'Bhavnagar' plates of Dhruvasena I, year 210, Śrāvaṇa bahula [13] EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00013

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of land (66 pādāvarta, including a well) in favour of a Sāmavedin from Valāpadra.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇā maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrī paramamāheśvaras senāpatiśrībhaṭakkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaras senāpatidharasenas tasyānujas tatpādapraṇāmapraśastavimalamolimaṇir mmanvādiprāainaītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrī paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇīaiṣiṇā śaraṇam avaboddhā śāstrārtthatatvānāṁkalpatarur iva suhṛtpraṇayinā yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭyārakapādānuddhyāto mahāsāmantamahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktakaviniyuktāakacāṭabhaṭadrāṅgikamahattaradhruvāddhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhyamānakān bodhayavty astu vo viditaṁ yathā hastavaprāharaṇyāṁ chedakapadraka grāme pūrvvasīmni caṭṭuvakaskambhaphyakapratyāayapādāvarttāḫ paṁcāśāad mālākārottarasīmniṣoḍaśapādāvarttaparisarodumbarakūpakaś ca sabhūtavātasahiraṇyādeyaṁ valāpadravāstavyabrāhmaṇaṇaṇṇāya monasagotrāya chandogasabrahmacāriṇe mayā mātāpitroḥ puṇyāpyāyanāyaĀtmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisthitisaritparvvatasthitisamakālīnaḥ putrapotrānvāayabhogyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsamutsarppaṇārttham udakātisarggeṇabrahmadāyo nisṛṣṭaḥ yato syocitayā brahmadāyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vāna kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy abrahmadeyasthityā bhuṁjatāṁ kṛṣatā pradiśatāṁ karṣayatāṁś ca svalpāpy ābaāadhā vicāraṇā vā na kāryyāsmaDsthiraṁ maānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavya yaś cācchindyābhavanti bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁṣaṣṭhiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseTsvadattā paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaMsvahasto mama mahāsāmantamahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakenasaṁ 200 10 śrāvaṇa bahula10 3