British Library plates (Vaṭaprajyaka grant) of Dhruvasena I, year 217, Āśvayuja [ba.] [1]3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00020

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Vaṭaprajyaka in favour of a Buddhist monastery in Valabhī.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārāt vāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreībalāvāptarājyaśrīḥ paramamāheśvaraś śrīsenāpatibhaṭakkaḥ tasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaśirāś śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhiti dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenaḥ tasyānujas tatpādābhipraṇāmapraśastavimalamolimaṇir mmanvādipyraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇavapūtarājaśrīḥ paramamāheśvaraś śrīmahārājadroṇasiṁhas siṁha Iva tasyānujas svabhujabalaparākkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhāśāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥparamabhaṭṭārakapādānuddhyāto mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahāsāmantamahārājaśrīdhruvasenaḥ kuśalī sarvvān eva svān āyuktaviniyuktakakadrāṅgikamahattaracāṭabhaṭādīn anyāṁś ca yathāsaṁbadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā maṇasthalasnnikṛṣṭavaṭaprajyakagrāmaḥ soparikakras sadānavātabhūyaḥ sahānyaiś ca kīrttitākīrttitānaiḥ bhūmicchinyāyena yanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptisaritparvvatasamakālīnaḥ valabhītalasvabhāgineyīduḍḍākāritacāryyabhadantabuddhadāsakāritavihārakuṭyāṁ pratiṣṭhāpitabhagavatāṁ samya buddhānāM gandhadhūpapuṣpadīpatailopayogi vihārasya ca khaṇḍasphuṭitapatitaśīrṇṇapratisaṁskāraṇārtthaṁ caturddiśābhyāgatobhayavihāraprativāsibhikṣusaṅghasya ṇḍapātaśayanāsanagllānapratyayabhaiṣajyapariṣkāropayortthaṁ ca praditaḥ yato bhikṣusaṅghādhikṛtānāṁ bhuñjatāṁ kṛṣatāṁ pradiśatāṁ na kaiścit svalpāpy ākāryyāsmadvaṅśajair āgāminṛpatibhiś cānityāny aiśvaryyāṇy asthira mānuṣya sāmānya camidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cācchid ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpātakaiḥ sopapātakais saṁyuktas syād iaip]isagīto śloko bhavataḥ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmida [/*] ācchettā ca tāny eva narake vaset bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya ḥ tasya tasya tadā phalam iti . svahasto mama mahāpratīhāramahādaṇḍarttākṛtikamahāsāmantamahārājaśrīdhruvasenasya .. dūtako rājasthānīyabhaṭṭiḥ kikkakeneti saṁ 200 10 7 Āśvayuja ba 10 3 .