This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti valabhītaḥ prasabhapraṇatāmitrāṇā
saṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam
śreṇībalāvāptarājyaśrī
va
janopajīvyamānavibhavaḥ paramamāheśvaras senāpatidharasenas tasyānujas tatpādapraṇāmapraśasta
vimalam
r akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇa
nāvapūtarājaśrī
na paragajaghaṭānīkānām ekavijayī śaraṇ
kalpatarur iva suhṛtpraṇayinā
bhaṭ
yukt
mānakān bodhaya
grāme pūrvvasīmni caṭṭu
ṣoḍaśapādāvarttaparisarodumbarakūpakaś ca sabhūtavātasahiraṇyādeyaṁ valāpadravāstavya
brāhmaṇaṇaṇṇāya monasagotrāya chandogasabrahmacāriṇe mayā mātāpitroḥ puṇyāpyāyanāya
Ātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisthitisaritparvvatasthitisa
makālīnaḥ putrap
brahmadāyo nisṛṣṭaḥ yato syocitayā brahmadāyasthityā bhu
na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy a
brahmadeyasthityā bhuṁjatāṁ kṛṣatā
sthiraṁ m
bhavanti bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ
ṣaṣ
svadattā
svahasto mama mahāsāmantamahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena
saṁ