Bhavnagar plates of Guhasena I, [Valabhī] year 248, Āśvayuja ba. 1[4] EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00026

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land in favour of a Buddhist monastery.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacāriīva sakalabhuvanagapramodaḥ paramopāsakaḥ mahārājaśrīguhasenaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāmahattaracāṭabhaṭhadhruvādhikaraṇikadāṇḍapāśikacoroddharaṇikān utpannādānasamudgrāhakaśaulkikarājasthāniīyakumārāmātyādīīn anyāṁś ca yathāsaṁbadhyamānakāN samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanārtthaṁ ātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye vaṭapallikāprāyīyabahumūlāgrāme kuṭuṁbiśyāmaṇeragopakacheṇḍavakadāsakās trayas sodragaāa soparikarās sabhūtavātapratyāyaāḥ sarvvadhānyahiraṇyaādeyā sotpadyamānaviṣṭīikaāḥ rājasthānīyaśūrāya prasādīkṛtabhaṭārkkavihārapratyāsannamimmāpādakāritābhyantarikāvihāre nānādigabhyāgatāṣṭādaśanikāyābhyantarāryyabhikṣusayagrāsācchādanaśayanāsanaglānabhaaiṣajyādikriyotsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakālīnaṁ bhūmicchidranyāyena pratipāditaṁ yato sya na kaiścit paripanthanā kāryyāgāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣya sāmānyaṁ cabhūmidāyaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripaālayitavyaś ca yaś cainam ācchindyād ācchidyamānaṁ vānumodeta sa pacabhir mmahāpaātakais sopapātakai saṁyukta syād api ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadābhūmiḥ tasya tasya tadā phalam . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirmmālyavāāntapratimāni tāni ko nāma sādhuḫ punar ādadīta . lakṣmīniketaṁ yadapāśrayeṇa prāpto si lokābhimataṁnṛpatva tāny eva puṇyāny abhivarddhayethā na karśaṇīyo hy upakāripakṣa Iti //svamukhājñā // likhitaṁ sāndhivigrahādhikaraṇādhikṛtaskandabhaṭeneti saṁ 200 40 8 Āśvayuja ba di 10 4