Palitana-Iyaveja plates of Dhruvasena I, year 210, Bhadrapada ba. 9 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00016

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land in favour of two Yajurvedic brothers (no. 1: 100 pādāvarta; no. 2: 100 pādāvarta and a cistern surrounded by 12 pādāvarta) from Nagaraka.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇā maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānāamānārjjavopārjjitānuraktamolabhṛtaśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaras senāpatidharasenas tasyānujas tatpābhipraṇāmapraśastavimalamaṇimoliḥ manvādīipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyapvasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitāarājyābhiṣekamahāviśrāṇanāvapūtarājyaśrīḥparamamāheśvaro mahārājaśrīdroṇasiṁhas siṁha Iva tasyānujaḥ svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇā śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭyārakapādānuddhyāto mahāsāmantamahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktakaviniyuktakamahattaradrāṁgikadhruvasthānādhikaraṇikādīn anyāṁś ca yathāsaṁbaddhyamānakān anudarśayaty astu vas saṁviditaṁ yathā surāṣṭrāyāṁ bhadreṇikāgrāmasya pūrvvadakṣiṇasiīmnipādāvarttaśataṁ nagarakavāstavyabrāhmaṇaśāntiśarmmaṇe Ātreyasagotrāya vāji saneyasabrahmacāriṇe tathā Asyaiva bhrātre devaśarmmaṇe Asyāṁ Eva sīmnipādāvarttaśataṁ vāpībhollaraṁ ca dvādaśapādāvarttaparisaraṁ mayā mātāpitroḫ puṇyāpyāyatmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārktkārṇṇavakṣitisthitisaritparvvatasamakālīnaṁ putrapotrānvayabhogyaṁ balicaruvaiśyvadevādyānāṁ kriyāṇā samutsarppaṇārttham udakātīisarggeṇa nisṛṣṭaṁ yato nayoḫ pūrvvabrahmadeyasthityā bhuṁjatoḥ kṛṣatokarṣāpayatoḫ pradiśator vvā na kaiścit svalpyāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajaiś cāgāminṛpatibhir api anityāny aiśvaryyāṇi asthiraṁ mānuṣyaṁ sasāmānyaṁ bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchiṁdyād ācchidyamānaṁ vānumodeTsa paṁcabhiḥ mahāpaātakaiḥ sopapātakaiḥ saṁyuktas syād iti api cātra vyāsagītaślokā bhavanti ṣaṣṭiṁ .varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā catāny eva narake vaseT svadattāṁ paradattāṁ vā yo hareta vasundharāṁ sa gavāṁ śatasahasrasya hantuḥ prāpnoti kilpbiṣaM bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasyayadā bhūmis tasya tasya tadā phalam iti saṁ 200 10 bhadrapada ba di 9 svahasto mama mahāsāmantamahārājadhruvasenasya dūtako rudradharaḥ likhitaṁ kikakena