This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
lābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānu
rāgo nuraktam
bhaṭakkas tasya sutas tatp
prabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāhe
śvaras senāpatidharasenas tasyānujas tatpādapraṇāmapraśastavimalam
praṇītavidhividh
bhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇan
paramamāheśvaro mahārājadroṇasiṁhas si
nīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthattatvānāṁ kalpatarur iva suhṛ
tpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabh
mahārājadhruvasenaḥ kuśalī sarvvān eva svān
dhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsambaddhyamānakān anudarśay
astu vo viditaṁ yath
hastavaprāharaṇyāṁ Akṣasarakamaṇḍalyāṁ Aparadakṣiṇasīm
mātaṅgakapratyayakṣetraṁ pādāvarttaśataṁ dvādaśapādāvarttaparisarā ca vāpī
Etat sabhūtavātapr
vadrabrāhmaṇebhyaḥ bhāradvājasagotrebhyaḥ vajisaneyasabrahmacāribhyo mayā mātā
pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrā
rkkārṇṇavakṣitisaritparvvatasthitisamakālīnaṁ putrap
dyānāṁ kriyāṇāṁ samutsarppaṇārttham udakātisarggeṇa brahmadāyo nisṛṣṭaḥ
yata Eṣāṁ
Ucitayā brahmadāyasthityā bhuṁjatāṁ kṛṣatāṁ ka
pratiṣedhaparipanthanā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ
mānuṣyaṁ sāmānyaṁ ca bhūmid
d ācchidyam
api
ślokā bhavanti
svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhārāmammakaḥ likhitaṁ kikkakena saṁ