Ghunada plates of Dhruvasena I, [Valabhī] year 217, Āśvayuja śu. 13 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00021

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of Rājya[mi]trānakapadra in favour of a Yajurvedin from Puṣyatarī in the Kaccha district.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārāt kamalanīyāgrāravāsakāt prasabhapraṇatāmitrāṇāṁ sapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvara śrīsenāpatitasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥśrīsenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastavimalamolimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvara śrīmahārājadroṇasihaḥ siṁha Iva tasyānujas svabhujabalaparākkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥparamabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahāsāmantamahārājaśrīdhruvasenaẖ kuśalī sarvvān eva svān āyuktaviniyuktakakadrāṁgikacāṭabhaṭadhruvādhikaraṇikadaṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamānakāNAnudarśayaty astu vas saṁviditaṁ yathā mayā dantīviṣaye jhujjhukavahapūrvvataḥ Ekadhārikāpāarottarataḥ uttarānakāparataḥ durbbeṭakadakṣiṇataḥ rājyamitrānakapadraṁ mātāpitroḫ puṇyāpyāyanārttham ātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārktkārṇṇavakṣitisthitisaritparvvatasamakālīnaṁ putrapottrānvayabhogyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārtthaṁ kacchaviṣayāntarggatapuṣyatarīnivāsibrāhmaṇakumārāya bhāgurisagotrāya maitrāyaṇikasabrahmacāriṇe Udakātisarggeṇa brahmadāyam atisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣatas samāvāsayataḥ pradiśataś ca na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṅśajair āgāminṛpatibhiś cāyam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cācchindyād ācchidyamānaṁ vānumodeT sa paṁcabhir mmahāpātakais sopapātakais sayuktas syād api cātra vyāsagītāḥślokā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā catāny eva narake vaseT svadattāṁ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥprāpnoti kilbiṣaM bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasyatasya tadā phalam iti svahasto mama mahāpratīhāramahādaṇḍanāyakamahākārttākṛtikamahāsāmantamahārājaśrīdhruvasenasya dūtako rājasthānīyabhaṭṭiḥ likhitaṁkikkakeneti saṁ 200 10 7 Āśvayuja śu 10 3 .