Valabhipur Plate of Śīlāditya III, [Valabhī] year 343, dvi-Āṣāḍha ba. ? (only plate 2; fragmentary) EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition D. B. Diskalkar DHARMA Berlin DHARMA_INSMaitraka00085

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Sīhāṇaka[?] in favour of a Buddhist monastery.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

mahārājādhirājaparameśvaracakravarttiśrīdharadūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva nityadākṣiṇyam ātanvānasya prabaladhavalimnā yaśasāṁ valayena maṇḍitakakubhāsyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ śuciyajhśoṅśukabhṛta svayaṁcaṇḍaripumaṇḍalaṁ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmuhaṇaḥ pūrvvam eva vividhavarṇṇojjvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḥ tnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaṣvaktaviśvambharaḥ paramamāheśvaraḥ śrīdhruvasenas tasyāgrajo paramahīpatisparśadoṣanāsśanadhiyeva cirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasavaśīkṛtapraṇatasamastamalayugalaḥ proddāmodāradorddaṇḍadalitadviṣadvarggadarppaḥ prasarppatpaṭīyaḫpratāpaploṣitāśeṣaśatruvasudarśanacakraḥ parihṛtabālakrīḍo nadhaẖkṛtadvijātir ekavikramaprasādhitadharitrītalo naṅgīkṛtajalamyagvyavasthāpitavarṇṇāśramācāraḥ pūrvvair apy ūrvvīpatibhis triṣṇālavalubdhair yyāny apahṛtāni devabrahmadeyāniṅkalanānumodanābhyāṁ parimuditatribhuvanābhinanditocchritotkṛṣṭadhavaladharmmadhvajaprakāśitanijavaṅśo rttitamahoddraṅgādidānavyasanānupajātasantoṣopāttodarakīrttipaṁktiparaṁparādanturitanikhilamā paramamāheśvaraḥ śrīkharagrahas tasyāgrajanmanaẖ kumudaṣaṇḍaśrīvikāsinyā kalāvataś candrikayeva kīrtyālepanapiṇḍaśyāmalavindhyaśailavipulapayodharābhogāyāḥ kṣoṇyāḫ patyuḥ śrīśīlādityasya sūnunakalācakravālaẖ kesarīndraśiśur iva rājalakṣmīm acalavanasthalīm ivālaṅkurvvāṇaḥ śikhaṇḍiketana iva rucimaccūḍāgama Iva pratāpavān ullasatpadmas saṁyuge vidalayann ambhodharān iva paragajān udaya eva tapanabālā dviṣatāṁ paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ yayā mā ḍuḍḍāvihāramaṇḍalāntarggatācāryyabhikṣusthiramatikāritavihāre Ācāryyabhikṣuvimalaguptakāritabhāgava ḍuḍḍāvihāramaṇḍalaprāveśyakukkurāṇakagrāmaniviṣṭācāryyabhikṣuvimalaguptakāritavihāre bhaiṣajyacīvarikādyupayogāya saṃbuddhānāṁ ca bhagavatāṁ buddhānāṁ gandhadhūpapuṣpasya khaṇḍasphuṭitapratisaṁskaranārthaṁ surāṣṭreṣu bāvasanakasthalyāṁ sīhāṇakagrāmaḥ sodraṅgaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvasaritparvvatasamakālīna Udakātisarggeṇa dharmmadāyo nisṛṣṭo yato mibhadranṛpatibhir asmadvaṅśajair anyaiś ca Anityāny aiśvaryyāṇy asthiraṁ ś cety uktañ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yatanīkṛtāni nirbhuktamālyapratimānitāni ko nāma danahileneti . saṁ 300 40 3 dvi-Āṣāḍha ba