Mali[y]a plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00031

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (535 pādāvarta and a cistern surrounded by 28 pādāvarta) in favour of a Yajurvedin.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥpratāpopanatadānamānārjjavopārjjitānurāgānuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkkaḥ tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādapraṇāmapraśastataravimalamaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāmināsvayam upahitarājyābhiṣekaḥ mahāviśrāṇanāvapūtarājyaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ siha Iva tasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avavbobddhā śāstrārthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavataḥ śrīmahārājadhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhavysvacaritodakakṣālitasakalakalikalaṅkaḥ prasabhanirjjitārātipakṣaprathitamahimāparamādityabhaktaḥ śrīmahārājadharapaṭṭas tasyātmajas tatpādasaparyyāvāptapuṇyodaya śaiśavāt pravbhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasakhvyapādanakharaśmisaṁhati sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanād anvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkārdrirājodadhitridaśagurudhaneśān atiśayānāo bhayapradānaparatayā tṛṇavadapāstaāśeṣasvakāryyaphalaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīmahārājaguhasenaḥ tasya sutas tatpādanakhamayūkhasaṁtānanirvṛttajāhnavījaloghavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyabhogasaṁpaT rūpalobhād ivāśritas sarasam ābhigāmikair guṇai sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmyadāyānām apākarttāprajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārāti pakṣalakṣmīparibhogadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ mahārājaśrīdharasenaḥ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapāśikarājasthānīyakumārāmātyādīn anyāṁś ca ca yathābhisaṁbaddhyamānakāN samājñāpayaty astu vaḥ saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye antaratrāyāṁ śivakapadrake vīrasenadantikapratyayapādāvarttaśata etasmād aparataḥ pādāvarttāḫ pañcadaśa tathā Aparasīmni skambhasenapratyayapādāvarttaśataṁ viṁśādhikaṁpūrvvasīmni pādāvarttā daśa ḍombhigrāme pūrvvasīmni varddhakipratyayapādāvarttā navati vajragrāme parasīmni grāmaśikharapādāvarttaśataṁśīgidinnamahattarapratyayā Aṣṭāviṅśatipādāvarttaparisarā vāpī . bhumbhusapadrake kuṭumvbiboṭakapratyayāapādāvarttaśataṁvāpī ca . Etat sodraṅgaṁ soparikaraṁ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭīikaṁ samastarājakīyānām ahastaprakṣepaṇīyaṁ bhūmicchidranyāyena unnatanivāsivājasaneyīakaṇvavatsasagotrabrāhmaṇarudrabhūtaye balicaruvaiśvadevāgnihotrātithipaṁcamahāyājñikānāṁ kriyāṇāṁ samutsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakālīnaṁ putrapautrānvayabhogyaṁ udakasarggeṇa nisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣata karṣayataḥ pradiśato vāna kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchiṁdyād ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpātakai. sopapātakai. sayuktas syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena .ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca . tāny eva narake vaseT . pūrvvadattāṁdvijātibhyo yatnād rakṣa yudhiṣṭhira . mahī mahimatāṁ śreṣṭha . dānāc chreyo nupālanam . bahubhir vvasudhā bhuktārājabhis sagarādibhiḥ . yasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti likhitaṁ sandhivigrahikaskandabhaṭena .svahasto mama mahārājaśrīdharasenasya . cirbbira . saṁ 200 50 2 vaiśākha ba 10 5