Barton Museum plates of Dharasena II, [Valabhī] year 252, Vaiśākha śu. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00036

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Allegedly grant of several(?) villages in favour of a Brāhmaṇa residing at Valabhī; but this is not the original grant portion.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhīta prasabhapraṇatāmitrāāṁ maitrakāām atulabalasapatnamaḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvara śrīsenāpatibhaṭārkka tasya sutaḥ tatpādarajoruṇāvanatapavitrīkṛtaśirā śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddīnānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Ivavihitavinayavyapvasthāpaddhatir akhilabhuvanamaṇḍabhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣeko mahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājaśrīdroṇasihaśrī siha Iva{s} tasyānujaḥ svabhujabalapakrameṇa paragajaghaṭānīkānām ekavīijayī śaraṇaiśiṇāṁ śaraṇa{ṇāṁ}m avaboddhā śāstrārtthatatvā kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavata mahārājaśrīdhruvasenatasyānujas taccaraṇāravindapraṇatipravīidhautāśeṣakalmaṣa suviśuddhasvacaritodakakṣālitasakalakalikalaṁkaḥ prasabhanirjjitātipakṣaprathitamahimā paramādīityabhaktaḥ śrīmahārājadharapaṭṭaḥ tasyātmajas tatpādasaparyyāvāptapuṇyodaya śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakākṣśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsasaktasavyapādanakharaśmisahati sakalasmritipraṇītamārggasamyakparipaālanaprajāhṛdayaraṁjanād anvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhi smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavīidvatsuhṛtpraṇayīhṛdaya pādacārīva sakalabhuvanamaṇḍabhogapramodaḥparamamāheśvaraḥ mahāraājaśrīguhasenaḥ tasya sutas tatpādanakhamayūkhasantānanirvrittajāhnavījalaughavikṣālitāśeṣakalmaṣapraṇayiśatasahasropajīvyabhogasaṁpaD rūpalobhād ivāśritaḥ sarasam ābhigāmikair gguṇai sahajaśaktisśikṣāviśaeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisriṣṭānām anupālayitā dharmmadāyānām akarttā prajopaghātakāriṇām upaplavānāṁ dariśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣadlakṣaparikṣobhadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīmahārājadharasenaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhīikariaṇikadāṇḍapāśikarājasthaniīyakumārāmātyādiīn anyāṁś ca yathābhisaṁbaddhyamānakān samājñāpayaty astu va saṁviditaṁyathā mayā mātāpitror ātmanaś ca puṇyayaśobhivṛddhaye Ānandapuravinirggatacaśrīvalabhīvāstavyataccāturvvidyasāmānyakṛṣṇātreyasagotrabhaṭadevasammaputraya balicaruvaiśvadevāgnihotra valabhīpavararaniyaratragrāmatamalaInānakagrāmatavāmijarācahagrāmamataśālavaśrātāñcagrāmā sodraṅgas soparikaras savātabhūtadhānyahiraṇyādeya sotpadyamānaviṣṭika samastarājakīyānām ahastaprakṣepaṇīyo bhūmicchidranyāyena Ācandrārkārṇṇavakṣitisaritparvvata balicaruvaiśvadevāgnihotrātithipañcamahāyājñijñikānā kriyāṇā samucchtsccharpaṇārttham ācandrārkārṇavasaritkṣitisarthitisamakālīnaṁ putrapautrānvayabhogyaṁ Udakasarggeṇa brahmadeyaṁnisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣāpayataḥ pratodiśato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣya sāmānya cca bhūmidānaphalam avagacchadbhir ayarmr asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchindyād ācchidyamāna vānumodeta sa paṁcabhir mmahāpātakais sopapātakai saṁyukta syaād idty uktaṁ ca bhagavatāvedavyāsena vyāsena . ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchetcānumantā ca tāny eva narake vaseTpūrvvadattā dvijātibhyo yatnād rakṣa yudhiṣṭhira mahiī mahimatāṁ śreṣṭha dānāc chreyo nupālana bahubhir vvasudhā bhuktā rājabhisagarādīibhīiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti . likhita sandhivigrahaādhikṛtaskandabhaṭena .svahasto mama mahārājaśrīdharasenasya . ccirbiraḥ saṁ 200 50 2 vaiśākha śu 10 5