Valabhipur plates (Nirgudaka grant) of Śīlāditya I, [Valabhī] year 287, Kārttika ba. 7 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00048

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Confirmation of an earlier grant of a village in favour of a Buddhist monastery (nunnery).

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapannamaṇḍalābhobdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreptaparamamāheśvaraśrībhaṭārkkād avyavacchinnarājavaśān mātāpitṛcaraṇāravindapraṇatipravidhauśeṣakalmaṣaśaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabda rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayoānaś śaraṇāgatābhayapradānaparatayoā tṛṇavadapāstāśeṣasvakāryyaphalaprārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamataisṛṣṭānām anupālayiyānām apākarttā prajopaghātakāriṇām upaplavānā darśayitā śrīsarasvatyor ekādhivāsasya saṁghakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥsamaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādayaparitoṣas samagralogādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho rtthasukhasaṁpadupasevāniḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ lī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭakumārāmātyādīn sajñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya valatasaṁghasyedānī tadvihārasthānābhāvād yakṣaśūravihāre prativasataś cīvarapiṇḍapātaśayanajyapariṣrārtthaṁ buddhānāñ ca bhagavatāṁ pūjāsnāpanagandhadhūpapuṣpamālyadīpatailādyupayogāya vihārasya ca khaṇḍasphuṭitapratisaṃskārāya ghāsarakapathakāntarggato nirgguḍakagrāmaḥ pūrvvabhuktabhujyamānaka pranaṣṭaśāsanakaItikṛtvānviya sodraṅgas soparikaras savātabhūtapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhas sotpadyamānaviṣṭiḥrājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyavarjjitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisatasamakālīnao vyavacchittibhogyaḥ dharmmayatayā pūrvvavat samanujñāta yataḥ devāgrāhārasthityā bhujyanakokaiścit paripanthanīyaḥ Āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyabhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś ceti . bahubhir vvasudhā bhuktā rājabhis sagadibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamaālyapratimāni tāni ko nāma sādhuḫ punar ādadīta . ṣaṣṭiṁ varṣasahasrāṇi svvarggemodetadati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseta . dūtakaś cātra bhaṭṭādityayaśāḥ likhitaṁ sandhivigradhikṛtadivīirapativatrabhaṭṭinā . saṁ 200 80 7 kārttika ba 7 . . svahasto mama .