Palitana plates of Dhruvasena I, [Valabhī] year 206, Bhadrapada śu. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00002

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of several plots of land (396 pādāvarta two cisterns) in favour of two Sāmavedins from Śaṅkaravāṭaka.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjatvopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājaśrīḥ paramamāheśvaraḥsenāpatiśrībhaṭakkaḥ tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvaicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīnvyamānavibhavaḥ paramamāheśvaras senāpatidharasenaḥ tasyānujas tatpādābhipraṇāmaśāastavimalamolīimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarājaIva vihitavinayanvyavasthāpaddhāatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣerukamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasihaḥ siha Iva tasyānujas svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇā śaraṇam iavaboddhā śāstrārtthatatvānā kalpatarur iva sudhruhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥparamabhaṭyārakapādānudhyāto mahāsāmantamahārājadhruvasenaḥ kuśalīsarvvān eva svān āyuktakaviniyuktakadrāgikamahattarāacāṭabhaṭadhruvādhikaraṇika dāṇḍapāśikādīn anyāś ca yathāsaṁbadhyamānakān ādhanudarśayaty

astu vao viditaṁ yathāhastavaprāharaṇyāṁ madkaṇāgrāme kuṭumbiĪśvarapratyayapādāvarttaśataṁ catvāriṅśadadhikaṁsoḍaśapādāvarttaparisarā vaāpī ca tathā tāpasīyagrāme tthiṇḍakapratyayapādāvāarttaśataṁcatvāriṅśadadhikaṁ tathā tiniṣakagrāme pūrvvottarasīmni pādāvarttaśataṁ saha vāpyā śaṅkaravāṭakavāstavyabrāhmaṇakumāraśarmmajarabhajyibhyā śāṇḍilyasagotrābhyāṁ chandogasabrahmacāribhyaāṁ mayā mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkaĀrṇṇavakṣitisaritparvvatasthitisamakālīnaṁ putrapotrānvayabhogtyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsarpyaṇārttham udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato nayor ucitayā brahmadāyasthityā bhuṁjatoḥ kṛṣatoḥ pradiśator vvā na kaiścit svalpāpy āpbādhā kāryyāsmadvaṅgśajair āgāmibhadranpatibhiś cānityāny aiśvaryyāṇy asthira mānuṣya sāmaānyaṁ ca bhūmidānaphalam avagacchadbhiḥapyam asmaddāyo numatntavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodāet sa pañcabhir mmahadāpātakaiḥsopapātakais sayuktas syād api cātra vyāsagītau ślokā bhavanti ṣaṣṭivarṣasahasrāṇi svarggemodati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaset bahubhir vvasudhā bhuktā rājabhisagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ svahasto mama mahāsāmantamahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakenasaṁ 200 6 bhadrapada śu 5