Mota Machiala plates of Dhruvasena I, [Valabhī] year 206, Āśvayuja śu. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00005

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of land (100 pādāvarta) in favour of three Yajurvedins from Kāśahrada.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakānām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtyamitraśreṇībalāvāptarājyaśriīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkaḥ tasya sutas tatpādarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidīdhitiḥ diīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujaḥtatpādābhipraṇāmapraśastavimalamolimaṇiḥ manvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāvigśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujaḥ svabhujabalena paragajaghaṭāniīkānām aekavijayiī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁkalpatarur iva suhṛtpraṇayināṁ yathābhilakṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakamahattaradrāṅgikacāṭabhaṭadhruvasthānādhikaraṇadaṇḍapāśikādiīn anyāṁś ca yathāsaṁbadhyamānakān anudarśayaty

astu vas saṁviditaṁ yathā mayā śinabaraṭakasthalyantarggatakasuvarṇṇakīyagrāmapūrvvasiīmni ṭheṁṭakakolikaprajñāyamānasiītā pādāvarggttggaśataparisarā soparikarā sadityadānakaraṇā sahānyaiś ca kīrttitākīrttitādānaiḥ sarvvāsmaddhastāprakṣepaṇīyā kāśahradavāstavyabrāhmaṇagaṅgaśarmmagaṅgadevacundhakebhyaḥśāṇḍilyasagotravājisaneyasabrahmacāribhyo mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnā putrapotrānvayabhogyā balicaruvaiśvadevādyānāṁ kriyāṇām utsarppaṇārtthaṁ bhūmicchidranyāyena brahmadeyā nisṣṭā

yata Eṣām ucitayā brahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ pradiśatāṁ vā na kaiściT svalpāpy ābādhā vi]cāraṇā vā kāryyā Asmadvaṁśajair āgāminṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmaānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodetasa paṁcabhir mmahāpātakaiḥ sopapātakaiḥ saṁyuktaḥ syād

api cātra vyāsagiītāś ślokā bhavanti

ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT svadattāṁ paradattāṁ vā yo hareta vasundharāM gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaM bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā pphalaM

svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakenasaṁ 200 6 Āśvayuja śuddha 5

°bhṛtya° The usual term in the other charters of Dhruvasena I is °bhṛta°.

Whereas brahmadāya is used in its masculine singular form, brahmadeya (line 18) shows gender and number agreement with the donative object.