Palitana plates of Dhruvasena I, [Valabhī] year 207, Kārttika śu. 3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00007

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of land (112 pādāvartas, including one cistern) in favour of three Yajurvedins from Aṁkoṭṭaka.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇā maitrakāām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśriīḥ paramamāheśvara śrīsenāpatibhaṭakkas tasya sutas tatpaādarajoruṇanatapavitrīktaśirās śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaras senāpatidharasenas tasyānujas tatpādapraṇāmapraśastavimalamolimaṇir mmanvaādipraṇītavidhividhaānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir iakhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanaāvapūtarājaśrīḥparamamāheśvaro mahārājadroṇasiṁhas siha Iva tāasyānujas svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthattatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhaāgavataḥ paramabhaṭṭārakapādānuddhyātomahārājadhruvasenaḥ kuśalī sarvvān eva svān aāyuktakaviniyuktakacāṭabhaṭadrāṅgikamahattāaradhruvaāadhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsambaddhyamānakān anudarśayāaty

astu vo viditaṁ yathāhastavaprāharaṇyāṁ Akṣasarakamaṇḍalyāṁ Aparadakṣiṇasīmni dāmakacakrika mātaṅgakapratyayakṣetraṁ pādāvarttaśataṁ dvādaśapādāvarttaparisarā ca vāpīEtat sabhūtavātaprāatyāyaṁ soparikaraṁ Aṁkoṭṭakavāstavyabrāhmaṇamahilakaviśvakavadrabrāhmaṇebhyaḥ bhāradvājasagotrebhyaḥ vajisaneyasabrahmacāribhyo mayā mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnaṁ putrapotraānvayabhogyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārttham udakātisarggeṇa brahmadāyo nisṛṣṭaḥ

yata EṣāṁUcitayā brahmadāyasthityā bhuṁjatāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁś ca na kenaciTpratiṣedhaparipanthanā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁmānuṣyaṁ sāmānyaṁ ca bhūmidaānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś caāacchindyād ācchidyamaāanaṁ vānumodet sa paṁcabhir mmahāpātakais sopapātakais saṁyuktas syād

api tra vyāsagītāślokā bhavanti

ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā caānumantā ca tāny eva narake vaseTbahubhir vvasudhaābhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁvidndhyāṭavisīṣv atoyāsu śuskakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante brahmadāyaṁ haranti ye

svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhārāmammakaḥ likhitaṁ kikkakena saṁ 200 7 kārttika ‹śu 3›śu 3