enam pālāyati so rudraloke devagaṇā koṭīsatasahasreṇa svarggina sukhaṁ modati vijayarājyasaṁvassaraṁbuḷ· 10 māsapakkaṁ 8 gihmā 5 bahubhir vvasudhā dattābahubhiś cānupālitāyasya yasya yadā bhūmiṁtasya tasya tadā phalasvadattāṁ paradattāṁ vāyo hareti vasundharāṣaṣṭiṁ varṣasahasrāṇinarake pacyate dhruvam·vo bhumi tathā bhāryyā Akramya hara mā nayāsrāvayanti rājānāṁbrahmahatyā ca lipyati.
bhagavataḥ śrī-Understand bhagavatac chrī-.-medhāvabhritāva-Emend medhāvabhr̥thāva.-svārājyasya-svārājyasya-peyayūdhya-Emend -peyokthya-, with SS.-guruvara-As Kielhorn notes, ‘Before vara one misses a word like yajña or kratu.’ Or read -vara- and emend -caraṇa-?-varānuṣṭhātādhiṣṭhāpratiṣṭhita-Emend -varānuṣṭhānādhiṣṭhitapratiṣṭhita-, -varānuṣṭhānādhiṣṭānapratiṣṭhita- or -varānuṣṭhānapratiṣṭhita-.-prithu-Understand -pr̥thu--nata-SS proposes the proposes the correction -dāta-.-vākāṭakavaśa-SS notes that ‘The usual form is Vākāṭaka. However, Vākāṭa of the present record seems to indicate that ka of the former form is a Taddhita suffix in svārtha (Vākāṭā eva Vākāṭakāḥ) i.e., in the sense of the base itself and not in any other sense as believed by some writers (e.g., in JBORS, XIX, p. 67; A New Hist. of the Ind. People, VI, p. 96; JIH, XLIX, pp. 135 ff.; etc. Cf. also above Ch. II, note 63.’ -janmanaḥjanmanaThe visarga seems to be present.spuran-Emend sphuran-.-bhāvitāśeṣa-Emend -bhāvitāśeṣa--ṣṭitasyaEmend -ṣṭhitasya.bhru-Emend bhrū-.-bhumi-Emend -bhūmi-.śrīIndra-Understand śrīndra-.śaisavaEmend śaiśava-kr̥tasya samyag-Following EIAD 175, l. 14, read -laṁkr̥tatvāt samyag-. Or, as Kielhorn proposes, read -kr̥taḥ samyag-. We prefer the second solution.
gift of a village to Śiva, under Vikramendravarman II

Kielhorn 1896-97. — Sankaranarayanan 1977: 169-71 (no. VII)

80–81, 169–171 (no. VII) 55-56