This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakā
saṁsaktasaṁprahāraśatalab
raktam
tas tatpādarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakha
paṁktidīdhitiḥ d
tatpādābhipraṇāmapraśastavimalam
tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyā
bhiṣekamahāvi
jaḥ svabhujabalena paragajaghaṭān
kalpatarur iva suhṛtpraṇayināṁ yathābhila
pādānuddhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakamahattaradrāṅgikacāṭabhaṭadhruvasthā
nādhikaraṇadaṇḍapāśikād
astu vas saṁviditaṁ yathā ma
yā śinaba
r
sarvvāsmaddhastāprakṣep
śāṇḍilyasa
thābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnā putrap
yabhogyā balicaruvaiśvadevādyānāṁ kriyāṇām utsarppaṇārtthaṁ bhūmicchidranyāyena brahmadeyā nis
ya
ta Eṣām ucitayā brahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ pradiśatāṁ vā na kaiści
ṇā vā kāryyā
midānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodet
sa paṁcabhir mmahāpātakaiḥ sopapātakaiḥ saṁyuktaḥ syād
api cātra vyāsag
svahasto mama mahārājadhruvasenasya
saṁ
Whereas