This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
maṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjja
rjjitānurāgo nuraktam
senāpatiśrībhaṭakkaḥ tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirova
nataśatrucūḍāmaṇiprabhāv
ṇāmaś
Iva vihitavinaya
svāminā svayam upahitarājyābhiṣe
heśvaro mahārājadroṇasi
ghaṭānīkānām ekavijayī śaraṇaiṣiṇā
tarur iva su
paramabhaṭ
sarvvān eva svān āyuktakaviniyuktakadrā
dāṇḍapāśikādīn anyā
astu v
hastavaprāharaṇyāṁ madkaṇāgrāme kuṭumbiĪśvarapratyayapādāvarttaśataṁ catv
catvāriṅśadadhikaṁ tathā tiniṣakagrāme pūrvvottarasīmni pādāvarttaśataṁ saha vāpyā śaṅkaravāṭakavā
stavyabrāhmaṇakumāraśarmma
tāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārka
Ārṇṇavakṣitisaritparvvatasthitisamakālīnaṁ putrap
yāṇāṁ samutsarp
sthityā bhuṁjatoḥ kṛṣatoḥ pradiśator vvā na kaiści
n
a
sopapātakais sa
modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vase
sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ
sāmantamahārājadhruvasenasya
saṁ