This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
bhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānu
rāgo nuraktam
bhaṭakkas tasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaś
prabhāvicchuritapādanakhapaṁktid
senāpatidharasenas tasyānujas tatp
ṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍal
svāminā paramasvāmi
paramam
nīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛT
praṇay
nuddhyāto mahāsāmantamahārājadhruvasenaḥ kuśal
cāṭabhaṭadr
mānak
bhadreṇikāgrāmapūrvvadakṣiṇasīmni naṭṭakaputragrāmasīmasandh
varttaśatadvayaṁ sabhūtav
bhārggavasagotrābhyāṁ bahvṛ
naś caihik
samak
Udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato nayor ucitayā brahmadāyasthityā bhuṁjato
kṛṣatoḥ karṣayatoḥ pradiśatoś ca na kenacit svalpyāpy ābādhā kāryyāsmadvaṁśajair āg
bhadranṛpatibhiś c
Ayam asmaddāyo numantavyaḥ yaś c
sopapātakais saṁyuktas syād api cc
r
svargge moda
śuṣkakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante brahmad
svahasto mama mah