This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
sapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjja
rāgo nuraktam
tasya sutas taccaraṇarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāma
vicchuritapādanakhapaṁktidīdhitir ddīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaraḥ
śrīsenāpati
praṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvana
lābhogaikasvāminā paramasvāminā svayam upa
rājaśrīḥ paramamāheśvara
parākkrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śā
rtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ
paramabhāgavataḥ paramabhaṭṭārakapādānuddhyāto mahāpratīhārama
kārttākṛtikamahāsāmantamahārājaśrīdhruvasenaẖ kuśalī sarvvān e
yuktakakadrāṁgikacāṭabhaṭadhruvādhikaraṇikadaṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamānakā
Anudarśayaty astu vas saṁviditaṁ yathā mayā dantīviṣaye jhujjhukavahapūrvvataḥ
padraṁ mātāpitroḫ puṇyāpyāyanārttham ātmanaś caihikā
nimittam ācandrārk
caruvaiśvadevādyānāṁ kriyāṇāṁ samutsa
brāhmaṇakumārāya bhāgurisagotrāya maitrāyaṇikasabrahmacāriṇe Udakātisargge
ṇa brahmadāyam atisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣatas samā
vāsayataḥ pradiśataś ca na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṅśajair āgā
minṛpatibhiś cāyam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cācchindyād ācchidyamā
naṁ vānumodeT sa paṁcabhir mmahāpātakais sopapātakais sa
ślokā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā
tāny eva narake vaseT svadattāṁ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasras
prāpnoti kilbiṣaM bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya
tasya tadā phalam iti svahasto mama mahāpratīhāramahādaṇḍanāyakamahākārttā
kṛtikamahāsāmantamahārājaśrīdhruvasenasya dūtako rājasthānīyabhaṭṭiḥ likhitaṁ
kikkakeneti