Alina plates of Dharasena II, [Valabhī] year 270, Phā[lg]una ba. 10 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00040

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of a Ṛgvedin.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

. svasti vijayaskandhāvarāT bhadroṭāṭṭanakavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇalābhogasaṁsaktasaṁprahāraśataladbdhapratāpaḥ pratāpopanatadānamānārjjavodpārjjitānurāgo nuraktamaulabhṛtamāitraśreṇībalāvaāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśiraāḥ śairovanataśatrucūḍāmaṇiprabhāvicchuritadpādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidhara~senaḥ tatasyaānujaḥ tatpādapraśastataravimalamaulimaṇir mmanvādipraṇiītavidhividhānadharmmā dharmmarāja Iva vinayavihitavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāmināparamasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtaraājyaśrīḥ paramamāheśvaraḥ mahārājaśrīdroṇasiṅhaḥ siṅha Iva tasyānujaḥsvabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatattvātakalypatarur iva suhṛtpraṇayināṁ yalthābhilaṣitakāmaphalabhogadaḥ paramabhāgavataḥ mahārājaśrīdhruvasaena tasyānujaḥ taccaraṇāraviṁdapraṇatipravidhautāvaśeṣakalmaṣaḥ suvigśuddhasvacaritodakaprakṣālitāśeṣakalikalaṅkaḥ prasabhavnirjjitāraātipakṣaprathitamahimā paramādityabhaktaḥ mahārājaśrīdharapaḍḍṭṭas tasya sutaḥ tatpādasaparyyāvāptapuṇyodayaḥ śaiśavāt prabhṛti khantḍgadvitīyabarāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikapaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasahvyadpādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarajāanād annvarttharājaśabdo bhirūpakāntaisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphaliaḥ prārtthanādhikārtthapradānānaṁditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamaāheśvaraḥ mahārājaśrīguhaseneas tasya sutas tatpādanakhamayuūkhasaṁtānavisṛtajāhnavījalaughavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānabhogasapad rūpalobhāvd ivoāśritaḥ sarasam ābhigaāmikair guṇaiḥ sahajaśiaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānāṁAnupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayi śrīsarasvatyor ekādhivaāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramaḥ vikramopasaṁdprāptavimalapārtthivaśrīḥ paramamāheśvara. mahāsāmantamahārājaśrīdharasenaẖ kuśalī sarvvān eva svān aāyuktakaviniyuktakadrāṅgikavmahattarabhaṭacārabhaṭadhruvādhikaraṇikaśaulkikacodroddharaṇikābdaṇḍapaāśikakāthebarikaviṣayapatirājasthānīyoparikakumārāmātyahastyaśvarohādīn anyāṁś ca yathāsaṁbaddhyamānakān samanudarśayaty astu vas saṁvidita ghyathāmayā mātāpitroḥ puyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye Ānarttapuravinirggata kheṭakanivāsiśārkkarākṣisagotrabahvṛcasabraḥmacāribrāhmaṇamitraputrabrāhmaṇaviṣṇumitrāya kheṭakāraviṣaye bakharijidripathakāntarggataAśilāpallikāgrāmaḥ sodraṅgaḥ soparikaraḥsavātabhūtapratyaāyasadhānyabhāgabhogahiraṇyaādeyaḥ sotpadyamānaviṣṭikaḥ sadaśāparādhaḥ samastarājakiīyānām ahastaprakṣepaṇīyaḥ bhūmicchidranyāyena pbalicaruvaiśvadevāgnihotrātithipaṁcamahāyaājñikānāṁ kriyāṇāṁ samutsarpypaṇārttham ācandrārkārṇṇavasaritkṣitisthitiparvvatasamakālīnaḥ putrapautrānvayabhogyaḥ Udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocitayā pbrahmadeyasthaityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścit vyāghāte varttitavyam āgāmibhadranṛpatibhir asmadvaṅśajair anyair vvānityāny aiśvaryyāy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhuūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchindyaād ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpātakais sopapātakaiś ca saṁyuktas syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena . ṣaṣṭiṁ varṣasahasrāṇi śsvargge modati bhūmidaḥ Ācchettā cānumantā ca ~ tāny eva narakevaseT . bahubhir śvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya tadā phalaṁ . viṁdhyāṭavīṣv atoyāsu ~ śuṣkakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante ~ pbrahmadeyāpahārakāḥ . svadattāṁ paradattāṁ vāyo hareta vasundharāṁ gavāṁ śatasahasrasya haṁtuḥ prāpnoti kilbiṣaṁ . pūrvvadattāṁ dvijātibhyo yatnāvd rakṣa yudhiṣṭhiramahīṁ mahimatāṁ śraeṣṭha dānāc chreyo nupālanaṁ . yānīha dāridryabhayān narendraiḥ dhanāni dharmmāyatanīkṛtāni ~nirmmālyavāntapratimāni tāni ~ ko nāma sādhuḥ punarādadīteti ~ svahasto mama mahārājaśrīdharasenasya . ~ sāmantaśīlādityaḥ . likhitaṁ saṁddhīivigrahādhikaraṇādhikṛtadivirapatiskaṁdabhaṭena . saṁ 200 70 phāmlguna ba 1