Ablūr, Brahmēśvara temple, A.D. 1104 EpiDoc Encoding Antonella Santoro intellectual authorship of edition Antonella Santoro DHARMA Napoli DHARMA_INSKarnataka000012

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by John Doe.

2019-2025
DHARMAbase

...

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file.

namas-tuṁga-śiraḥ-cuṁbi candra-cāmara-cāravē trailōkya-nagarāṁbha la-staṁbhāya śaṁbhavē .

girijā-śr̥i̇mgār ēṁdu pravartayatyaṁtaraṁ manō-vārddhiṁ sura-danuj-ērādhyasya ca yasya stavaḥ pātu māṁ .

svasti samasta bhuvanāśrayaṁ śri-pritvivallabha-mahārājādirāja-paramēśvaraṁ paramabhaṭṭarakaṁ satyāśraya-kuḷa-tiḷakaṁ cā ḷukyābharaṇaṁ śrimat tribhuvanamalla-dēvara vijaya-rajyam uttarōttarābhivriddhi-pravardhamānam ā caṁdrārkaṁ taraṁ saluttamire .

tat pāda-padōpajīvi-samadhi-sata-paṁca-mahāśabda-mahāsāmaṁtaṃ mahāpracaṁḍa-daṁḍanāyakaṁ n anaṁtapāla doreyan eṁdaḍe .

sādhisi sapta-māḷavam maṁ kharamittadakṣeṇā dādharaṅośaraṁ jaladhipāya panegaṁchidadadaṁ śavipravi dhyādharanatyudātta bhujavikrama nīraḷanaṁtapāladaṁ ḍādhipanuṁ negaḷti paḍedirda .. cakriyadaṁ ḍanādhirōḷ . cāḷukya-cakricesasalu dhāḷiyaniṭṭu pipida pratāpahiṁ maku trilapōlagāgiyōḷ māḷavam ananaṁtapāla-daṁḍādhiḷ .

yaṁtinaśi negaḷdan anaṁtāladaṁunclear on the stone ḍanāyu kanagraje padmaladēvio stone reads a double danda lavaṇya-pati-samasta-kaḷāpati-puṁṇya-pati.-kriṣṇarāja-manassaṁ cādini-guṇapati-pattalapattala is not on the stone-padmaladēvi-gedoreyōḷ śrisatiyarapanī taḷadōḷ.

ā padmaladēvi gemapa nēpari-rakṣaṇa-guṇāj-dhi-kripṭṇaṁ gaṁpa ṇīpati-lakṣmaṇānuṁ la kṣmī-pati-gōviṁdarājanuṁ janiyaṁ nidaru. ā parīr patiṁda kiṣiya r bhuvanastuta-rakhiḷa-vēda-vēdāṁga-vidhi r dhapaḷaya śōbhāśigaḷ u dbhavi-siddhar mallidēvanuṁ gaṇapatiyuṁ

aṁtānāllaruṁ pracaṁḍadaṁ ḍanāya kapadavi gadhināya karāgisukhadini-kala-paśuḷage. by the scribeāgrajaṁ lakṣmī dharadaṁ ḍanāya kasedoreyan eṁdaḍe.

pananidhi guṇpinoḷḷiṇa sicrepiyadādudu caṁdra-maṁḍalaṁ jhana-tararkīyōḷ sneṇa-sikaṁdidudiṁdaḍe kriṣṇarājanaṁ danane nisirpa lakṣmaṇa jamāpatigārdoḷ idaṁḍanāyakar. prāyakkrdg kh from the stoneitakkudallade jīya-parā-krama-dine-sdukhavāla-vidha-maṁtrō pāya-kuḷalatvadiṁdaṁ jīyiniḷidaṁ lakṣmadaṁ ḍādhīḷaṁ.

tad anujaṁ geḷauryyapalaṁ khane doreyiṁdaḍe

mrugarājaṁge neḷauryyadēḷtira viniṁdaṁ