Sorath plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00032

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (435 pādāvarta and a cistern) in favour of two Sāmavedins.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhiītaḥ prasabhapraṇāatāmitrāṇā maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopaārjjitaānuraāgao nuraktamaulabhṛtamitraśreṇiībalāvaāptaraājaśriīḥ paramamaāheśvaraḥ śriīsenāpatibhaṭaārkas tasya sutas tatpaādarajoruṇāvanatapavitriīkṛtaśirā śirovanatapaśatrucūḍaāmaṇiprabhāvicchuritapādanakhapaktidiīdhitir diīnānaāthakṛpaṇajanopajiīvyamaānavibhava paramamāheśvaraḥ śriīsenāpatidharasenas tasyaānujat ps tatpaādapraṇāmapraśastataravimalamaulimaṇir mmanvaādipraṇiītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvaāminā paramasvaāminā svayam upahitaraājyaābhiśekamahāviśraāṇanāvapūtarājaśriīḥ paramamaāheśvara mahāroājaśriīdroṇasiṁhaḥ siṁha Ivatasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭaāniīkaānām ekavijayiī śaraṇeśiṇā śaraṇam avaboddhyā śaāstrārtthatatvā kalpatarur iva suhritpraṇayinā yathābhilaśitaphalopabhogadaḥ paramabhāgavataḥ mahāraājaśrīdhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeśakalmaśaḥ suviśuddhasvacaritodakakṣālitāasakalakalikalaṁkaḥ prasabhanirjjitāraātipakṣaprathitamahimā paramaādityabhaktaḥ śriīmahāraājadharapaṭṭas tasyātmajas tatpādasaparyyāvāptapūuuṇyodayaḥ śaiśavaāt prabhṛti khaḍgadvitiīyabaāhur eva samadaparagajaghaṭāsphauṭanaprakāśitasatvanikaśas tatprabhāvapraṇatāraāticūḍaāratnaprabhaāsaṁsaktasavyapādanakharaśmisaṁhati sakalasmṛtipriaiītamārggasamyakparipālanaprajaāhridayarañjanād adnvarttharājaśabdo ruūpantisthairyyagāmbhiīryyabuddhisaṁpadbhismaraśaśāṅkaādriraājodadhitridaśagurudheaneśān atiśayāna śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśesasvakāryyaphala praārtthanādhikārtthapradānānanditavidvatsuhritpraṇayihridaya paādacaāriīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śriīmahārājaguhasenas tasya sutas tatpaādanakhamayuūkhasaṁtaānanirvttajaāhnaviījalaughavikṣālitāśeśakalmaśa praṇayiśatasahasropajiīvyabhogasaṁpaT ruūpalobhaād ivaāśritaḥ sarasam ābhigaāmikair ggauṇai sahajaśaktiśikṣāviśeśavismaāpitākhiladhanurdharaḥ prathamanarapatisamatisṛṣṭaānām anupālayitā dharmmadāyānām apākarttaā prajopaghaātakaāriṇām upaplavānaā darśiayitā śriīsarasvatyor ekādhivāsasya saṁhatāraātipakṣalakṣmiīparikṣobhadakṣavikrama kramopasapraāptavimalapārtthivaśriīḥ paramamāheśvaro mahārājaśriīdharasenaẖ kuśaliī sarvvān evāyuktakadrāṅgikamahattaracaāṭabhaṭadhruvādhikaraṇikadaṇḍapaāśikacoroddharaṇikaśaulkikavartmapaālapratisarakarājasthāniīyakumārāmātyaādiīn anyāś ca yathaābhisabadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā maātāpitroḥ puūṇyāpyaāyanāyātmanaś caihikāmuśmikayathābhilabhilaśitaphalāvāptaye Āryyadāsagrāme dakṣiṇapūrvvasiīmni paādāvarttaśatadvayaḥ vāpiī ca jotipadrakagraāme Uttarapūrvvasiīmni kṣetrapādāvarttaśatadvayaḥ viṅśottaraḥ leśuṭṭakagrāme khaṭṭakhaṭṭāvatthitapādāvarttāḫ pañcātriśaḥ Etat sodraṅgaṁ soparikaraṁ savātabhuūtadhānyahiraṇyādeya sotpadyamānaviṣṭika samastarājakiīyānām ahastaprakṣepaṇiīyaṁ bhuūmicchindranyyāyena śāṇḍilyasagotracchandogakauthumasabrahmacāribrāhmaṇadūśāya tathā brāhmaṇaṣaṣṭhaye . balicaruvaiśvadevāgnihotrātithipañcamahāyaājñikānā kriyāṇā samutsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisamakāliīna pūutrapotrānvayabhogyaM Udakasarggaeṇa brahmadeya nisriṣṭa yato syocitāayā brahmadeyasthityā bhuñjataḥ kṛśataḥ karśayataḥpradiśatyo vaā na kaiścit pratipedhe varttitavyam aāgāmibhadranṛpatibhiś cāsmadvaśajair anityāny aiśvaryyāṇy asthira mānuśya sāmānya cabhuūmidānaphalam avagadhccadbhir ayam asmaddāyo numatntavyaḥ paripālayitavyaś chca yaś cainam ācchindyād ācchidyamāna vānumodeta sa paṁcabhir mmahāpātakaiḥ sopapātakaiḥ saṁyukta syād ity ukta ca bhagavatā vedavyāsena vyāsyena .śaṣṭivarṣasahasrāṇi . svargge tiṣṭhati bhuūmidaḥ Ācchyettā cānumāantā ca tāny eva narake vaseta pūrvvadat dvijaātibhyoyatnaād rakṣa yūudhiṣṭira mahiī mahimatā śreṣṭha dānāc chreyo nupālanaM yāniīhia dāridrabhayān narendrair ddhanāni dharmmāyataniīkṛtāni nirmmālyavāntapratimāni tāni ko nāma sādhu punar ādadiīta likhitas sadndhivigrahādhikṛtaskandabhaṭena svahasto mama mahārājaśriīdharasenasya . duū cibbira saṁ 200 50 2 vaiśaākha ba 10 5