This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
saṁsaktasaṁprahāraśatalabdhapratāpaḥ prat
m
tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāś śirovanataśatrucūḍāmaṇ
prabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyam
paramamāheśvaras senāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastavimala
m
ddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣeka
mahāviśrāṇan
tasyānujas svabhujabalena paragajaghaṭānīkānā
m avaboddhā śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopa
bhogadaḥ paramabhāgavataḥ paramabhaṭ
senaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakac
dhruvādhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhy
yaty astu vo vid
jyāvālasagotrāya vājisaneyasabrahmacāriṇe hastavaprāharaṇyā
grāmāparadakṣiṇasīmni brāhmaṇaviśākhaprabhuktakakaradakṣetraṁ dvādaśapādā
varttaparisarāmrilikā vāp
sīmn
pyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphal
sthityānumod
paripanthanā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś ca sām
gacchadbhir
bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā
phalaṁ ṣaṣ
svadattā
svahasto mama mah
śrāvaṇa śu