Palitana plates of Dhruvasena I, [Valabhī] year 207, Vaiśākha ba. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00009

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Confirmation of a grant of land (160 pādāvarta) in favour of a group of Sāmavedins from Jyeṣṭhānakagrāma.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakānṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahaāāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkas tasya sutas tatpādarajorunaṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvarasenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastavimalamolimaṇir mmanvādipraṇītavidhividhaānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatidhr akhilabhuvanamaṇḍalābhogasvāminā paramasvāmināsvayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥsiha Iva tasyānujas svabhujabalena paragajaghaṭānīkānām anekavijayī śaraṇeṣiṇāṁ śaraṇam avaboddhāśaāstrārtthattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥparamabhaṭyārakapādānuddhyāto mahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktakaviniyuktacāṭabhaṭadrāṅgikamahattaradhruvasthānādhikaraṇīikadāṇḍapāśikādīn anyāś ca yathāsaṁbaddhyamānakaān anudarśayaty astu vas saṁviditaṁ yathā mayā hastavapraāaharaṇyām akṣasarakaprāveśya draāgikamahattarabhaṭadhruvasthānādhikaranadaṇḍapāśikādīn anyāś ca yathāsambadhyamānakān anudarśayaty

astu vas saviditaṁ yathā mayā hastakavaprāharaāṇyaṁ kukkuṭagrāme yotilapratyayasītāpādāvarttaśadtaṁ kūpaś ca hastakavapravāstavyabraāhmaṇasacitiśarmmaṇaedroṇaāyanasagotrāyātharvvaṇasabrahmacāriṇae mātāpitroḥ puṇyāpyāyanātmanaś caiheikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapotrānvayabhojyaṁ brahmadeyam anujñātaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ pradiśataḥ karṣāpayataḥ kṛṣato vā na kaiścit svalpāpy ābādhā kāryyāsmadvaṁśajair āgāminṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ cāvekṣya sāmānyaṁ ca bhūmidānaphalam avagacchadbhiRIyam asmadanumatir anumantāāvyā yaś cācchindyād ācchidyamānaṁ vānumodet sa pacabhir mmahāpaā takais sopapātakais saṁyuktas syād iapi cātra vyāsagītaḥ lślloko bhavati ṣaṣṭiṁ varyyasahasrāṇi svargge modati bhūmidaḥ [/*] ācchettā cānumantā ca tāny eva narake vased itisvahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakenasaṁ 200 7 kārttika śu 7