Jhara plates of Dharasena II, [Valabhī] year 252, Caitra ba. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00027

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village and several plots of land (285 pādāvarta and a cistern surrounded by 25 pādāvarta) in favour of a Yajurvedin from Brahmapura.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramaheśvaraḥ śrīsenāpatibhaṭārkkas tasya sutas tatpādarajovaruṇāvanatapavitrīkṛtaśirāś śirovanataśatruḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitiḥ dīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenaḥtasyānujas tatpādābhipraṇāmapraśastataravimalamolimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upāahitarājyābhiṣekamahāvīiśrāṇanājvapūtajyaśrīḥ paramamaāheśvaro mahārājadroṇasiha siṁha Iva tasyānuja svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇā śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināparamabhāgavato mahārājaśrīdhruvasenas tasyānujas taccaraṇaāravaindapraṇatipravidhotāśeṣakalmaṣaḥ suviśuddhasvacaritodakakaprakṣāliteāśeṣakalikalaṅkaḥ prasabhanirjjitārātipakṣamahimā paramaādityabhakta śrīmahārājadharapaṭṭas tasya sutas tatpādasaparyyāvāptapuṇyodayaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇarāticūḍāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhatiḥs sakalasmritipraṇītamārggasamyakparipālanāaprajoāhṛdayaraṁjanād anvarttharājaśabdo ruūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhi smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradoānaparatayā triṇavadapraāstāśeṣasvakāryyaphala pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaromahārājaśrīguhasenaḥ tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījaloghavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajiīvyamānabhogasapad rūpalobhoād ivāśritas sarasam ābhigāmikair gguṇais sahāajaśaktiśikṣāviśeṣavismāpitākhila dhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavā darśayitā śrīsarasvatyor ekaādhivāsasya sahatārātipakṣalakṣmiīparibhogadakṣavikramaḥ vikramopasaṁprāptavimalapārtthivaśrīparamamaāhoeśvaras sāmantamahārājaśrīdharasenaẖ kuśalī sarvvān evāa svān āyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikaśolkikaprātisārakadāṇḍapāśikacoroddharaṇikādaīn anyaāś ca yathābhisaṁbaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyananimittam aātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye brahmapuranivāsibhārggavasagotramaitrāyaṇakamaānavakasabrahmacāribrāhmaṇacchaccharāya bilvakhātasthalyaā dīpanakapethavaṭagrāmaḥ bilvakhātasvatale uttarasīmni bhaṭārkkabhedād uttarataḥ valmīkāTrvvataḥ Amrilikavahād aparataḥ tribhir āghāṭanair vviśuddhapādāvarttaśataṁ tathaātraivāṣṭame digbhāge vāpī pañcaviṅśatpaādāvarttapratisatathā jharisthalyā velāpadrakagrāme pūrvvasīmni mahāpathād drakṣiṇataḥ jhajjhakakṣetrāt pūrvvataḥ dadhikūpakasīmasandhyīaparataḥ bhrāmarakalyagrāmanivāsikhaṇḍakakṣetrād uttarata evaṁ caturbhir āghāṭanair vviśuddha pādāvarttaśata ṣaṣṭyadhika tathāsminn eva dakṣiṇasīmni pādāvarttāḥpañcaviṅśatiḥ sarvvam etast sodraṅga soparikara savātabhūtapratyaāya sarvvadhaānyahiraṇyādeya samastarājakīyāṇām ahathstthaprakṣepaṇīya sotpadyamānaviṣṭika sadaśāparādha bhuūmicchidranyāyena balicaruvaiśvadevāgnihotrātithipaṁcamahāyaājñikānāṁ kriyāṇaāṁ samutsarppaṇārttham ācandrārkkārṇṇavvakṣitisthitiparvvatasamakālīnaṁ puttrapotrānvayabhogyam udakāasarggaeṇa brahmadeyaṁ nisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhūyabhuñjataḥkṛṣataẖ karṣayataḫ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣyamānya ca bhuūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś ca yaś cainam ācchindyād ācchidyamāna vaānumodeta sa pañcabhir mahāpātakais sopapātakais saṁyukta syād ukta ca bhagavatā vedavyāsena vyāsena ṣaṣṭivarṣasahasrāṇi svarggae modati bhūmida Ācchettā cānumantā ca tāny eva narake vaseT svadattā paradattāṁ vā yo hareta vasundharā gavāṁ śatasahasrasya hantuḫ praāpnoti kilmbiṣaṁ Itisvahasto mama mahārājaśrīdharasenasya dūtakaś cirbiraḥ likhita sandhivigrahādhikṛtaskandabhaṭena saṁ 200 50 2 caitra ba 5