'Mohenjodaro' plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00034

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (174 pādāvarta and two more fields as well as pond and a cistern surrounded by 12 pādāvarta) in favour of a Yajurvedin.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhīta prasabhapranatāmitraāṇāṁ maitrakaāṇām atulabalasapatnamaṇḍalābhogasasaktaśatalabdhapratāpapratāpopanatadānamānārjjapvopārjjitānurāgo nuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraśrīsenāpatibhaṭārkkaḥ tasya sutas tatpādarajoruṇāvanatapavitriīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddīnānāthakṛpaṇajaṇanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujat ss tatpādābhipraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarājaIva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayāam upahitarājyābhiṣeko mahāviśrāṇanāvapūtarājaśriīḥ paramamāheśvaro mahārājadroṇasiṁha siṁha Iva tasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīnām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatariur ivasuhṛtpraṇayināṁ ya/>thābhilaṣitaphalopabhogadaḥ paramabhāgavato śrīmahārājadhruvasenas tasyānujataccaraṇāravindapraṇatipravidhautaāśeṣakalmaṣaḥ suviśuddhassvacaritodakakakṣālitasakalakalikalaṅkaprasabhanairjjitārātipakṣaprathitamahimā paramādityabhaktaḥ śrīmahārājadharapaṭṭas tasyaātmajas tatpādasaparyyāvāptapuṇyodaya śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣatatprabhāvapraṇatārāticūḍārakttnaprabhāsaṁsaktasakhvyapādanakharaśmisahati savkalasmṛtipraṇītamārggasamyakparipālalanaprajāhṛdayaraṁjanād anvarttharājaśabdo rūpakāntisthairyyagaāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayāna śaraṇāgatābhayapradānaparatayā tṛṇavadapāstasvakāryyaphalaḥ prārtthanādhikārthaprananditavidvatsuhṛtpraṇayihṛdayo pādacāriīva sakalamaṇḍalābhogapramaoda paramamaāheśvara śrīmahārājaguhasenas tasya sutas tatpādanakhamayūkhasantānanirvṛttajāhnavījalaughavikṣālitāśeṣakalmaṣaḥpraṇayiśatasahasropajīvyabhogasaṁpad rūpalobhād ivāśritaḥ sarasam aābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayi śrīsarasvvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparikṣobhadakṣavikramaḥ kramopasaṁpraāptavimalapārtthivaśrī pāaramamāheśvaramahārājaśrīdharasenaẖ kuśalī sarvvāmn evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhaikaraṇikadāṇḍaśikarājasthaāniīyakumārāmātyādīn anyāṁś ca yathābhisabadhyamānakaān samaājñāpayaty astu vas saṁvidita yathāmayā māpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāptaye bhaṇḍavaṭakagraāme pūrvvasīmni madhyapiṭikākṣetraṁ tasya cottarato bīṭamānena saha pādāvarttā navati tasyaiva ca dakṣiṇataḥ saṅgamaparibhuktapādāvarttāś catvāriṅśat tathā maasarasthacaccarakagrāmottarasīmni kādhīkambhāraparaibhuktaṁ tathā pāṭahake taḍākaṁ dakṣiṇena vāpī yatra paādāvarttā dvādaśa tathā pūrvvasiīmni pādāvarttāś caturddaśa bhārivikaṇḍapadrake pādāvarttās triṁśat tribhi sthānai sodraṅgaṁ soparikaraṁ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭikaṁ samastarājakīyānām ahastaprakṣepaṇīyaṁ bhūmicchidranyāyena maitrāyanikasabriahmacāriṇe kauśikasagotrāya braāhmaṇapuvanāya balicaruvaiśvadevāntgnihotraātithipañcamahāyājñaikānāṁ kraiyāṇā samutsarppaṇārttham aācandrārkkārṇṇavasaritkṣitisamakālīnam putrapautrānvayabhogyaṁ Udakasarggeṇa brahmadeyaṁ naiasṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataẖ karṣayato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryyāny asthira mānuṣyaṁ sāmaānyaṁ ca bhūmidaānaphaladānam avagacchadbhiḥ ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam aācchindyād ācchidyamānaṁ vānumodeta sa pañcabhir mmahātakais sopapātakais sayuktaḥ syād ity uktañ ca bhagavatā vedavyāsena vyāsena ṣaṣṭivarasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā Ācchettānumantā ca tāny eva narake vaset pūrvvadattā dvijātibhyo yatnād rakṣa yudhiṣṭhaira mahīṁ mahimatāṁ śreṣṭha dānāc chreyo nupālanaṁ bahubhir vvasudhā bhuktā rājabhis sagadibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti . likhita sandhivaigrahikaskandabhaṭena saṁ 200 50 2 vaiśākha ba 10 5svahasto mama mahārājaśrīdharasenasya . cibbiraḥ .