Palitana plates of Dhruvasena I, year 210, Śrāvaṇa śu 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00014

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Confirmation of a grant of land (62 pādāvarta, including a cistern, and one field of unknown size) in favour of a Yajurvedin from Siṁhapura.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakānām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ prataāpopanatadānamaānārjjavopārjjitānuraāgo nuraktamolabhṛtamitraśreṇībalāvaāptarājyaśrīḥ paramamāheśvaras senaāpatiśrībhaṭakkaḥtasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāś śirovanataśatrucūḍāmaṇīiprabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyamaānavibhavaḥparamamāheśvaras senāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastavimalamolimaṇīir mmanvādipraṇītavidhividhaānadharmmaā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanaāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhas siha Ivatasyānujas svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇā śaraṇam avaboddhā śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭyārakapādānuddhyāto mahāsāmantamahārājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacaāṭabhaṭadrāṅgikamahattaradhruvādhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbaddhyāamānakaān anudarśa yaty astu vo vidīitaṁ yathā siṁhapuravāstavyabrāhmaṇaviṣṇuśarmmaṇejyāvālasagotrāya vājisaneyasabrahmacāriṇe hastavaprāharaṇyābhallaragrāmāparadakṣiṇasīmni brāhmaṇaviśākhaprabhuktakakaradakṣetraṁ dvādaśapādāvarttaparisarāmrilikā vāpiī tathākṣasarakaprāveśyavasukīyagrāmottarasīmnei pādāvarttāḥ paṁcāśad bhuktabhujyamānakāḥ Etan mayā mātaāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalaāvāptinimitta pūrvvācārasthityānumodeitaṁ yato sya bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiściTparipanthanā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś ca sāmaānyaṁ bhuūmidānaphalam avagacchadbhir aiyam asmadanumatīir anumantavyā bhavanti cātra vyāsagītāḥ ślokā bhavanti bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadāphalaṁ ṣaṣṭhiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettaā cānumantaā ca taāny evava narake vaseTsvadattā paradattāṁ vā yo hareta vasundharāṁ gavā śatasahasrasya hantuḥ praāpnoti kilbiṣasvahasto mama mahaāsāmantamahaārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena saṁ 200 10śrāvaṇa śu 10 3