Valabhipur plate [of Śīlāditya I], [Valabhī] year 286, Śrāvaṇa ba. 7 (only plate 2) EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00046

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant in favour of a Buddhist monastery; details of the donative object lost due to damage.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

yuktakadrāṅgikamahattaracāṭabhaṭakumārāmātyādīn anyaāṁś ca yathābhisambaddhyamānaty astu vas saṁviditaṁ yathā mayā maātāpitroḫ puṇyaāpyāyanāya vaṁśakaṭapratiritavihāranivāsicaturddigabhyāgatāryyabhikṣusaṁghasya cīvarapiṇḍapāglānapratyayabhaiṣajyapariṣkārārtthaṁ buddhānāñ ca bhagavatāṁ gandhadhūpapuṣpamālyadīpatailādyupayorasya khaṇḍasphuṭitapratisaṁskārāya kalpikārapādamūlaprajīvanāya ca kākapathake sodraṅgas soparikaras savātabhūtapratyāyas sadhānyahiraṇyādeyas sadaśāparādhas sotpadyakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyavarjjitaḥ bhūmicchidranyāyendrāsaritparvvatasamakālīnaḥ Avyavacchittibhogya dharmmadāyatayā nisṛṣṭaḥ yata Ucitayā devātyā bhujyamanakaḥ na kaiścit paripanthanīyaḥ āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvā aryyāṇy asthiraṁ maānuṣyaṁ sāmaānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ ti . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tanīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāḫ punarādadīta . papṭiṃ varṣasahasrāṇi svargge modetadati bhūmidaḥ ĀnarakevaseT . dūtakaś cātra bhaṭṭādityayaśāḥ . likhitaṁ sandhisaṁ 200 80 6 śrāvaṇa ba 7 . . sva