Jesar plates of Śīlāditya III, [Valabhī] year 347, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00086

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (125 pādāvarta, including a cistern) in favour of a Yajurvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārāt pundhikaṇakavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśat prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayātṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasyasutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇaissahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavā darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarāṅsaṭhodūḍhagurumanorathamahābhāra sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāva khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodhojjvalatarīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām apijalakṣmī skandhāsaktā paramabhadra Iva dhuryyas tadājñāsapādanaikapararasatayaivodvahaN khedasukharatibhyām anāyāsitasatvasaṁpattiḥ >prabhāvasaṁpadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāya kṛtanikhilabhuvanāmodavimalaguṇasaṁhati prasabhavighaṭitasakalakalivilasitagatiḥ nīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrāahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasyatanayas tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśaya satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāsadhśamāhitārātipakṣamanorathākṣabhaṅgaḥsamyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalānbhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaẖ kumudanātha praājyapratāpasthagitadigantarālapradhvaṅsitadhvāntarāśiḥ satatoditaḥ savi prakṛtibhyaḥ parapratyāayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśan dadad guṇavddhividhānajanitasaṁskāraḥ sādhūnāṁ rājyasālaāturīyastantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pti karuṇāmṛduhṛdayaḥ śrutāavān apy agarvvitaẖ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Evaśravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśaeṣa pradānasalilakṣālitāgrahastāravindaẖ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāẖ kārmmuke dhanurvveda Iva saṁbhāvitāśeṣalakṣyakāalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḥ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas tatpitāmahabhrātriśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasyeaiva rājarṣer ddākṣiṇyam ātanvānasya prabaladhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi yāminīpater vviḍambi khaṇḍapariveṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayugāyā kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasahater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihatavyāpāram ānamitapracaṇḍaripumaṇḍalaṁ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditapradhanānāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇojjvalena śrautātiśayenodbhāsitaśravaṇaḥ punaḫ punar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraparisphuratkaṭakavaikaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśvaṁbharaḥ paramamāheśvaraḥ śrīdhruvasenas tasyāgraja paramahīpatisparśadoṣanāśanadhiyeva lakṣmyā svayam atispaṣṭaceṣṭam āśliṣṭāṅgayaṣṭir atirucirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasavaśīkṛtapraṇatasamastasāmantacakracūḍāmaṇimayūkhakhacitacaraṇakamalayugalaḥ proddāmodāradorddaṇḍadalitadviṣadvargadarppaḫ> prasarppatpaṭīyaḫ pratāpaploṣitāśeṣaśatruvaṅśaḥpraṇayipakṣakṣnikṣiptalakṣmīkaḥ preritagadotkṣiptasudarśanacakraḥ parihṛtabālakrīḍo nadhaẖkṛtadvijātir ekavikramaprasādhitadharitrītalo naṅgīkṛtajalaśayyopūrvvapuruṣottamaḥ saākṣād dharmma Iva samyagvyaupasthāpitavarṇṇāśramācāraḥ pūrvvair apy ūrvvīpatibhis tṛṣṇālavalubdhair yyāny apahṛtāni devabrahmadeyāni teṣām apy atisaralamanaḫ prasaram utsaṅkalanānumodanābhyāṁ parimuditatribhuvanābhinanditocchritotkṛṣṭadhavaladharmmadhvajaprakāśitanijavaṅśo devadvijagun prati yathārham anavaratapravarttitamahodraṅgādidānavyasanānupajātasantoṣopāttodārakīrttipaṁktiparaṁparādanturitanikhiladikcakrapalaḥspaṣṭam eva yathārtha dharmmādityāparanāmā paramamāheśvaraḥ śrīkharagrahas tasyāgrajanmanaẖ kumudaṣaṇḍaśrīvikāsainyākalāvataś candrikayeva kīrtyā dhavalitasakaladiṅmaṇḍalasya khaṇḍitāguruvilepanapiṇḍaśyāvimalavindhyaśailavipulapayodharābhogākṣoṇyā poatyu śrīśīlādityasya sūnur nnavaprāleyakiraṇa Iva pratidinasaṁvarddhamānakalācakrapalaẖ kesarīndraśiśur iva rājalakṣmīm acalavanastham ipvālamkurvāṇaḥ śikhaṇḍiketana Ivarucimāaccūḍāmaṇḍanaḥ pracaṇḍaśaktiprabhāvaś ca śaradāgama Iva pratāpavān ullasatpadmaḥ saṁyuge vidalayann ambhaodharān iva paragajān udaya Eva tapanabālātapa Iva saṁgrāme muṣṇann abhimukhānām āyūṅṣi dviṣatāṁ paramāheśvaraḥ śrīśīlādityaḥ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁyathā mayā mātāpitroḫ puṇyāpyāyanāya puṣyaśāmbapuravinirggatataccāturvvidyasāmānyaśrīvalabhīvāstavyakauśikasagotra-Adhvaryyusabrahmacāribrāhmaṇasāmbadattaputrabrāhmaṇasaggaḷaprakāśadvināmadīkṣitāya surāṣṭreṣu kalāpakapathake kukkapdragrāme bhūpādāvarttaśataparimāṇaṁtrikhaṇḍāvasthitaṁ kṣetraṁ yatra prathamakhaṇḍaṁ Aparasīmni trisaptatibhūpādāvarttaparimāṇaṁ yasyāghāṭanāni pūrvvataḥ Upādhyāyabrahmadeyakṣetraṁ dakṣiṇataḥrājakīyavāpītrayapraccīhā Aparataḥ bhāśiyakakṣetraṁ Uttarataḥ vaṅśaṭikā nadī tathā dvitīyakhaṇḍaṁ Aparadakṣiṇasīmni bappulasaṁjñitaṁ dvādaśabhūpādāvarttaparimāṇaṃyasya pūrvvataḥ brāhmaṇaghañcakasatkakṣetraṁ dakṣiṇataḥ brāhmaṇatattakṣetraṁ Aparataḥ brāhmaṇacaṭṭasatkakṣettram uttarataḥ sāriṇī tathā pūrvvasīmnitritīyakhaṇḍaṁ lūsaṇikāsaṁjñitaṁ pañcadaśabhūpādāvarttaparimāṇaṁ yasya pūrvvataḥ kaṇṇasomakagrāmasīmā dakṣiṇataḥ sirādaṇḍakasaṁjñitavāpīpraccīhāAparataḥ dhorikasaṁjñitavāpīpraccīhā Uttarataḥ vaṅśaṭikā nadī tathā Etadsīmny eva dhorikasaṁjñitā paṁcāviṅśatibhūpādāvarttaparisarā vāpīyasyāḥ pūrvvataḥ lūsaikāsaṁjñitakṣetrakhaṇḍaṁ dakṣiṇataḥ sirādaṇḍakasaṁjñitavāpīpraccīhā Aparataḥ pippalavāpīpraccīhā Uttarataḥgrāmaśikhara Evam idam āghāṭanaviśuddhaṁ vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣeyaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhevarttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sā¬mānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhi yasya yasya yadā bhūmis tasya tasya tadā phalaṁ . yānīha dāridryabhayān narendrair dhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta . ṣaṣṭi varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vasseT dūtako tra rājaputradhruvasenaḥ .likhitaṁ idaṁ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti . saṁ 300 40 7 vaiśākha ba 10 5 svahasto mama .