Valabhipur plates [of Dharasena II], unknown year EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition D. B. Diskalkar DHARMA Berlin DHARMA_INSMaitraka00042

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a land[?] in favour of a Buddhist monastery.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

śatalabdhapralabhṛtamitraśreṇīśrīḥvitrīkṛpraṇāmapraśastataravimalamaulimaṇir mmanvādipraṇītavidhivihitapaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā svayam upaviśrāṇanāvapūtarājyaśrīḥ paramamāheśvaro mahārājaśrī sinuṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kanāṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavataḥ śrīmahārājadhruvasenas tasyānupraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritodakakṣālitāśeṣakalikalamahimā paramāmahārājadharataḥ tatpādasaparyyāvāptabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhati sakalasmṛtipraṇītamārggasamyakparipālanaprajād anvartthapakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayāna gatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditatpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśva tasya sutaḥ tatpādanakhamayūkhasantānavisṛtajāhnavījalaughavikṣālitāśeṣakalmaṣaḥ sropasaṁpad rūpalobhād ivāśrigāmiśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāparibhogadakṣavikrama kramopasaṁprāptavimalapārtthivaśrī paramamāheśvaro mahārāyuktakaviniyuktakamahattaracāṭabhaṭadhruvādhikaraṇikayathāsaṁbadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayāmuṣmikayathābhilaṣitaphalāvāptaye śrīvalabhībuddhasya buddhasya puṣpadhūpadīpatailapūjānimittaṁ caturddigabhyāgatabhikṣusaṁghasyartthaṁ vihārasya ca khaṇḍasphuṭitaviśīrṇṇapratisaṁskaraṇārthaṁ hariyāṇakagrāme pūrvvadakṣiṇadisabhūtavātapratyāyaḥ sadhānyabhāgabhogaḥ sahiraprakṣepaṇīyaḥ bhūmicchidranyāyenācandrārkkārṇṇavasaritkṣitisthiti paripanthanā kāryyāgāmibhadranṛpatibhir asmadvaṅśajair vvā dānaphalam avagacchadbhir ayam asmaddāyo numantavya dharmmāyatanīkṛtāni nirmmālyadūtakaḥ śrīśīlādityaḥ likhitaṁ sandhivigrahādhikṛta sva