Mota Machiala plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00035

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (300 pādāvarta and one more field as well as two cisterns surrounded by altogether 52 pādāvarta) in favour of a Yajurvedin.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇiībalāvāptarājaśriīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkkas tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirā śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaktidīdhitir ddīnānāthakpaṇajanopajīvyamānanavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhispraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇiītavidhividhānadharmmā dharmmarāja Ivavihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāmīinā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājyaśriīḥ paramamāheśvaraḥ śrīmahārājadroṇasiṁhaḥ siṁha Iva tasyānuja svabhujabalaparākrameṇa paragajaghaṭāniīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayinā yathābhilaśitakāmaphalopabhogada paramabhāgavato mahārājaśrīdhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritodakakṣālitasakalakalikalaṅka prasabhanirjjitārātipakṣamahimaā paramādityabhaktaḥ śrīmahārājadharapaṭṭas tasyānujas tatpādasaparyyāvāptapuṇyodaya śauaiśavāt prabhṛti khaḍgadvitiīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhati sakalasmitipraṇiītamārggasamyakparipālanaprajāhṛdayarajanād anvarttharājaśabdo ruūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhi smaraśaśāṅkādrirājodadhitraidaśagurudhaneśān atiśayāna śaraṇāgatābhayapradānaparatayā tṇavadapāstāśeṣasvakāryyaphalaḥ pādacāriīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaro mahārājaśriīguhasenaḥ tasya sutas tatpādanakhamayūkhasantānanirvṛttajāhnaviījalaughavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyabhogasaṁpaT ruūpalobhād ivāśrita sarasam ābhigāmikair gguṇai sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmyadāyānām apākarkttā prajopaghātakāriṇām upaplavānāṁ darśayitā śriīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparikṣobhadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ mahārājaśrīdharasenaẖ kuśaliī sarvvān evāyuktakaviniyuktakadrāṅgika mahattaracāṭabhaṭadhruvādhikaraṇikaśaulkikavarttmapālaprātisārakarājasthānīyakumārāmātyādiīn anyāṁś ca yathābhisaṁbaddhyamānakān samājñāpayaty astu va saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye bhaṭṭivaṭagrāme uttarasiīmni pādāvarttaśatadvayaṁ pūrvvasīmni dvātriṅśatipādāvarttaparisarā vapī tathā śavinipadrakagrāme dakṣiṇasiīmni viṅśatipāvarttaparisarā vāpī tathā bahudhanakagrāme Uttarasīmni perakapratyayā siī. tathā bhabbālapaṭake Avpvarasīmni pādāvarttaśataṁ . Etaṁ sodraṅgas soparikaraṁ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭikia samastarājakīyānām ahastaprakṣepaaīyaṁ bhūmicchidranyāyetvā maitrāyaṇiīyavārāhakalāmakāyanasagotrabrāhmaṇarudrāya balicaruvaiśvadevāgnihotrātithipañcamahāyājñikānā kriyāṇāṁ samutsarpaṇārttham ācandrārkārṇṇavasaritkṣitisthitisamakālīnaṁ putrapotvrānvayabhogyaṁ Udakasarggeṇa brahmadeyaṁ nisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛśataḥ karirśayataḥ pradiśato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddaāyauo numatntavyaḥ paripālayitavyaś ca yaś cainam ācchiṁdyād ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpātakais sopapātakai saṁyukta syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena śaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ AĀcchettā cānumantā ca tāny eva narake vaseT pūrvvatdtattāṁdvijātibhyo yatnād rakṣa yudhiṣṭhira . mahiī mahimatāṁ śreṣṭha dānāc chreyo nupālanaṁ bahubhir vvasudhā bhuktā rājabhi sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti . likhitaṁ sandhivirgrahādhikṛtaskandabhaṭena . ccibbiraḥ . saṁ 200 50 2 vaiśākha ba 10 5svahasto mama mahārājaśrīdharasenasya .