Morab, Kalamēśvara Temple, time of Vikramāditya VI, Cāḷukya-Vikrama year 3 (CE 1077) EpiDoc Encoding Antonella Santoro intellectual authorship of edition Antonella Santoro DHARMA Napoli DHARMA_INSKarnataka00003

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by John Doe.

2019-2025
DHARMAbase This inscription is referred to the reign of Tribhuvanamalladēva (Vikramāditya VI)and records the new name of the big tank at Morab in Beḷuvala-nāḍu as Noḷaṃba-samudra and a grant of a land for its maintenance to the twelve Gāvuṇḍas of the village.

...

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file.
namas tuṁga-śiraś-cumbi caṁdra-cāmaracāravē traiḷōkyana-gāraṁbha mūlastaṁbhaya sambhavē .

svasti samasta-bhuvanāśraya śrī-prithvīvallabha mahārājādirāja paramēśvara paramabhaṭṭarakaṁ satyā śraya-kuḷa-tiḷakaṁ cāḷukya-bharaṇaṁ śrīmat-tribhuvanamalla-dēvara vijaya-rājyam uttarō ttarābhivriddhi-pravarddhamānam ā caṁdrārkka-tāraṁ baraṁ saluttam ire . tad-ānujaṁ samasta-bhuvana-saṁstū yamāna lōkākhyāta pallavānvaya-śrī-mahīvallabhaṁ yuva-rāja-rāja-paramēśvaraṃ vīra-ma hēśvaraṁ vikramābharaṇaṁ jaya-lakṣmī-ramaṇaṁ saraṇā-gata-rakṣāmaṇi-cāḷukya-cūḍāmaṇi-kada na-tri-nētraṁ kṣatriya-pavitraṁ mattaṁga-jāṁga-rājaṁ sahaja-manōja-ripu-rāya-kaṭaka-sūṟe kāṟan aṇnaṁ aṃkāraṁ śrīmat-traiḷōkya-malla-vīra-noḷaṁba-pallava-permmāḍi-jayasiṁgha-dēvar yuva-rāja-padaiyiṃ kōgaḷe sāsiramumaṁ kandūra-sāsiramūmaṁ puligiṟe mūnūṟu maṁ beḷuvala mūnūṟuman anteraḍaṟunūṟuman āḷdu sukha-saṃkathāvinōdadiṃ rājyaṃ geyyuttu m ire śrīmac-cāḷukya-vikramakālada 3neya piṃgaḷa-saṃvatsarada phalguṇada puṇname āditya-vāra muṁ sōma-grahaṇamuṁ kūḍi banda puṇya-dinar ūḷīta-giriya nelevīḍinōḷ tuḷāpuruṣamuṁ hiraṇya garbbhamum niḻdaṁ dina mahādāna-kāḷadōḷ tat-pāda-padmōpajēvigaḷ-samasta-prasasti-sahitaṁ śrī-man-mahāpra dhānaṃ hērilāḷa-kannaḍa-sandhivigrahi daḍanāyakạṁ saṁkharayya-nāyakaruṁ samasta-prasasti-sahi taṁ śrīman-mahāpradhānaṁ sēnādhipati-maneverggaḍe daḍanāyakaṁmadhuvapayya-nāyakarum a ntavararvvara binnapadiṃ beḷuvala-nāḍa baḷeya morabada pannirvvarggapuṇḍuḷgalli yorapaḍu vaṇa piriyakeḻege noḷaṁba-samudram-eṁba pasaraṃ koṭṭu paramēśvaradattiyāgi-na maśyạṁ biṭṭa keygi sīmeyūriṁ teṁka ghaṭāntakiya basadiya dānasāleya namaśya morabade baṭṭitiṁ mūḍa lalagarapūladiṁ paḍuvaladi baḍaga mūlasthāna di valuṁ baḍagaluṁ māya baṭṭeya mūḍa muttarmmūvattu ṟadaḻoḷage pūrvvaigaṁ bai ballagāvuṇḍaṁ tannadayda mattarkkayyumaṁ nūḻiṁ mūḍa tamma gaḷisida bays gebiṭṭaṁ phaṭāntakiyabasadiya ka baḍaga mattarppattu ḻastaraḍu sthaḷadōḷaṁ namaśyaṁ mattar nālvattu laṁkadōḷaṁ mattar nalavatthu . sāmānyōyaṁ dharmma-sīturr̥sapāṇāṁ kālē kālē pāḷanīyō bhavadbhiḥ sarvvānētaṁ bhāvina-parthivēṃdrān bhūyō bhūyo yācatē rāmabhadra . mad-vaṁśa-jā para-ma pativaṁśajā yā vā pādapētamanasā bhuvi bhāvi-bhūpā va pāḷayaṁti mama dharmmam-imaṁ sama staṁ tēśāṁ mayā viracitā jaḷir-ēśa mūrdhniḥ bahubhir-vvasudhā bhuktaṁ rājabhisvagarādibhiḥ yasya yasya yadā bhūmistasya tasya tadā phaḷaṁ . svadattaṁ paradattaṁ vā yō ha rēta vasundharā saṣṭhirvvarśa sahasrāṇi miṣvāyāṁ jāyatē kramiḥ .

Obeisance to Śambhu, beauteous with the cāmara like crescent moon kissing his lofty head, the original foundation-pillar of the city of the three worlds.

Hail! the Glorious Tribhuvanamalladēva, the shelter of the whole earth, the Glorious prithvīvallabha, the great king among the kings, the great Lord, paramabhaṭṭāraka, the distinctive mark of Satyāśraya family, the ornament of Cāḷukya, whose victorious reign is increasing the prosperity perpetually as long as the moon, the sun, the stars exist

His younger brother the Glorious Traiḷōkyamalla-Vīra-Noḷamba-Pallava-Permāḍi-Jayasiṅgha was being prised throughout the earth, famous in the world, the venerable king of the Pallava lineage, yuvarāja, the supreme Lord among the kings, an heroic Mahēśvara, an ornament of victory, the husband of the Lakṣmī of victory, a jewel of protection to refugees, the Cāḷukya crest-jewel, like Trīnētra in the war, a purifier of the Kṣatriya, an Aṅga-rāja to the furious elephants, by nature of Kāma, generous to the circle of enemy kings, his elder brother's warrior

By the position of yuvarāja, he was ruler Kogaḷe One-Thousand, Kandūr One-Thousand, Puligere Three-Hundred, Beḷuvala Three-Hundred; he was governing his kingdom with happiness and pleasant conversations.

On the third year of Vikrama era, Piṅgala year, Sunday, the day of full moon and lunar eclipse