Valabhipur plates of Dhruvasena I, year 209, Āśvayuja [śu. 5] EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00012

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of land (100 pādāvarta and a cistern) in favour of one Sāmavedin (one half) and four Yajurvedins (the other half).

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhiītaḥ prasabhapraṇatāmitrāṇā maitrakāṇām atulabalasapatnamaṇḍalaābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānuraāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśriīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidiīdhitidīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ senāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastavimalamolīimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Ivavihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhas siha Ivatasyānujas svabhujabalena paragajaghaṭānīkām ekavijayiī śaraṇaiṣiṇāṁ śaraṇam avaboddhāśaāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayinā yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacāṭabhaṭadrāṅgikamahattaradhruvasthānādhikaraṇikadāṇḍapāśikādīn anyāś ca yathāsaṁbaddhyamānakān anudarśayaty astu vas saṁviditaṁ yathā mayā hastavaprāharaṇyāṁAkṣasarakaprāpīya bhaṭyiyānakagrāmāparadakṣiṇasīmni pādāvarttaśatam ekaṁ vāpī cusabhūtavātahiraṇyādeyakaravikaravisśuddhaṁ* pṛatābralikāvāstavyabrāhmaṇādityakāyaśakunasagotrāya chandogasāabrahmacaāarine tathā kośikasagotrāṇā vājasaneyasabrahmacāriṇābraāhmaṇagopakumāradattarakṣaitaāanā ca mātāpitroḥ puṇyāpyāyanaāyaātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnapauatrapotranvayabhogyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārttha Udakātisarggeṇa brahmadeyo nisṛṣṭhaAsya ca pādaāvarttaśatasya vāpīś camārddhaṁ Ādityakāya śeṣa gopakumāradattarakṣitānāṁ yataḥ Eṣaābrahmadeyasthityā bhuṁjatāṁ kṛṣatā pradiśatāṁ karṣayatāṁś ca svalpāpy ābaāadhā vicāraṇā vā na kāryyāsmaDvaṁśajair āgaāmaibhadranṛpatibhiś caānityāny aiśvaryyāṇy asthiraṁ mānuṣya sāmaānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavya yaś cācchindyāād aācchidyamāna vānumodet sa paṁcabhir mmahaātakaisopapātakais saṁyuktas syād api cātra vyāsagiītāḥ ślokā bhavanti bahubhir vvasudhā bhuktā rājabhisagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya tadā phala svadattāṁ paradattāṁ vā yo hareta vasundharāṁgavā śatasahasrasya hantuḥ praāpnoti kilbiṣa svahasto mama mahārājadhruvasenasyatakaḥ pratīhāramammakaḥ likhitaṁ kikkakena saṁ 200 9Āśvayuja śu 5