This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti valabh
bdhapratāpaḥ
śr
śatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktid
śr
dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svaya
m upahitarājyābhiṣekaḥ mahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva
tasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijay
śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ śrīmahārāja
dhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritodakakṣālitaskala
kalikalaṁkaḥ prasabhanirjjitārātipakṣaprathitamahim
puṇyodayaḥ śaiśavāt prabhṛti khaḍgadvit
cūḍāratnaprabhāsaṁsaktasa
rttharājaśabdo r
śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśe
vidvatsuhṛtpraṇayihṛdaya
guhasenaḥ tasya suta
praṇayiśatasahasropajīvyabhogasaṁpaT r
sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭ
yānām apākartt
pakṣalakṣm
sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭaśaulkik
n samājñāpayaty astu vaḥ saṁviditaṁ
si dakṣiṇas
putra
sodraṅga
paṇ
rppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakāl
yato s
gāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ m
Ayam asmaddāyo numa
cabhir mmahāpātakaiḥ sopapātakaiḥ saṁyukta
srāṇi
d rakṣa yudhiṣṭhira
yasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti
svahasto mama mahārājaśrīdharasenasya dū cirbbiraḥ vaiśākha ba