Watson Museum plates (Thānaka grant) of Dharasena II, [Valabhī] year 2[70], Bhādrapada ba. [2?] EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00041

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of two Ṛgvedic brothers.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti . vijayaskandhāvarād bhadravāsakāT prasabhapraṇamaṇḍalābhogasaṁsaktasaṁprahāraśatapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgānuraktamaulabhṛtamitraśreṇībalāheśvaraḥ śrīsenāpatibhaṭārkkaḥ tasya su tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhiti dīnānāthakṛpaṇajanopavyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenaḥ tatasyānujaḥ tatpādapraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam um upahitajyābhiṣekaḥ mahāviśrāṇanāvapūtarājyaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ siṁha Iva tasyānuja svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayīśaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥparamabhāgavataḥ mahārājaśrīdhruvasena tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritodakaprakṣālitāśeṣakalikalaṅkaḥ prasabhanirjjitārātipakṣaprathitamahimā paramādityabhaktaḥ śrīmahārājadharapaṭṭaḥ tasyātmajaḥ tatpādasaparyyāvāptapuṇyodayaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphokāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhatiḥ sakalasmṛtirggasamyakparipālananvarttharājaśabdaḥ rūpakānti prathama darśayitā śrīsarasvatyor ekāvaśrīḥ paramamāheśvaraḥ mahārājan evāyuktakaviniyuktakadrāracāṭabhaṭadhruvādhikaraṇikaviṣayapatirājasthānīpratisārakadāṇḍapāśikacorovartmapālahastyaāśvarohādīn anyāṁś ca yathāsaṁbadhyastu vas saṁviditaṁ yathā mayāmātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye vāsigāṅgānāyanasagotrabahvṛcasabrahmacāribrāhmaṇabhadraśarmmaputrābhyām amaraśarmmānūhaśarmmābhyāṁ grānakasthalīprāpīyapaprimattinadyāḥ lethānakagrāmas sodraṅgas soparikaras sabhūtavātapratyāyas sadhānyabhāgabhogas sahiraṇyādeyas sotpadyamānaviṣṭīika sadaśāparādha samastarājakīyānām ahastaprakṣepaṇīyaḥ bhūmicchidranyāyena balicaruvaiśvadevāgnihotrātithipaṁcamahājñikānāṁ kriṇāṁ samutsarppaṇārtham ācandrārkārṇṇavasarittkṣitisthitiparvvatasamakālīnaḥ putrapautrānvayabhogyaḥ Udakātisarggeṇa brahmadeyo nisṣṭaḥ yataḥ ābhyām ucitayā devabrahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁ vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṅśajair anyair vvānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ cabhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchindyād ācchidyamānaṁ vānumodeta ssa pacacabhir mmahāpātakais sopapātakais saṁyuktas syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena . ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥĀcchettā cānumantā ca tāny eva narake vaseT bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya tadā phalam itisvahastao mama śrīdharasenasya likhitaṁ saṁdhivigrahādhikṛtadivirapatiskandabhaṭena saṁ 200 70 bhādrapada va 2 caitra ba 5