BBRAS plates of Dhruvasena I, year 210, Bhadrapada ba. 13 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00017

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (200 pādāvarta) in favour of two Ṛgvedins from Hastavapra.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhāapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājaśrīḥ paramamāheśvaras senāpatīiśrībhaṭakkas tasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaśīirāś śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidiīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvarasenāpatidharasenas tasyānujas tatpaādābhipraṇāmapraśastavimalamolimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalaābhogasvāminā paramasvāmi svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājyaśrīḥparamamaāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛTpraṇayīināṁ yathābhilaṣīitaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭyārakapādānuddhyāto mahāsāmantamahārājadhruvasenaḥ kuśalī sarvvān eva svān āyuktakaviniyuktakacāṭabhaṭadraāṅgikamahattaradhruvādhikaraṇikadāṇḍapāśikādīn āanyāṁś ca yathaāsaṁbaddhyamānakaān anudarśayaty astu vo viditaṁ yathā hastavaprāharaṇyā bhadreṇikāgrāmapūrvvadakṣiṇasīmni naṭṭakaputragrāmasīmasandho pādāvarttaśatadvayaṁ sabhūtavaātasahiraṇyādeyaṁ hastavapravāstavyabraāhmaṇabhaṭyiguhabhaṭyibhyāṁbhārggavasagotrābhyāṁ bahvṛjjasabrahmacāribhyāṁ mayā mātāpitroḥ puṇyāpyāyanaāyātmanaś caihikaāmuṣmikayathābhilaṣitaphalaāvāptinimittam ācandraārkkārṇṇavakṣitisaritparvvatasthitisamakaālīna putrapotrānvayabhogyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārtthaṁUdakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato nayor ucitayā brahmadāyasthityā bhuṁjatokṛṣatoḥ karṣayatoḥ pradiśatoś ca na kenacit svalpyāpy ābādhā kāryyāsmadvaṁśajair āgaāmibhadranṛpatibhiś caānityāny aiśvaryyāṇi asthiraṁ mānuṣyāaṁ sāmānyaṁ ca bhūmidaānaphalam avagacchadbhirAyam asmaddāyo numantavyaḥ yaś caācchindyād ācchidyamaānaṁ vaānumodet sa paṁcabhir mmahāpātakaisopapātakais saṁyuktas syād api ccaātra vycaāsagiītāś ślokā bhavanti bahubhir vvasudhaā bhuktāraājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ ṣaṣṭiṁ varṣasahasraāṇisvargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT vinddhyāṭaviīiṣv atoyāsuśuṣkakoṭaravāsinaḥ kṛṣṇāhayo hi jāyante brahmadaāyaṁ haranti ye saṁ 200 10 bhadrapada ba 10 3svahasto mama mahaāsāmantamahārājadhruvasenasya dūtakaḥ rudradharaḥ likhitaṁ kikkakena