This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti valabhītaḥ prasabhapraṇatāmitrāṇā
bhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadān
raktam
s tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādana
khapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaras senāpatidhara
senas tasyānujas tatpā
vidhānadharmmā dharmmarāja Iva vihitavinayavya
svāminā paramasvāminā svayam upahit
paramamāheśvaro mahārājaśrīdroṇasiṁhas siṁha Iva tasyānujaḥ svabhujabalena para
gajaghaṭānīkānām ekavijayī śaraṇaiṣiṇā
r iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭ
rakapādānuddhyāto mahāsāmantamahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktaka
viniyuktakamahattaradrāṁgikadhruvasthānādhikaraṇikādīn anyāṁś ca yathāsaṁbaddhyamānakān a
nudarśayaty astu vas saṁviditaṁ yathā surāṣṭrāyāṁ bhadreṇikāgrāmasya pūrvvadakṣiṇas
pādāvarttaśataṁ nagarakavāstavyabrāhmaṇaśāntiśarmmaṇe Ātreyasagotrāya vāji
saneyasabrahmacāriṇe tathā Asyaiva bhrātre devaśarmmaṇe Asyāṁ Eva sīmni
pādāvarttaśataṁ vāpībhollaraṁ ca dvādaśapādāvarttaparisaraṁ mayā mātāpitroḫ puṇyāpyāya
nā
tparvvatasamakālīnaṁ putrap
rppaṇārttham udakāt
karṣāpayatoḫ pradiśator vvā na kaiścit svalpyāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajaiś cā
gāminṛpatibhir api anityāny aiśvaryyāṇi asthiraṁ mānuṣyaṁ
lam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchiṁdyād ācchidyamānaṁ vānumode
sa paṁcabhiḥ mahāp
ślokā bhavanti
tāny eva narake vaseT
sya hantuḥ prāpnoti kil
yadā bhūmis tasya tasya tadā phalam iti
svahasto mama mahāsāmantamahārājadhruvasenasya
kena