Kalahāṭaka grant of Dhruvasena I, between years 206 and 210 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00015

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Confirmation of the grant of the village of Kalahāṭaka to two Brāhmaṇas, the information on their Vedic affiliation not being preserved.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaras senāpatiśrībhaṭakkas tasya sutatatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇīiprabhāvicchuritapādanakhapaktidīdhitir ddīnānāthajanāopajīvyamānavibhavaḫ paramamāheśvaras senāpatidharasenaḥtasyānujas tatpādābhipraṇāmapraśastavimalamolimaṇīir mmanvādipraṇītavidhividhaānadharmmādharmmarāja Iva vihīitavinayavyavasthāpaddhāatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminaāsvayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhulena paragajaghaṭānīkānām ekavijayīśaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthanāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgataḫ paramabhaṭyārakapādānudhyāto mahāsāmantamahārājadhruvasenaẖ kuśalī sarvvāva svān āyuktakaviniyuktakadrāgikamahattaracāṭabhaṭadhruvasthānādhikaraṇikadāṇḍapākādīn anyāṁś ca yathāsaṁbadhyamānakān anudarśayaty aditaṁ yathā hastavaprāharāaṇyāṁ kalahāṭakagrāmaḫ pūrvvabhuktabhujyanakaḥ nagaravāstavyabrāhmaṇaviśvadattavasudattābhyāṁ bharadvājasagotrābhyāṁ brahmacāribhyāṁ mayā mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhīiphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnanvayabhogyaṁ balicaruvaiśvadyānā kriyāṇāṁ samutsarppaṇārtthaṁ pūrvvaācāramoditaḥ yato nayor bhutoḥ kṛṣatoḥ karṣayatoḥ pradiśator vvā na kaiścidhā vicāraṇā vā kāryyāsmaśajair āgāmibhadranṛpatibhiś cānityāny aiśvaryyāṇy amānyaṁ ca bhūmilam avagacchadbhir iyam asmadanumatintavyā yaś cācchindyād ācchidyamānaṁ vānut sa pañcabhir mmahāpātakais sopapātakaisaṁyuktad iti cātra vyāsagītāś ślokā bhaṭhṭhivarṣasahasrāṇi svargge modati bhūmidaḥ ]numantā ca tāny eva narake vase svadattāṁ paradattāṁ vā yo haretahareta vasundharāgavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaM bahubhir vvasudhā bhuktā rājadibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam itisvahasto mama mahāsāmantamahārājadhruvasenasya takaḥ pratīhāramammakaḥlikhitaṁ kikkakena śu