Sūḍi, Kaḷacurya Saṅkama, no date EpiDoc Encoding Antonella Santoro intellectual authorship of edition Antonella Santoro DHARMA Napoli DHARMA_INSKarnataka000023

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by John Doe.

2019-2025
DHARMAbase

...

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file.

Namas-tuṁgaś-chiraś-cuṁbi caṁdra-cāmara-cāravē traiḷōkya-nagar'āraṁbha mūla-staṁbhāya śaṁbhavē śrī-dhāmaṁ puruṣ' ōttam' āśrayam ahīn' ōdbhāsitaṁ sarvva-sattv ādhāraṁ dvija-rāja-rājitav udaṁcat-kīrttigaṁ' ānvitaṁ prādhānyaṁ bhuvan-aika-jīvanak' enipp' oḷp-uṇme nāgēśvara śrī-dhany-ākr̥ritiyol manaṁ golḷisitō ratnākaram śrī-karaṁ Adu jaṁbū-dvīpamaṁ khāṃgaṇame-baḷasid' ant' irddud' aṁbhaḥ karīṁdrō dradan āghāt' ōccaḷat-śikara-makara-kar'āsphāḷa-pāṭhīna-pucca cada-nakr' ōdvakra-kūrmma-prakupita-viluṭhac-ciṁśumāra-prahāra-pradalat phēna-pravāha-prabaḷa-ghana-ghan' ārāva-raudraṁ samudram

Aṁtu sogayisuva muṁnīre mērey āgi nikhiḷa-dvipa-kuḷa-kadhara-kuhara-kuṁja-raṁjitamuṁ aśēṣa-doṣ'āpaharaṇa-pariṇata-prabhāva-sukṣētramum enisi sogayisuva jambūdvīpada naṭṭa naḍuve

sura-kāṁntā-rata-kūjita-pratirava-prōjjr̥riṁbhitaṁ kiṁnarī vara-gīt' ārava-mōhita-dhdvipa-kulam siddh' āṁganā-pāda-pam karuha-prāṁcita-kuṁkuma-sthagita-caṁcac-caṁdrakānt' ōpaḷaṁ karam opp' ippudu ratna-kūṭa-ramaṇīyaṁ mēru-dhātrīdharaṁ

Ā kāṁcanācaḷada dakṣina-dig-bhāgadoḷu bharatakṣētram eṁbud' ippud' adaroḷu

polan ellaṁ gandha-śāli-prakara-parivr̥ritaṁ nandana-śrēṇiy ellaṁ phaḷa-bhāroānamnacūt' āvanija-vaḷayitaṁ dīrgghik' ānīkam ellaṁ daḷit' āṁbhōjāta-rēṇu-sthagita-lalitam ūr-ūrggaḷ ellaṁ prajāsaṁ kula-gō-dhānya-prakīrṇṇ' āṁciteam enal eseguṁ kuṁtaḷ' ōrvvī-viḷāsaṁ

kāṭāṁjara-puravar' ādhīśvaraṁ suvarṇna-vr̥riṣabha-dhvajaṁ ḍamaruga-tūryya-nirgghōṣaṇa-kadana-pracaṁḍa māna-kanakācaḷa subhaṭar āditya kaligal aṁkuśa calad-aṁka-rāma-sanivāra-siddhi-giri-durgga-mallaṁ kalacuryya-kula-kamaḷa-mārttaṁḍa niśśaṁkammallaṁ cakravartti-saṁkama-dēvarasaru sukha-saṁkathā-vinōdadim rājyaṁ geyutam ire viḷasitam enipa kuṁtala-dēśadoḷu bahu-phala-dhānya-dhēnu-dhana-pūrṇṇam enisuv ūrggaḷa nele naḍu kisukāḍu

Ā nāḍan ālvan artthi-jan ānandaṁ siṁnda-maṇḍalika-tilakaṁ tē jō-nidhi-vikrama-dēvaṁ śrī-nandanan eseye taṁnna laht' ākāraṁ

Ā jagad-vīran anva' āvatāram' entendoḍe

moneyoḷu kūrppaṁ tōṟutum anavarataṁ baladol amarutum vikrama-bhū pana kaṭṭiḍaladhgin aṁt' ese van ācarasa-maṁḍalēśvaram bhūtaladolūu dore-vaḍed' ādi-maṇḍalikan ācugi tat-sahajātan appa Nā karasana siṁha-bhūbhujana dāna-mahīśana dāma-dhāriṇī śvarana cavuṁḍa-maṇḍaḷika-viīrana cāma-narēṁdran oḷpu vi staridudalli siṁgarasan ātmajan ācugi-maṁḍalēśvaraṁ

First edited in (EI 15-I).

Re-edited here for DHARMA (ERC n° 809994) by Antonella Santoro (2025).

109-112 K