This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
pratāpopanatadānamānārjjavopārjjitānurāgānuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpati
bhaṭārkkaḥ tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddī
nānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādapraṇāmapraśastataravimala
maṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā
svayam upahitarājyābhiṣekaḥ mahāviśrāṇanāvapūtarājyaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ si
balaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam ava
ṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavataḥ śrīmahārājadhruvasenas tasyānujas taccaraṇāravindapraṇatipra
vidhautāśeṣakalmaṣaḥ suviśuddha
paramādityabhaktaḥ śrīmahārājadharapaṭṭas tasyātmajas tatpādasaparyyāvāptapuṇyodaya
va samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasa
danakharaśmisaṁhati
dapāst
jaguhasenaḥ tasya sutas tatpādanakhamayūkhasaṁtānanirvṛttajāhnavījal
sahasropajīvyabhogasaṁpaT rūpalobhād ivāś
pitākhiladhanurddharaḥ pra
prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārāti
pakṣalakṣmīparibhogadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ mahārāja
śrīdharasenaḥ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapāśika
rājasthānīyakumārāmātyādīn anyāṁś ca ca yathābhisaṁbaddhyamānakāN samājñāpayaty astu vaḥ saṁviditaṁ yathā mayā mātā
pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye antaratrāyāṁ śivakapadrake vīrasena
dantikapratyayapādāvarttaśata
pūrvvasīmni pādāvarttā daśa ḍombhigrāme pūrvvasīmni varddhakipratyayapādāvarttā navati
vāpī ca
devāgnihotrātithipaṁcamahāyājñikānāṁ kriyāṇāṁ samutsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakālīnaṁ putrapau
trānvayabhogyaṁ udakasarggeṇa nisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣata
na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmi
dānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchiṁdyād ācchidyamānaṁ vānu
modeta sa paṁcabhir mmahāpātakai
ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca
dvijātibhyo yatnād rakṣa yudhiṣṭhira
rājabhis sagarādibhiḥ
svahasto mama mahārājaśrīdharasenasya