This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti jayaskandhāvārā
tasya sutaḥ taccaraṇarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma
prabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthajanopajīvyamānavibhava
paramamāheśvaraḥ senāpatidharasenaḥ tasyānujas tatpādābhipraṇāmapraśasta
taravimalam
tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā parama
minā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ parama
māheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānujas svabhujabalaparā
kkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avabo
śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalo
pabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāsāmanta
mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahārājadhruvasenaẖ kuśalī
sarvvān eva svān āyuktakamahattaradrāṁgikacāṭabhaṭādīn samājñā
payaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇ
nimittam ācandrārkkārṇṇavakṣitisthitisamakālīnaḥ vihārasya pa
vi
s
valabhyāṁ svabhāgineyīparamopāsikāduḍḍākāritavihāra pratiṣṭhā
bhagavatāṁ saṁyaksaṁbuddhānāṁ buddhānām āryyabhikṣusaṁghasya ca piṇḍapātag
cīvarikādyupayogāyānu
tatrādhikṛtānāṁ yat tatrotpadyate tad udgrāhayatāṁ na kenacit pratiṣedho
vicāraṇā vā kāryyāsmadvaṁśajair apy anityaṁ mānuṣyam asthirāṇy aiśvaryyāṇy ape
kṣāyam asmaddāyo numantavyaḥ yaś cācchindyād ācchidyamānaṁ vānumodeta sa paṁca
bhiḥ mahāpātakaiḥ
paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiṣaṁ
ma