Valabhipur plates of Guhasena I, [Valabhī] year 248, Māgha [ba.] ? (only plate 2) EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00025

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of four villages in favour of a Buddhist monastery in Valabhī.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

satvanikaṣaḥ tatprabhāvapraṇatārāticūsakalasmṛtipraṇītamārggasamyakparipālanapraryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān ayapradānaparatayā triṇavadapāstāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānānanditpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥśrīrājaguhasenaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapāśikacoroddharaṇikarājasthānīyakumārāmātyādīn anyāṁś ca yathāsambaddhyamānakāN samājñāpayaty astu vas saṁviditaṁvalabhītalasanniviṣṭaḍuḍḍāpādakāritaḍuḍḍāmahāvihāre nānādigabhyāgatāṣṭādaśanikāyābhyantaraśākyāryyabhikṣusaṁghāya grāsācchādanaśayyāsanaglānapratyayabhaiṣajyādyupayogārttham ānumaṁjīprāveśyapippalaruṁkharīprāveśyaśamīpadravāṭakatathā maṇḍalīdraṁge saṅgamānakaṁ deṭakahāre naddīyaṁ . tathā cossarī . evam aitadgrāmacatuṣṭayaṁ soddraṅgaṁ soparikaraṁ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyāhastaprakṣepaṇīyaṁ bhūmicchidranyāyena mayā mātāpitror ātmanaś caikāmuṣmikayathābhilaṣitaphalāvāptaye Udakasarggeṇātisṛṣṭaṁ yato syocitayā śākyāryyabhikṣusaṁghasthityā bhuṁjataḥ kṛṣataḥ karṣato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryyaāaṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidāphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchindyād ācchidyamānaṁ vānumodeta sa paṁsaṁyuktas syāT trayyāṁ ca varttamānaḥ paṁcabhir mmahāpātakais sopapātakais saṁyukta syād api ca . yānīha dāridrar ddhanāni dharmmāyatanīkṛtāni . nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta . bahubhir vvasudhādibhiḥ . yasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti . svamukhājñā . svahasto mama mahārā likhita dhivigrahādhikaraṇādhikṛtaskandabhaṭena . saṁ 200 40 8 māgha ba