Dhandhuka plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00033

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (240 pādāvarta) in favour of two Ṛgvedins.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhiītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇībalāvāptarājyaśriīḥ paramamaāheśvaraḥ śriīsenāpatibhaṭārkkas tasya sutas tatpādarajoruṇāvanatapavitriīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidiīdhitir ddiīnānāthakṛpaṇajanopajiīvyamānavibhavaḥ paramamāheśvaraḥśriīsenāpatidharasenas tasyaānujas tatpādābhipraṇāmapraśastataravimalamaulir manvādipraṇiītavidhividhānadharmmādharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣekaḥ mahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Ivatasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayiī śaraṇaiṣiṇāṁ śaraṇam avaboddhāśāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ śrīmahārājadhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritodakakṣālitaskalakalikalaṁkaḥ prasabhanirjjitārātipakṣaprathitamahimiā paramādityatbhakta śrīmahārājadharapaṭṭaḥ tasyātmajas tatpādasaparyyāvāptapuṇyodayaḥ śaiśavāt prabhṛti khaḍgadvitiīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasakhvyapaādanakharaśmisaṁhati sakalasmṛtipraṇiītamārggasamyakparipālanaprajāhṛdayaraṁjanād anvarttharājaśabdo ruūpakāntisthairyyadhairyyagāmbhiīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥśaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśepasvakāryyaphalaḥ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdaya pādacāriīva sakāālabhuvanamahābhogapramodaḥ paramamāheśvaraḥ śriīmahāraājaguhasenaḥ tasya suta tatpādanakhamayūkhasantaānanirvṛttajāhnaviījalaughavikṣālitāśeṣakalmaṣaḥpraṇayiśatasahasropajīvyabhogasaṁpaT ruūpalobhād ivāśritaḥ sarasam ābhigāmikair gguṇaiḥ sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭaānām anupālayitā dharmmyadāyānām apākarttaā prajopaghātakāriṇām upaplavānāṁ darśayitā śriīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmiīparikṣobhadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśriīḥ paramamāheśvaro mahārājaśrīdharasenaẖ kuśaliīsarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭaśaulkikacāṭabhaṭādaīn anyāṁś ca yathābhisaṁbaddhyamānakān samājñāpayaty astu vaḥ saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye maṭasarasi dakṣiṇasiīmni pādāvarttā ppañcāśaT tathā vīraputre uttarasiīmni pādāvarttā ṣaṣṭir bahvṛcakairādisagotrabrāhmaṇalrudras tasyedaṁ pṛthaputra IĪśvaradevasenake Aparasiīmni pādāvarttā pañcāśaT bahvṛcatathātraivālaṁbāyanasagotradasilāya pādāvarttā Aśiītir etaTsodraṅga soparikara savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭikaṁ samastarājakīyānām ahastaprakṣepaṇiīyaṁ bhūmicchidranyāyenaiṣām eva ca balicaruvaiśvadevāgnihotrātithipaṁcamahāyājñikānāṁ kriyāṇāṁ samutsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakāliīnaṁ putrapautrānvayabhogyaṁ Udakasarggeṇa brahmadeyaṁ nisṛṣṭaṁyato syocitayā brahmadeyasthityā bhuṁjatāṁ kṛṣataāṁ karṣayatāṁ pradiśatāṁ vā na kenacit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ maānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhiḥAyam asmaddāyo numatntavyaḥ paripālayitavyaś ca yaś ycainam ācchiṁdyād ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpātakaiḥ sopapātakaiḥ saṁyukta syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena ṣaṣṭiṁ varṣasahasrāṇi . svargge tiṣṭhati bhūmidaḥ AĀcchettā cānumatntā ca tāny aeva narake vaseT . pūrvvadattāṁ dvijaātibhyo yatnād rakṣa yudhiṣṭhira . mahiīṁ mahimatāṁ śreṣṭha dānāc chreyo nupālanaM . bahubhir vvasudhā bhuktā . rājabhi sagarādibhiḥyasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti . likhitaṁ sandhivigrahādhikṛtaskandabhaṭena . saṁ 200 50 2svahasto mama mahārājaśrīdharasenasya cirbbiraḥ vaiśākha ba 10 5