This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
saṁprahāra
balāvāptarājyaśrīḥ paramamāheśvara
śirāś śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa
vibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujas tatpādābh
maṇir mmanvādipraṇ
bhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ
paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalena paragaja
ghaṭānīkānām ekavijayī śaraṇ
yināṁ yathābhilaṣ
rājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacāṭabhaṭamahattaradrāṅgikadhruvasthānādhikara
ṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhyamānak
prāveśyāharaṇyāṁ Āmalakavasatīgrāmapratiṣ
mānaka Iti kṛtvāgrāhārasthityā tsvadābhāvyadaśāparādhadaṇḍapyapraṇayanavāyantrakadvimālā
dviguṇaditya
dvimadī karmmakāracullikākolikakhaḍḍāvarddhakilohakārakumbhakārabhāgikanāpita
mātaṅgajaṅghāsarvvaśulkādī
muṣmikayathābhilaṣitaphalāvāptinimittam
gandhadhūpapuṣpadīpatailapūjānimittaṁ bhikṣusaṁ
bhagnasphuṭitapratisaṁskāraṇārttha
cchidranyāyenānumoditaḥ Etadvihārabhikṣusaṁghasya bhuṁjataḥ kṛṣataḥ pradiśataḥ karṣayataḥ
yathotpannapratyāyaṁ ca viniyojataḥ upanayataś ca na kaiścit svalpāpy ābādhā vicāraṇā
smadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala
m avagacchadbhir iyam asmadanumat
mahāpātakais sopapātakais saṁyukta
rāj
yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ
p