This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
popanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkād avyavacchinnar
myakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhan
tṛṇavadap
sutas tatpādanakhamayūkhasant
ssahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddha
nuddhy
norathamahābhāra
dayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāva
sevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatp
yopagūḍhapādapīṭho pi par
khilabhuvanāmodavimalaguṇasaṁhati
tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgr
tanayas tatpādānu
pakṣamanorathākṣabhaṅgaḥsamyagupalakṣi
maraśatajayapatākāharaṇapratya
ṇḍalā
yitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kānti
mān nirvṛtihetur akalaṅkaẖ kumudanātha
thaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśa
dhūn
rasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīya
nāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva
śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviś
vidhir vvasundharāyāẖ kārmmuke dhanu
naḥ paramamāheśvaraḥ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas tatpitāmahabhrāt
janmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitotta
māṅgadeśasyāgastyasy
khaṇḍapariveṣamaṇḍalasya payodaśyāmaśi
ṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arp
bham ākṛṣṭaśilīmukhabāṇāsanāpāditapra
ḫ punar ukteneva ratn
m udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśvaṁbharaḥ paramamāheśvaraḥ śrīdhruvasenas tasyāgraja
mantacakracūḍāmaṇimayūkha
praṇayipakṣa
pūrvvapuruṣottamaḥ s
ṣām apy atisaralamanaḫ prasara
rū
spaṣṭam eva yathārtha
sakaladiṅmaṇḍalasya khaṇḍitāguruvilepanapiṇḍaśyā
prāleyakiraṇa Iva pratidinasaṁvarddhamānakal
rucim
nabālātapa Iva saṁgrāme muṣṇann abhimukhānām āyūṅṣi
yathā mayā mātāpitroḫ puṇyāpyāyanāya puṣyaśāmbapuravinirggatataccāturvvidyasāmānyaśrīvalabhīvāstavyakauśikasagotra-Adhvaryyusabrahmacāri
brāhmaṇasāmbadattaputrabrāhmaṇasaggaḷaprakāśadvināmadīkṣitāya surāṣṭreṣu kalāpakapathake kukkapdragrāme bhūpādāvarttaśataparimāṇaṁ
trikhaṇḍāvasthitaṁ kṣetraṁ yatra prathamakhaṇḍaṁ Aparasīmni trisaptatibhūpādāvarttaparimāṇaṁ yasyāghāṭanāni pūrvvataḥ Upādhyāyabrahmadeyakṣetraṁ dakṣiṇataḥ
rājakīyavāpītrayapraccīhā Aparataḥ
yasya pūrvvataḥ brāhmaṇaghañcakasatkakṣetraṁ dakṣiṇataḥ brāhmaṇatattakṣetraṁ Aparataḥ brāhmaṇacaṭṭasatkakṣettram uttarataḥ sāriṇī tathā pūrvvasīmni
t
Aparataḥ dhorikasaṁjñitavāpīpraccīhā Uttarataḥ vaṅśaṭikā nadī tathā Etadsīmny eva dhorikasaṁjñitā paṁcāviṅśatibhūpādāvarttaparisarā vāpī
yasyāḥ pūrvvataḥ lūsa
grāmaśikhara Evam idam āghāṭanaviśuddhaṁ vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānavi
ṣṭikaṁ sarvvarājakīyānām ahastaprakṣeyaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ pu
trapautrānvayabhogyam udakātisa
varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sā¬mānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavya
ś cety uktañ ca
ma sādhuḫ punar ādadīta
likhitaṁ idaṁ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti