Valabhipur plates (Pippalaruṅkharī grant) of Dhruvasena I, year 21[6], Māgha ba. 3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Georg Bühler DHARMA Berlin DHARMA_INSMaitraka00019

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Pippalaruṅkharī in favour of a Buddhist monastery in Valabhī.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti jayaskandhāvārāT khuḍḍavedīyagrāmavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgānuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ śrīsenāpatibhaṭārkkaḥtasya sutaḥ taccaraṇarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaparamamāheśvaraḥ senāpatidharasenaḥ tasyānujas tatpādābhipraṇāmapraśastataravimalamaulimaṇiḥ manvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalaparākkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhāśāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmantamahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahārājadhruvasenaẖ kuśalīsarvvān eva svān āyuktakamahattaradrāṁgikacāṭabhaṭādīn samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇ pyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisthitisamakālīnaḥ vihārasya patitaviśīrṇṇapratisaṁskāraṇārtthaṁ dhūpadīpatailapuṣpopayogi ca sarvvāsmastāprakṣepanīyaḥ sadityadānakaraṇaḥ savātabhūtapratyāyaḥ bhūmicchidranyāyenavalabhyāṁ svabhāgineyīparamopāsikāduḍḍākāritavihāra pratiṣṭhāpitānāṁbhagavatāṁ saṁyaksaṁbuddhānāṁ buddhānām āryyabhikṣusaṁghasya ca piṇḍapātaglānabheṣajacīvarikādyupayogāyānumaṁjyaparānte pippalaruṅkharīgrāmo datta yataḥtatrādhikṛtānāṁ yat tatrotpadyate tad udgrāhayatāṁ na kenacit pratiṣedhovicāraṇā vā kāryyāsmadvaṁśajair apy anityaṁ mānuṣyam asthirāṇy aiśvaryyāṇy apekṣāyam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodeta sa paṁcabhiḥ mahāpātakaiḥ sopapātakaiś ca saṁyuktaḥ syād atra ca vyāsoktaḥ śloko bhavati . svadattāṁparadattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁsvahasto mama mahāsāmantamahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamajaśrīdhruvasenasya bhogikavaikundhaḥ likhitaṁ kikkakena . saṁ 200 10 6 māgha ba di