This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapa
lābhogasaṁsakta
nurāgo nuraktam
patibhaṭārk
maṇivicchuritapādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥ
paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastataravi
malam
paddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam
ṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha
Iva tasyānujaḥ
ṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣita
kāmaphalopabhogadaḥ paramabhā
śrīdhruvasena
dhruvādhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamāna
astu vas saṁviditaṁ yathā mayā śamihambaragrāme pūrvvadakṣiṇasīmni
bhadraṇikāsīmāparataḥ brāhmaṇaskandasatkakṣetrād uttarataḥ brāhmaṇasvāmidattasatka
khuddilakāśvamitrapādīyakakesarikādipratyayakṣetrapādāvarttaśatāni sapta tathā ca droṇikāsīmā
parataḥ devabrāhmaṇakṣetrād uttarataḥ droṇabrāhmaṇasatkakṣetrāt pūrvvataḥ grāmasya ca pūrvvasīmni ādi
tyakapratyayakṣetrapādāvarttaśataṁ tathānayor eva sīmnoḥ bhuddādityāśvamitrakhudilakadāmarakādipratyaya
vāpyaḥ pa
ṣ
skandatrātaguhatrātābhyāṁ bharadvājasagotrābhyāṁ chandogasabrahmacāribhyā
līnaṁ putrap
brahmadeyam atisṛṣṭaṁ yato nayoḥ ucitayā brahmadāyasthityā bhuṁjatoḥ kṛ
tor vvā na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṅśajair ā
sthiraṁ mānu
Ācchidyamānaṁ vānumodet sa paṁcabhir mmahāpātakais sopapātakais sa
gītāḥ ślokā bhavanti
narake vaseT svadattāṁ parad
kilbiṣa
phala
saṁ