Vavadia-Jogia plates of Dhruvasena I, [Valabhī] year 221, Āśvayuja ba. 1 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition H. V. Acharya DHARMA Berlin DHARMA_INSMaitraka00022

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of several plots of land (800 pādāvarta and 6 cisterns, surrounded by 96 pādāvarta) in favour of two Sāmavedins from Ānandapura.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkvkas tasya sutas taccaraṇarajoruṇeāvanatapavitrīkṛtaśirāś śirovanataśatrucūḍāmaṇivicchuritapādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥparamamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam aupahitarājyaābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁhaIva tasyānujaḥs svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāśgavataḥ paramabhaṭṭārakapādānudhyāto mahārājaśrīdhruvasenaẖ kuśalī sarvvān eva svān āyuktaviniyuktakakadrābjṁgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamānarkātn samanudarśayatiastu vas saṁviditaṁ yathā mayā śamihambaragrāme pūrvvadakṣiṇasīmni bhadraṇikāsīmāparataḥ brāhmaṇaskandasatkakṣetrād uttarataḥ brāhmaṇasvāmidattasatkakṣetrād dakṣiṇataḥkhuddilakāśvamitrapādīyakakesarikādipratyayakṣetrapādāvarttaśatāni sapta tathā ca droṇikāsīmāparataḥ devabrāhmaṇakṣetrād uttarataḥ droṇabrāhmaṇasatkakṣetrāt pūrvvataḥ grāmasya ca pūrvvasīmni ādityakapratyayakṣetrapādāvarttaśataṁ tathānayor eva sīmnoḥ bhuddādityāśvamitrakhudilakadāmarakādipratyayavāpyaḥ paca pratyekaādoḍādaśapādāvarttaparisarā tathā sarasvativaṭagrāme dakṣiṇasīmni vītamadhye vāpīādoḍādaśapādāvarttaparisarā Ekatra pādāvarttaśatāny aṣṭau vāpyaś ca ṣaṬ Ānandapuravāstavyabrāhmaṇaskandatrātaguhatrātābhyāṁ bharadvājasagotrābhyāṁ chandogasabrahmacāribhyā mayā mātāpitroḥ puṇyaāpyaāyanātmanaś caihikāmuṣmikayathābhilaṣitaphalācvāptinimittam ācandrārkkārṇavathtkṣibhtisaritparvvatasthitisamakālīnaṁ putrapautrānvayabhogyaṁ balicaruvaiśvadevādyānāṁ kriyāṇāṁ samutsarppaṇārtthaṁ Udakātisarggeṇabrahmadeyam atisṛṣṭaṁ yato nayoḥ ucitayā brahmadāyasthityā bhuṁjatoḥ kṛppatoḥ karṣayatoḥ pradiśator vvā na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṅśajair āśgāmainṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānupya sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ yaś cācchinvdyāTĀcchidyamānaṁ vānumodet sa paṁcabhir mmahāpātakais sopapātakais sayuktaḥ syād api cātra vyāsagītāḥ ślokā bhavanti . ṣaṣṭiṁ varṣasahasrāṇi svarśgge modati bhūmidaḥ Ācchettā cānumantā ca tāny evavanarake vaseT svadattāṁ paradāattāṁ vā yo hareta vasundharāṁ śgavāṁ gśatasahasrasya hantuḥ prāpnotikilbiṣa bahubhir vvasudhā bhukktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya phalaM . svahasto mama mahārājaśrīdhruvasenasya dūtakas pakārāpatibhaṭṭiḥ likhitaṁ kikkakenetisaṁ 200 20 1 Āśvayauja ba 3