Nilgund Inscription of [the reign of] Taila II, Śaka 904 EpiDoc Encoding Samana Gururaja intellectual authorship of edition Franz Kielhorn DHARMA DHARMA_INSKalyanaCalukya00019

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2023 by Samana Gururaja.

2024
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union’s Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Version 3.2 : movinng the xml:lang to the root Version 3.1: adding the encodingDesc and linking the template with the DHARMA Schema Version 2: addition of handDesc and summary Creation of the template
svasti . jayatyāviṣkri[kr̥]taṁ viṣṇōr varāhaṁ kṣōbhitārṇṇava dakṣinōnnata-daṁṣṭrāgra viśrānta-bhuvanaṁ vapuḥ .

svasti samasta bhuvanā śraya-śrī-pr̥thvī-vallabha-mahārājādhirāja-paramēśvara parama-bhaṭṭārakaḥ satyāśraya-kula-tilakaḥ cāḷukyābharaṇa śrīmad-āhavamalla-dēvaḥ .

yō-sau śrī-vīra-mārttāṇḍa rāṣṭrakū ṭa-nr̥pa-śriyaṁ prāpya pāḷitavān sāmra ēkacchattrēṇa mēdi nīṁ . vr̥ttaṁ . yasya śrutvābhidhānaṁ sakala-ripu-nr̥pānīka-nirmmūlanōtthaṁ kiṁ kartavvyaṁ kva yā ma kva ca vasatir iti vyākuḷāś cintayanti cōḍāndhrādhīśa-pāṇḍyōtkapaḷa-mahipatayō yēnacāmbhōdhi-sīmā kṣmā rāmā svīkri[kr̥]tā yō hasati nr̥pa-guṇair-ādirājān-naḷ-ādīn . ślōkauślōkaḥ tasya tailapa-dēvasya prasādāc-cakravarttinō banavāsyā dvi-tri-śataṁ kogaly-ādi-mahī mmahān . mahāmaha śaśāsāv asamas-samarōddhataḥ kaennapaḥ kōpadāvagni dagdha-dvirūpakānanaḥ . tat-atyayē tad-anujaś śōbhanas tat kramē sthitaḥ saṁgrāma-saṁ gat-apūrvva vijaya-śrī-vadhū-dhavaḥ . tat-samaḥ kō[pi] bhūpālō na bhū tō na bhaviṣyati . mahā-guṇēṣu kēnāpi guṇēṣu bhuvana-trayē . gadyaṁ .

tēna samara-sāhasa-pradarśana-prasanna-tailapadēva prasād[ā]-sādita-neramode-gaṇḍa-giridurggamalla-sāmantacū ḍāmaṇi-kaṭaka-prakārādy-anavarttha-nāmnā . svasti sa[śa]ka-nr̥pa-sam vatsarēṣu caturadhika-navaśatēṣu gatēṣu chitrabhānu-saṁ vatsarē bhādrapada-māsē sūryya-grahaṇē sati . viśvāmi tra-gōtriṇē viṣṇubhaṭṭāya sattra-pravarttanārthaṁ nirguṇḍāṁta r-grrāmē rāja-mānēna daṇḍēna trimśaṁ-nivarttana-kṣētraṁ da ttavān .

tad-anu vādajabbāyāpi viṣṇubhaṭṭasya pādau prakśālya śōbhanēna dattam ekadā puna r-mmayā dattam iti dattavati grigr̥haṁ ca ciṁcila grāmasya uttara-kṣētra-sīma-lagnaṁ dvādaśa brāhma ṇa-bhōjanārtthaṁ .

sāmānyōyan dharmma-sētuṁ nr̥pānāṁ kāle kāle pālanīyō bhavadbhiviḥ )sarvvān-ētāṁnētā bhāvinaḥ-pārtthivēndrān bhūyo bhūyo yācatē ramabhadraḥ ciṁca-kṣētrē dvijaḥ śrīmān pādapadmōpa-jīvinā Eṟeviṣṇu krikr̥ taṁ sattraṁ tiṣṭhaty ā-caṁdra-tārakaḥ .

Kannōjana likhita

maṁgaḷa

61-67 29-30